Monday, May 1, 2017

सुत्तनिपातपाळि Sutta-Nipāta

Sutta Nipata



Namo tassa Bhagavato arahato samma samBuddhassa.



Public Domain

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.



 

 

I. URAGAVAGGA 1

1. Uragasutta 1

2. Dhaniyasutta 3

3. Khaggavisanasutta 6

4. Kasibharadvagasutta 11

5. Kundasutta 15

6. Parabhavasutta 17

7. Vasalasutta 20

8. Mettasutta 24

9. Hemavatasutta 25

10. Alavakasutta 29

11. Vigayasutta 32

12. Munisutta 33

II. KULAVAGGA 37

1. Ratanasutta 37

2. Amagandhasutta 40

3. Hirisutta 42

4. Mahamangalasutta 43

5. Sukilomasutta 45

6. Dhammakariyasutta or Kapilasutta 46

7. Brahmanadhammikasutta 47

8. Navasutta 52

9. Kimsilasutta 54

10. Utthanasutta 55

11. Rahulasutta 55

12. Vangisasutta 51

13. Sammaparibbaganiyasutta 60

14. Dhammikasutta 62

III. MAHAVAGGA 67

1. Pabbaggasutta 67

2. Padhanasutta 69

3. Subhasitasutta 72

4. Sundarikabharadvagasutta 74

5. Maghasutta 80

6. Sabhiyasutta 85

7. Selasutta 96

8. Sallasutta 106

9. Vasetthasutta 108

10. Kokaliyasutta 118

11. Nalakasutta 124

12. Dvayatanupassanasutta 131

IV. ATTHAKAVAGGA 146

1. Kamasutta 146

2. Guhatthakasutta 147

3. Dutthatthakasutta 148

4. Suddhatthakasutta 150

5. Paramatthakasutta 152

6. Garasutta 154

7. Tissametteyyasutta 156

8. Pasurasutta 157

9. Magandiyasutta 159

10. Purabhedasutta 162

11. Kalahavivadasutta 164

12. Kulaviyuhasutta 167

13. Mahaviyuhasutta 171

14. Tuvatakasutta 174

15. Attadandasutta 177

16. Sariputtasutta 180

V. PARAYANAVAGGA 184

1. Vatthugatha 184

2. Agitamanavapukkha 190

3. Tissametteyyamannavapukkha 191

4. Punnakamnnavapukkhav 192

5. Mettagumnnavapukkha 193

6. Dhotakamnnavapukkha 196

7. Upasivamnnavapukkha 197

8. Nandamnnavapukkha 199

9. Hemakamnnavapukkha 201

10. Todeyyamnnavapukkha 202

11. Kappamnnavapukkha 203

12. Gatukannimnnavapukkha 204

13. Bhadravudhamnnavapukkha 205

14. Udayamnnavapukkha 206

15. Posalamnnavapukkha 207

16. Mogharagamnnavapukkha 208

17. Pingiyamnnavapukkha 209

[Please note that this version follows the PTS 'New Edition', 2010 verse numbering; the verse numbers in the PTS, beginning at v. 163 do not agree with the BJT or CSCD Pali and the BJT and CSCD Pali do not agree with each other, there are further disagreements at PTS v. 467 and 762 (at which point I gave up. There are further disagreements). The PTS Pali and the PTS Norman translation are in agreement. The Fausbøll translation ends off by one ? beginning at 163?. Rather than consecutively numbering the verses from the beginning, the more logical thing would have been to let it go at numbering the verses in each sutta.].

 

 

I. URAGAVAGGA.



1. Uragasutta.



[faus] [than]

 

1. Yo uppatitam vineti kodham visatam sappavisam va osadhehi,

So bhikkhu jahati oraparam urago jinnam iva tacam puranam. 

2. Yo ragam udacchida asesam bhisapuppham'va saroruham vigayha,

So bhikkhu jahati oraparam urago jinnam iva tacam puranam. 

3. Yo tanham udacchida asesam saritam sighasaram visosayitva,

So bhikkhu jahati oraparam urago jinnam iva tacam puranam. 

4. Yo manam udabbadhi asesam nalasetum'va sudubbalam mahogho,

So bhikkhu jahati oraparam urago jinnam iva tacam puranam. 

5. Yo najjhagama bhavesu saram vicinam puppham iva udumbaresu,

So bhikkhu jahati oraparam urago jinnam iva tacam puranam. 

6. Yass'antarato na santi kopa iti bhavabhavatam ca vitivatto,

So bhikkhu jahati oraparam urago jinnam iva tacam puranam. 

[2] 7. Yassa vitakka vidhupita ajjhattam suvikappita asesa,

So bhikkhu jahati oraparam urago jinnam iva tacam puranam. 

8. Yo naccasari na paccasari sabbam accagama imam papancam,

So bhikkhu jahati oraparam urago jinnam iva tacam puranam. 

9. Yo naccasari na paccasari 'sabbam vitatham idan' ti natva loke,

So bhikkhu jahati oraparam urago jinnam iva tacam puranam. 

10. Yo naccasari na paccasari 'sabbam vitatham idan' ti vitalobho,

So bhikkhu jahati oraparam urago jinnam iva tacam puranam. 

11. Yo naccasari na paccasari 'sabbam vitatham idan' ti vitarago,

So bhikkhu jahati oraparam urago jinnam iva tacam puranam. 

12. Yo naccasari na paccasari 'sabbam vitatham idan' ti vitadoso,

So bhikkhu jahati oraparam urago jinnam iva tacam puranam. 

13. Yo naccasari na paccasari 'sabbam vitatham idan' ti vitamoho,

So bhikkhu jahati oraparam urago jinnam iva tacam puranam. 

14. Yassanusaya na santi keci, mula akusala samuhatase,

So bhikkhu jahati oraparam urago jinnam iva tacam puranam. 

15. Yassa darathaja na santi keci oram agamanaya paccayase,

So bhikkhu jahati oraparam urago jinnam iva tacam puranam. 

16. Yassa vanathaja na santi keci vinibandhaya bhavaya hetukappa,

So bhikkhu jahati oraparam urago jinnam iva tacam puranam. 

[3] 17. Yo nivarane pahaya panca anigho tinnakatham katho visallo,

So bhikkhu jahati oraparam urago jinnam iva tacam puranam. 

Uragasuttam Nitthitam 

 

 

2. Dhaniyasutta.



[faus] [than]

 

18. "Pakkodano duddhakhiro'ham asmi (iti Dhaniyo gopo)

Anutire Mahiya samanavaso,

Channa kuti, ahito gini-

Atha ce patthayasi pavassa deva." 

19. "Akkodhano vigatakhilo'ham asmi (iti Bhagava)

Anutire Mahiy'ekarattivaso,

Vivata kuti, nibbuto gini-

Atha ce patthayasi, pavassa deva." 

20. "Andhakamakasa na vijjare, (iti Dhaniyo gopo)

Kacche rulhatine caranti gavo,

Vutthim pi saheyyum agatam,-

Atha ce patthayasi, pavassa deva." 

21. "Baddha hi bhisi susankhata (iti Bhagava)

Tinno paragato vineyya ogham,

Attho bhisiya na vijjati,-

Atha ce patthayasi, pavassa deva." 

[4] 22. "Gopi mama assava alola (iti Dhaniyo gopo)

Digharattam samvasiya manapa,

Tassa na sunami kinci papam,-

Atha ce patthayasi, pavassa deva." 

23. "Cittam mama assavam vimuttam (iti Bhagava)

Digharattam paribhavitam sudantam,

Papam pana me na vijjati

Atha ce patthayasi, pavassa deva." 

24. "Attavetanabhato'ham asmi (iti Dhaniyo gopo)

Putta ca me samaniya aroga,

Tesam na sunami kinci papam,-

Atha ce patthayasi, pavassa deva." 

25. "Naham bhatako'smi kassaci (iti Bhagava)

Nibbitthena carami sabbaloke,

Attho bhatiya na vijjati

Atha ce patthayasi, pavassa deva." 

26. "Atthi vasa atthi dhenupa (iti Dhaniyo gopo)

Godharaniyo paveniyo pi atthi,

Usabho pi gavampati ca atthi,-

Atha ce patthayasi, pavassa deva." 

27. "N'atthi vasa, n'atthi dhenupa (iti Bhagava)

Godharaniyo paveniyo pi n'atthi,

[5] Usabho pi gavampatidha n'atthi,-

Atha ce patthayasi, pavassa deva." 

28. "Khila nikhata asampavedhi, (iti Dhaniyo gopo)

Dama munjamaya nava susanathana,

Na hi sakkhinti dhenupa pi chettum,-

Atha ce patthayasi pavassa deva." 

29. "Usabho-r-iva chetva, bandhanani, (iti Bhagava)

Nago putilatam va dalayitva,

Naham puna upessam gabbhaseyyam,-

Atha ce patthayasi, pavassa deva." 

30. "Ninnan ca thalan ca purayanto

Mahamegho pavassi tavad eva,

Sutva devassa vassato

Imam attham Dhaniyo abhasatha." 

31. "Labho vata no anappako

Ye mayam Bhagavantam addasama,

Saranam tam upema cakkhuma,

Sattha no hohi tuvam mahamuni." 

32. "Gopi ca ahan ca assava

Brahmacariyam Sugate caramase,

Jatimaranassa paraga

Dukkhass'antakara bhavamase." 

[6] 33. "Nandati puttehi puttima, (iti Maro papima)

Gomiko gohi tath'eva nandati,

Upadhi hi narassa nandana

Na hi so nandati yo nirupadhi." 

34."Socati puttehi puttima, (iti Bhagava)

Gomiko gohi tath'eva socati,

Upadhi hi narassa socana

Na hi so socati yo nirupadhi" ti. 

Dhaniyasuttam Nitthitam 

 

 

3. Khagga Visanasutta



[faus] [than]

 

35. Sbbesu bhutesu nidhaya danadam

Avihethayam annataram pi tesam,

Na puttam iccheyya kuto sahayam

Eko care khaggavisanakappo. 

36. Samsaggajatassa bhavanti sneho,

Snehanvayam dukkham idam pahoti,

Adinavam snehajam pekkhamano

Eko care khaggavisanakappo. 

37. Mitte suhajje anukampamano

Hapeti attham patibaddhacitto,

Etam bhayam santhave pekkhamano

Eko care khaggavisanakappo. 

38. Vamso visalo va yatha visatto

Puttesu daresu ca ya apekha,

[7]Vamsakaliro va asajjamano

Eko care khaggavisanakappo. 

39. Migo arannamhi yatha abaddho

Yenicchakam gacchati gocaraya,

Vinnu naro seritam pekkhamano

Eko care khaggavisanakappo. 

40. Amantana hoti sahayamajjhe

Vase thane gamane carikaya,

Anabhijjhatam seritam pekkhamano

Eko care khaggavisanakappo. 

41. Khidda rati hoti sahayamajjhe

Puttesu ca vipulam hoti pemam,

Piyavippayogam vijigucchamano

Eko care khaggavisanakappo. 

42. Catuddiso appatigho ca hoti

Santussamano itaritarena,

Passariyanam sahita achambhi|

Eko care khaggavisanakappo. 

43. Dussangaha pabbajita pi eke

Atho gahattha gharam avasanta,

Appossukko paraputtesu hutva

Eko care khaggavisanakappo. 

44. Oropayitva gihi vyanjanani

Samsinapatto yatha kovilaro,

[8] Chetvana viro gihibandhanani

Eko care khaggavisanakappo. 

45. Sace labhetha nipakam sahayam

Saddhim caram sadhuvihari dhiram,

Abhibhuyya sabbani parissayani

Careyya ten'attamano satima. 

46. No ce labhetha nipakam sahayam

Saddhim caram sadhuvihari dhiram,

Raja va rattham vijitam pahaya

Eko care khaggavisanakappo. 

47. Addha pasamsama sahayasampadam

Settha sama sevitabba sahaya,

Ete aladdha anavajjabhoji

Eko care khaggavisanakappo. 

48. Disva suvannassa pabhassarani

Kammaraputtena sunitthitani,

Sanghattamanani duve bhujasmim

Eko care khaggavisanakappo. 

49. Evam dutiyena saha mam'assa

Vacabhilapo abhisajjana va,

Etam bhayam ayatim pekkhamano

Eko care khaggavisanakappo. 

50. Kama hi citra madhura manorama

Viruparupena mathenti cittam,

Adinavam kamagunesu disva

Eko care khaggavisanakappo. 

51. 'Iti ca gando ca upaddavo ca

Rogo ca sallan ca bhayan ca m'etam,

Etam bhayam kamagunesu disva

Eko care khaggavisanakappo. 

[9] 52. Sitan ca unhan ca, khudam pipasam,

Vatatape damsasirimsape ca,

Sabbani p'etani abhisambhavitva

Eko care khaggavisanakappo. 

53. Nago va yuthani vivajjayitva

Sanjatakhandho padumi ularo,

Yathabhirantam vihare aranne

Eko care khaggavisanakappo. 

54. Atthanata tam sanganikaratassa,

Yam phassaye samayikam vimuttim,-

Adiccabandhussa vaco nisamma

Eko care khaggavisanakappo. 

55. Ditthivisukani upativatto

Patto niyamam patiladdhamaggo,

'Uppannanano'mhi anannaneyyo'

Eko care khaggavisanakappo. 

56. Nillolupo nikkuho nippipaso

Nimmakkho niddhantakasavamoho,

Nirasayo sabbaloke bhavitva

Eko care khaggavisanakappo. 

57. Papam sahayam parivajjayetha

Anatthadassim visame nivittham,

Sayam na seve pasutam pamattam,

Eko care khaggavisanakappo. 

[10] 58. Bahussutam dhammadharam bhajetha

Mittam ularam patibhanavantam,

Annaya atthani vineyya kankham

Eko care khaggavisanakappo. 

59. Khiddam ratim kamasukhan ca loke

Analamkaritva anapekkhamano,

Vibhusanatthana virato saccavadi

Eko care khaggavisanakappo. 

60. Puttan ca daram pitaran ca mataram

Dhanani dhannani ca bandhavani ca,

Hitvana kamani yathodhikani

Eko care khaggavisanakappo. 

61. 'Sango eso, parittam ettha sokhyam,

App'assado, dukkham ettha bhiyyo,

Galo eso'iti natva mutima

Eko care khaggavisanakappo. 

62. Sandalayitva samyojanani

Jalam va bhetva salil'ambucari,

Aggiva daddham anivattamano

Eko care khaggavisanakappo. 

63. Okkakhitta cakkhu na ca padalolo

Guttindriyo rakkhitamanasano,

Anavassuto aparidayhamano

Eko care khaggavisanakappo. 

64. Oharayitva gihivyanjanani

Sanchannapatto yatha parichatto,

[11] Kasayavattho abhinikkhamitva

Eko care khaggavisanakappo. 

65. Rasesu gedham akaram alolo

Anannaposi sapadanacari,

Kule kule appatibaddhacitto

Eko care khaggavisanakappo. 

66. Pahaya pancavaranani cetaso

Upakkilese vyapanujja sabbe,

Anissito chetva sinehadosam

Eko care khaggavisanakappo. 

67. Vipitthikatvana sukham dukhan ca

Pubbe va ca somanadomanassam,

Laddhan'upekkham samatham visuddham

Eko care khaggavisanakappo. 

68. Araddhaviriyo paramatthapattiya

Alinacitto akusitavutti,

Dalhanikkamo thama balupapanno

Eko care khaggavisanakappo. 

69. Patisallanam jhanam arincamano

Dhammesu niccam anudhammacari,

Adinavam sammasita bhavesu

Eko care khaggavisanakappo. 

70. Tanhakkhayam patthayam appamatto

Analamugo sutava satima,

Sankhatadhammo niyato padhanava

Eko care khaggavisanakappo. 

[12] 71. Siho va saddesu asantasanto

Vato va jalamhi asajjamano,

Padumam va toyena alippamano

Eko care khaggavisanakappo. 

72. Siho yatha dathabali pasayha

Raja miganam abhibhuyyacari,

Sevetha pantani senasanani

Eko care khaggavisanakappo. 

73. Mettam upekkham karunam vimuttim

Asevamano muditan ca kale,

Sabbena lokena avirujjhamano

Eko care khaggavisanakappo. 

74. Ragan ca dosan ca pahaya moham

Sandalayitva samyojanani,

Asantasam jivitasankhayamhi

Eko care khaggavisanakappo. 

75. Bhajanti sevanti ca karanattha

Nikkarana dullabha ajja mitta,

Attatthapanna asuci manussa

Eko care khaggavisanakappo. 

Khagaggavisanasuttam Nitthitam 

 

 

4. Kasibharadvagasutta



[faus] [than]

 

Evam me sutam: 

Ekam samayam Bhagava Magadhesu viharati Dakkhina- [13] girismim Ekanalayam brahmanagame. Tena kho pana samayena KasiBharadvajassa brahmanassa pancamattani nangalasatani payuttani honti vappakale. 

Atha kho Bhagava pubbanhasamayam nivasetva pattacivaram adaya yena KasiBharadvajassa brahmanassa kammanto ten'upasamkami. Tena kho pana samayena KasiBharadvajassa brahmanassa parivesana vattati. Atha kho Bhagava yena parivesana ten'upasankami, upasankamitva eka-m-antam atthasi. Addasa kho KasiBharadvajo brahmano Bhagavantam pindaya thitam, disvana Bhagavantam etad avoca: 

"Aham kho samana kasami ca vapami ca, kasitva ca vapitva ca bhunjami, tvam pi samana kasassu ca vapassu ca, kasitva ca vapitva ca bhunjassu" ti. 

"Aham pi kho brahmana kasami ca vapami ca, kasitva ca vapitva ca bhunjami" ti. 

"Na kho pana mayam passama bhoto Gotamassa yugam va nangalam va phalam va pacanam va balivadde va, atha ca pana bhavam Gotamo evam aha: aham pi kho brahmana kasami ca vapami ca, kasitva ca vapitva ca bhunjami" ti. 

Atha kho KasiBharadvajo brahmano Bhagavantam gathaya ajjhabhasi:  

76. "Kassako patijanasi, na ca passama te kasim,

Kasim no pucchito bruhi, yatha janemu te kasim." 

77. "Saddha bijam tapo vutthi, panna me yuganangalam,

Hiri isa, mano yottam, sati me phalapacanam. 

[14] 78. Kayagutto vacigutto ahare udare yato,

Saccam karomi niddanam, soraccam me pamocanam. 

79. Viriyam me dhuradhorayham, yogakkhemadhivahanam,

Gacchati anivattantam, yattha gantva na socati. 

80. Evam esa kasi kattha, sa hoti amatapphala:

Etam kasim kasitvana sabbadukkha pamuccati" ti. 

Atha kho KasiBharadvajo brahmano mahatiya kamsapatiya payasam vaddhetva Bhagavato upanamesi: "Bhunjatu bhavam Gotamo payasam, kassako bhavam, yam hi bhavam Gotamo amataphalam kasim kasati" ti. 

81. "Gathabhigitam me abhojayyam,

Sampassatam brahmana n'esa dhammo,

Gathabhigitam panudanti buddha,

Dhamme sati brahmana vuttir esa. 

82. Annena ca kevalinam mahesim

Khinasavam kukkuccamupasantam,

Annena panena upatthahassu,

Khettam hi tam punnapekhassa hoti" ti. 

[15]"Atha kassa caham bho Gotama imam payasam dammi" ti. 

"Na kho'ham tam brahmana passami sadevake loke samarake sabrahmake sassamanabrahmaniya pajaya sadevamanussaya yassa so payaso bhutto samma parinamam gaccheyya annatra Tathagatassa va Tathagatasavakassa va, tena hi tvam brahmamana tam payasam appaharite va chaddehi appanake va udake opilapehi" ti. 

Atha kho KasiBharadvajo brahmano tam payasam appanake udake opilapesi. Atha kho so piyaso udake pakkhitto ciccitayati citicitayati sandhupayati sampadhupayati. Seyyatha pi nama phalo divasasantatto udake pakkhitto ciccitayati citicitayati sandhupayati sampadhupayati, evam eva so payaso udake pakkhitto ciccitayati citicitayati sandhupayati sampadhupayati. 

Atha kho KasiBharadvajo brahmano samviggo lomahatthajato yena Bhagava ten'upasankami,

upasankamitva Bhagavato padesu sirasa nipatitva Bhagavantam etad avoca:  

"Abhikkantam bho Gotama abhikkantam bho Gotama: seyyatha pi bho Gotama nikkujjitam va ukkujjeyya, paticchannam va vivareyya, mulhassa va maggam acikkheyya, andhakare va telapajjatam dhareyya, 'cakkhumanto rupani dakkhinti' ti, evam evam bhota Gotamena anekapariyayena dhammo pakasito. Esaham bhavantam Gotamam saranam [16] gacchami dhamman ca bhikkhusanghan ca, labheyyaham bhoto Gotamassa santike pabbajjam, labheyyam upasampadan" ti. 

Alattha kho KasiBharadvajo brahmano Bhagavato santike pabbajjam, alattha upasampadam. Acirupasampanno kho panayasma Bharadvajo eko vupakatthe appamatto atapi pahitatto viharanto nacirass'eva yass'atthaya kulaputta samma-d-eva agarasma anagariyam pabbajanti. 

Tad anuttaram brahmacariyapariyosanam ditthe va dhamme sayam abhinna sacchikatva apasampajja vibhasi. "Khina jati, vusitam brahmacariyam, katam karaniyam, naparam itthattaya" ti abbhannasi. Annataro ca kho panayasma Bharadvajo arahatam ahositi. 

KasiBharadvajasuttam Nitthitam 

 

 

5.Cundasutta



[faus] [than]

 

83. "Pucchami munim pahutapannam (iti Cundo kammaraputto)

Buddham dhammassamim vitatanham

Dipaduttamam sarathinam pavaram

Kati loke samana tad imgha bruhi." 

84. "Caturo samana, na pancamo'tthi (Cunda ti Bhagava)

[17] Te te avikaromi sakkhiputtho:

Maggajino maggadesako ca,

Magge jivati, yo ca maggadusi." 

85. "Kam maggajinam vadanti buddha, (iti Cundo kammaraputto)

Maggakkhayi katham atulyo hoti,

Magge jivati me bruhi puttho,

Atha me avikarohi maggadusim." 

86. "Yo tinnakatham katho visallo

Nibbanabhirato ananugiddho,

Lokassa sadevakassa neta,

Tadim maggajikam vadanti buddha. 

87. Paramam paraman ti yo'dha natva

Akkhati vibhajati idh'eva dhammam,

Tam kankhacch'idam munim anejam

Dutiyam bhikkhukamahu maggadesim. 

88. Yo dhammapade sudesite

Magge jivati sannato satima,

Anavajjapadani sevamano

Tatiyam bhikkhunam ahu maggajivim. 

89. Chadanam katvana subbatanam

Pakkhandi kuladusako pagabbho,

Mayavi asannato palapo

Patirupena caram, sa maggadusi. 

90. Ete ca pativijjha yo gahattho

Sutava ariyasavako sapanno

[18] Sabbe ne'tadisa' ti natva

Iti disva na hapeti tassa saddha,-

Katham hi dutthena asampaduttham

Suddham asuddhena samam kareyya" ti. 

Cundasuttam Nitthitam 

 

 

6. Parabhavasutta



 

Evam me sutam:

Ekam samayam Bhagava Savatthiyam viyarati Jetavane Anathapindikassa arame. Atha kho annatara devata abhikkantaya rattiya abhikkantavanna kevalakappam Jetavanam obhasetva yena Bhagava ten'upasankami. Upasankamitva Bhagavantam abhivadetva eka-m-antam atthasi. Eka-m-antam thita kho sa devata Bhagavantam gathaya ajjhabhasi: 

91. "Parabhavantam purisam mayam pucchama Gotamam,

Bhagavantam putthum agamma: kim parabhavato mukham." 

92. "Suvijano bhavam hoti, suvijano parabhavo,

Dhammakamo bhavam hoti dhammadessi parabhavo." 

93 "Iti h'etam vijanama, pathamo so parabhavo,

Dutiyam Bhagava bruhi: kim parabhavato mukham." 

94. "Asant'assa piya honti, sante na kurute piyam,

Asatam dhammam roceti, tam parabhavato mukham." 

95. "Iti h'etam vijanama, dutiyo so parabhavo,

Tatiyam Bhagava bruhi: kim parabhavato mukham." 

[19] 96. "Niddasili sabhasili anutthata ca yo naro,

Alaso kodhapannano, tam parabhavato mukham." 

97. "Iti h'etam vijanama, tatiyo so parabhavo,

Catuttham Bhagava bruhi: kim parabhavato mukham." 

98. "Yo mataram va pitaram va jinnakam gatayobbanam,

Pahu santa na bharati, tam parabhavato mukham." 

99. "Iti h'etam vijanama, catuttho so parabhavo,

Pancamam Bhagava bruhi: kim parabhavato mukham." 

100. "Yo brahmanam va samanam va annam va pi vanibbakam,

Musavadena vanceti, tam parabhavato mukham." 

101. "Iti h'etam vijanama, pancamo so parabhavo,

Chatthamam Bhagava bruhi: kim parabhavato mukham." 

102. "Pahutavitto puriso sahiranno sabhojano,

Eko bhunjati saduni, tam parabhavato mukham." 

103. "Iti h'etam vijanama, chatatthamo so parabhavo,

Sattamam Bhagava bruhi: kim parabhavato mukham." 

104. "Jatitthadadho dhanatthaddho gottatthaddho ca yo naro,

San natim atimanneti, tam parabhavato mukham." 

105. "Iti h'etam vijanama, sattamo so parabhavo,

Atthamam Bhagava bruhi: kim parabhavato mukham." 

106. "Itthidhutto suradhutto akkhadhatto ca yo naro,

Laddham laddham vinaseti, tam parabhavato mukham." 

[20] 107. "Iti h'etam vijanama, atthamo so parabhavo,

Navamam Bhagava bruhi: kim parabhavato mukham." 

108. "Sehi darehi asantuttho vesiyasu padissati,

Dissati paradaresu, tam parabhavato mukham." 

109. "Iti h'etam vijanama, navamo so parabhavo,

Dasamam Bhagava bruhi: kim parabhavato mukham." 

110. "Atitayobbano poso aneti timbarutthanim,

Tassa issa na supati, tam parabhavato mukham." 

111. "Iti h'etam vijanama, dasamo so parabhavo,

Ekadasamam Bhagava bruhi: kim parabhavato mukham." 

112. "Itthisondim vikiranim purisam va pi tadisam,

Issariyasmim thapeti, tam parabhavato mukham." 

113. "Iti h'etam vijanama, ekadasamo so parabhavo,

Dvadasamam Bhagava bruhi: kim parabhavato mukham." 

114. "Appabhogo mahatanho khattiye jayato kule,

So'dha rajjam patthayati, tam parabhavato mukham." 

115. "Ete parabhave loke pandito samavekikhiya,

Ariyo dassanasampanno, sa lokam bhajate sivan" ti. 

Parabhavasuttam Nitthitam 

 

[21]

 

7.Vasalasutta



Evam me sutam: 

Ekam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Atha kho Bhagava pubbanha samayam nivasetva pattacivaram adaya Savatthiyam pindaya pavisi. Tena kho pana samayena AggikaBharadvajassa brahmanassa nivesane aggi pajjalito hoti, ahuti paggahita. Atha kho Bhagava Savatthiyam sapadanam pindaya caramano yena AggikaBharadvajassa brahmanassa nivesanam ten'upasankami. Addasa kho AggikaBharadvajo brahmano Bhagavantam durato'va agacchantam. Disvana Bhagavantam etad avoca: "tatr'eva mundaka tatr'eva samanaka, tatr'eva vasalaka titthahi" ti. 

Evam vutte Bhagava AggikaBharadvajam brahmanam etad avoca: "janasi pana tvam brahmana vasalam va vasalakarane va dhamme" ti. 

"Na khv'aham bho Gotama janami vasalam va vasalakarane va dhamme. Sadhu me bhavam Gotamo tatha dhammam desetu, yatha'ham janeyyam vasalam va vasalakarane va dhamme" ti. 

"Tena hi brahmana sunahi, sadhukam manasikarohi bhasissami" ti. "Evam bho" ti kho AggikaBharadvajo brahmano Bhagavato paccassosi. Bhagava etad avoca:  

116. "Kodhano upanabhi ca papamakkhi ca yo naro,

Vipannaditthi mayavi, tam janna 'vasalo' iti. 

117. Ekajam va dijam va pi yo'dha panani himsati,

Yassa pane daya n'atthi tam janna 'vasalo' iti. 

[22] 118. Yo hanti parirundhati gamani nigamani ca,

Niggahako samannato, tam janna 'vasalo' iti. 

119. Game va yadi varanne yam paresam mamayitam,

Theyya adinnam adiyati, tam janna 'vasalo' iti. 

120. Yo have inam adaya cujjamano palayati,

"Na hi te inam atthi" ti, tam janna 'vasalo' iti. 

121. Yo ve kincikkhakamyata panthasmim vajatam janam,

Hantiva kincikkham adeti, tam janna 'vasalo' iti. 

122. Yo attabhetu parahetu dhanahetu ca yo naro,

Sakikhiputtho musa bruti, tam janna 'vasalo' iti. 

123. Yo natinam sakhanam va daresu patidissati,

Sabhasa sampiyena va, tam janna 'vasalo' iti. 

124. Yo mataram va pitaram va jinnakam gatayobbanam,

Pahu santo na bharati, tam janna 'vasalo' iti. 

125. Yo mataram va pitaram va bhataram bhaginim sasum,

Hanti roseti vacaya, tam janna 'vasalo' iti. 

126. Yo attham pucchito santo anattham anusasati,

Paticchannena manteti, tam janna 'vasalo' iti. 

127. Yo katva papakam kammam 'ma mam janna' ti icchati,

Yo paticchannakammanto, tam janna 'vasalo' iti. 

128. Yo ve parakulam gantva bhutvana sucibhojanam,

Agatam na patipujeti, tam janna 'vasalo' iti. 

129. Yo brahmanam va samanam va annam va pi vanibbakam,

Musavadena vanceti, tam janna 'vasalo' iti. 

[23] 130. Yo brahmanam va samanam va bhattakale upatthite,

Roseti vaca na ca deti, tam janna 'vasalo' iti. 

131. Asatam yo'dha pabruti mohena paligunthito,

Kincikkham nijigimsano, tam janna 'vasalo' iti. 

132. Yo c'attanam samukkamse paran ca-m-avajanati,

Nihino sena manena, tam janna 'vasalo' iti. 

133. Rosako kadariyo ca papiccho macchari satho,

Ahiriko anottapi, tam janna 'vasalo' iti. 

134. Yo Buddham paribhasati atha va tassa savakam,

Paribbajam gahattham va, tam janna 'vasalo' iti. 

135. Yo ve anaraha santo araham patijanati,

Coro sabrahmake loke esa kho vasaladhamo,

Ete kho vasala vuttha, maya vo ye pakasita. 

136. Na jacca vasalo hoti, na jacca hoti brahmano,

Kammana vasalo hoti, kammana hoti brahmano. 

137. Tad amina pi janatha, yatha me'dam nidassanam,

Candalaputto sopako Matango iti vissuto. 

[24] 138. So yasam paramam patto Matango yam sudullabham,

Aganchum tass'upatthanam khattiya brahmana bahu. 

139. So devayanam aruyha, virajam so mahapatham,

Kamaragam virajetva brahmalokupago ahu

Na nam jati nivaresi brahmalokupapattiya. 

140. Ajjhayakakule jata brahmana mattabandhava,

Te ca papesu kammesu abhinham upadissare, 

141. Dtthe va dhamme garayha samparaye ca duggatim-,

Na ne jati nivareti duggacca garahaya va. 

142. Na jacca vasalo hoti, na jacca hoti brahmano,

Kammana vasalo hoti, kammana hoti brahmano" ti. 

Evam vutte AggikaBharadvajo brahmano Bhagavantam etad avoca: 

"Abhikkantam bho Gotama abhikkantam bho Gotama. Seyyatha pi bho Gotama nikkujjitam va ukkujjeyya, paticchannam va vivareyya, mulhassa va maggam acikkheyya, andhakare va telapajjatam dhareyya, 'cakkhumanto rupani dakkhinti' ti, evam evam bhota Gotamena anekapariyayena dhammo pakasito. Esaham bha- [25] vantam Gotamam saranam gacchami dhamman ca bhikkhusanghan ca. Upasakam mam bhavam Gotamo dharetu ajjatagge panupetam saranam gatan" ti. 

Vasalasuttam Nitthitam 

 

 

8.Mettasutta



[faus] [than]

 

143. Karaniyam atthakusalena yam tam santam padam abhisamecca:

Sakko uju ca suju ca suvaco c'assa mudu anatimani, 

144. Santussako ca subharo ca appakicco ca sallahukavutti,

Santindriyo ca nipako ca appagabbho kulesu ananugiddho, 

145. Na ca khuddam samacare kinci, yena vinnu pare upavadeyyum.

Sukhino va khemino hontu sabbe satta bhavantu sukhitatta: 

146. Ye keci pana bhut'atthi tasa va thavara va anavasesa

Digha va ye mahanta va majjhama rassaka anukathula, 

[26] 147. Dittha va ye va addittha ye ca dure vasanti avidure,

Bhuta va sambhavesi va,- sabbe satta bhavantu sukhitatta 

148. Na paro param nikubbetha, natimannetha katthacinam kanci,

Vyarosana patighasanna nannamannassa dukkham iccheyya. 

149. Mata yatha niyam puttam ayusa ekaputtam anurakkhe,

Evam pi sabbabhutesu manasam bhavaye aparimanam. 

150. Mettam ca sabbalokasmim manasam bhavaye aparimanam

Uddham adho ca tiriyan ca asambadham averam asapattam. 

151. Tittham caram nisinno va sayano va yavat'assa vigatamiddho,

Etam satim adhittheyya, brahmam etam viharam idha-m-ahu 

152. Ditthin ca anupagamma silava dassanena sampanno

Kamesu vineyya gedham na hi jatu gabbhaseyyam punar eti" ti. 

Mettasuttam Nitthitam 

[27]

 

 

9.Hemavatasutta



 

153. "Ajja pannaraso uposatho (iti Satagiro yakkho)

Divya ratti upatthita,

Anomanamam sattharam

Handa passama Gotamam." 

154. "Kacci mano supanihito (iti Hemavato yakkho)

Sabbabhutesu tadino,

Kacci itthe anitthe ca

Samkapp'assa vasikata. 

155. "Mano cassa supanihito (iti Satagiro yakkho)

Sabbabhutesu tadino,

Atho itthe anitthe ca

Sankapp'assa vasikata." 

156. "Kacci adinnam nadiyati (iti Hemavato yakkho)

Kacci panesu sannato,

Kacci ara pamadamha,

Kacci jhanam na rincati." 

157. "Na so adinna adiyati (iti Satagiro yakkho)

Atho panesu sannato,

Atho ara pamadamha

Buddho jhanam na rincati." 

158. "Kacci musa na bhanati (iti Hemavato yakkho)

[28] Kacci na khinavyappatho,

Kacci vebhutiyam naha,

Kacci sampham na bhasati." 

159. "Musa ca so na bhanati (iti Satagiro yakkho)

Atho na khinavyappatho

Atho vebhutiyam naha,

Manta attham so bhasati." 

160. "Kacci na rajjati kamesu (iti Hemavato yakkho)

Kacci cittam anavilam,

Kacci moham atikkanto

Kacci dhammesu cakkhuma." 

161. "Na so rajjati kamesu (iti Satagiro yakkho)

Atho cittam anavilam,

Sabbamoham atikkanto.

Buddho dhammesu cakkhuma." 

162. "Kacci vijjaya sampanno (iti Hemavato yakkho)

Kacci samsuddhacarano,

Kacci'ssa asava khina,

Kacci n'atthi punabbhavo." 

[29] 163. "Vijjaya-m-eva sampanno (iti Satagiro yakkho)

Atho samsuddhacarano,

Sabb'assa asava khina,

n'atthi tassa punabbhavo. 

163a. Sampannam munino cittam kammana vyappathena ca,

Vijjacaranasampannam dhammato nam pasamsasi. 

163b. Sampannam munino cittam kammana vyappathena ca,

Vijjacaranasampannam dhammato anumodasi. 

164. Sampannam munino cittam kammana vyappathena ca,

Vijjacaranasampannam handa passama Gotamam. 

165. Enijangham kisam dhiram appaharam alolupam,

Munim vanasmim jhayantam ehi passama Gotamam. 

166. Siham v'ekacaram nagam kamesu anapekkhinam,

Upasamkamma pucchama maccupasa pamocanam. 

167. Akkhataram pavattaram sabbadhammana paragum,

Buddham verabhayatitam mayam pucchama Gotamam." 

168. "Kismim loko samuppanno (iti Hemavato yakkho)

Kismim kubbati santhavam,

Kissa loko upadaya

Kismim loko vihannati." 

[30] 169. "Chassu loko samuppanno (hemavatati Bhagava)

Chassu kubbati santhavam,

Channam eva upadaya

Chassu loko vihannati." 

170. "Katamam tam upadanam, yattha loko vihannati,

Niyyanam pucchito bruhi: katham dukkha pamuccati." 

171. "Panca kamaguna loke manochattha pavedita,

Ettha chandam virajetva evam dukkha pamuccati. 

172. Etam lokakassa niyyanam akkhatam vo yathatatham,

Etam vo aham akkhami: evam dukkha pamuccati." 

173. "Ko su'dha tarati ogham, ko'dha tarati annavam,

Appatitthe analambe ko gambhire na sidati." 

174. "Sabbada silasampanno pannava susamahito,

Ajjhattacinti satima ogham tarati duttaram. 

175. Virato kamasannaya sabbasamyojanatigo

Nandibhavaparikkhino, so gamabhire na sidati." 

176. "Gambhirapannam nipunatthadassim

Akincanam kamabhave asattam,

Tam passatha sabbadhi vippamuttam

Dibbe pathe kammanam mahesim. 

177. Anomanamam nipunatthadassim

Pannadadam kamalaye asattam

[31] Tam passatha sabbavidum sumedham

Ariye pathe kamamanam mahesim. 

178. Sudittham vata no ajja suppabhatam suhutthitam,

Yam addasama SamBuddham oghatinnam anasavam. 

179. Ime dasasata yakkha iddhimanto yasassino,

Sabbe tam saranam yanti tvam no sattha anuttaro. 

180. Te mayam vicarissama gama gamam naga nagam,

Namassamana SamBuddham dhammassa ca sudhammatan" ti. 

Hemavatasuttam Nitthitam 

 

 

10. Alavakasutta



[faus] [than]

 

Evam me sutam: 

Ekam samayam Bhagava Alaviyam viharati Alavakassa yakkhassa bhavane. Atha kho Alavako yakkho yena Bhagava ten'upasankami, upasankamitva Bhagavantam etad avoca: "Nikkhama samana" ti. 

"'Sadh'avuso' ti Bhagava nikkhami,

'Pavisa samana' ti,

'Sadh'avuso' ti Bhagava pavisi. 

Dutiyam pi kho alavako yakkho Bhagavantam etad avoca: 'Nikkhama samana' ti. 

'Sadh'avuso' ti Bhagava nikkhami,

'Pavisa samana' ti,

'Sadh'avuso' ti Bhagava pavisi. 

Tatiyam pi kho Alavako yakkho Bhagavantam etadaveca: 'Nikkhama samana' ti. 

'Sadh'avuso' ti Bhagava nikkhami,

'Pavisa samana' ti,

'Sadh'avuso' ti Bhagava pavisi. 

Catuttham pi khe Alavako yakkho Bhagavantam etad avoca: 'Nikkhama samana' ti. 

"Na khv'aham [32] tam avuso nikkhamissami yam te karaniyam tam karohi" ti. 

"Panham tam samana pucchissami, sace me na vyakarissasi cittam va te khipissami. Hadayam va te phalessami, padesu va gahetva para-Gangaya khipissami" ti. 

"Na khv'aham tam avuso passama sadevake loke samarake sabrahmake sassamanabrahmaniya pajaya sadevamanussaya, yo me cittam va khipeyya hadayam va phaleyya padesu va gahetva para-Gangaya khipeyya, api ca tvam avuso puccha, yad akankhasi" ti. 

Atha kho Alavako yakkho Bhagavantam gathaya ajjhabhasi:  

181. "Kim su'dha vittam purisassa settham

Kim su sucinnam sukham avahati,

Kim su have sadutaram rasanam

Katham jivim jivitamahu settham." 

182. "Sadadh idha vittam purisassa settham

Dhammo sucinno sukham avahati,

Saccam have sadutaram rasanam,

pannajivim jivitam ahu settham." 

183. "Katham su tarati ogham, katham su tarati annavam,

Katham su dukkham acceti, katham su parisujjhati. 

[33] 184. "Saddhaya tarati ogham, appamadena annavam,

Viriyena dukkham acceti pannaya parisujjhati." 

185. "Katham su labhate pannam, katham su vindate dhanam,

Katham su kittim pappoti, katham mittani ganthati,

Asma loka param lokam katham pecca na socati." 

186. "Saddahano arahatam dhammam nibbanapattiya

Sussusa labhate pannam appamatto vicakkhano, 

187. Patirupakari dhurava utthata vindate dhanam,

Saccena kittim pappoti, dadam mittani ganthati. 

188. Yass'ete caturo dhamma saddhassa gharamesino,

Saccam dhammo dhiti cago sa ve pecca na socati. 

189. Imgha anne pi pucchassu puthu samanabrahmane,

Yadi sacca dama caga khantya bhiyyo'dha vijjati." 

190. "Katham nu dani puccheyyam puthu samanabrahmane,

So'ham ajja pajanami yo attho samparayiko. 

191. Atthaya vata me Buddho vasay'Alavim agama,

So'ham ajja pajanami yattha dinnam mahapphalam. 

192. So aham vivarissami gama gamam pura puram

Namassamano SamBuddham dhammassa ca sudhammatan" ti. 

Evam vutte Alavako yakkho Bhagavantam etad avoca. 

"Abhikkantam bho Gotama abhikkantam bho Gotama. Seyyatha pi bho Gotama nikkujjitam va ukkujjeyya, paticchannam va vivareyya, mulhassa va maggam acikkheyya, andhakare va telapajjatam dhareyya, 'cakkhumanto rupani dakkhinti' ti, evam evam bhota Gotamena anekapariyayena dhammo pakasito. Esaham bhavantam Gotamam saranam gacchami dhamman ca bhikkhusanghan ca. Upasakam mam bhavam Gotamo dharetu ajjatagge panupetam saranam gatan" ti. 

Alavakasuttam Nitthitam 

[34]

 

 

11. Vigayasutta



[faus] [than]

 

193. Caram va yadi va tittham nisinno uda va sayam,

Samminjeti pasareti,- esa kayassa injana. 

194. Atthi naharu sannyutto tacamamsavalepano,

Chaviya kayo paticchanno yathabhutam na dissati. 

195. Antapuro udarapuro yakapelassa vatthino,

Hadayassa papphasassa vakkassa pihakassa ca. 

196. Singhanikaya khelassa sedassa medassa ca,

Lohitassa lasikaya pittassa ca vasaya ca. 

197. Ath'assa navahi sotehi asuci savati sabbada,

Akkhimbha akkhiguthako, kannamha kannaguthako, 

198. Singhanika ca nasato, mukhena vamat'ekada,

Pittam semhan ca vamati, kayamha sedajallika. 

199. Ath'assa susiram sisam matthalungassa puritam,

Subhato nam mannati balo avijjaya purakkhato. 

200. Yada ca so mato seti uddhumato vinilako,

Apaviddho susanasmim, anapekkha honti natayo. 

201. Khadanti nam supana ca sigala ca vaka kimi,

Kaka gijjha ca khadanti, ye c'anne santi panayo. 

[35] 202. Sutvana Buddhavacanam bhikkhu pannanava idha,

So kho nam parijanati, yathabhutam hi passati. 

203. 'Yatha idam tatha etam, yatha etam tatha idam,

Ajjhattan ca bahiddha ca kaye chandam virajaye. 

204. Chandaragavaratto so bhikkhu pannanava idha,

Ajjhaga amatam santim nibbana-padam accutam. 

205. Dipadako'yam asuci duggandho parihirati,

Nana kunapa paripuro vissavanto tato tato. 

206. Etadisena kayena yo manne unnametave,

Param va avajayya - kim annatra adassana ti. 

Vijayasuttam Nitthitam 

 

 

12. Munisutta



[faus] [than]

 

207. Santhavato bhayam jatam, niketa jayate rajo,

Aniketam asanthavam: etam ve munidassanam. 

208. Yo jatam ucchijja na ropayeyya,

Jayantam assa nanuppavecche,

Tam ahu ekam muninam carantam:

Addakkhi so santipadam mahesi. 

[36] 209. Sankhaya vatthuni pamaya bijam

Sineham assa nanuppavecche,

Sa ce muni jatikhayantadassi

Takkam pahaya na upeti samkham. 

210. Annaya sabbani nivesanani

Anikamaham annataram pi tesam,

Sa ve muni vitagedho agidadho

Nayuhati paragato hi hoti. 

211. Sabbabhibhum sabbavidum sumedham

Sabbesu dhammesu anupalittam,

Sabbanjaham tanhakkhaye vimuttam,

Tam vapi dhira munim vedayanti. 

212. Pannabalam silavatupapannam

Samahatam jhanaratam satimam,

Sanga pamuttam akhilam anasavam,

Tam vapi dhira munim vedayanti. 

213. Ekam carantam munim appamattam

Nindapasamsanu avedhamanam,

Siham va saddesu asantasantam

Vatam va jalamhi asajjamanam,

Padumam va toyena alippamanam

Netaram annesam anannaneyyam

Tam vapi dhira munim vedayanti. 

[37] 214. Yo ogahane thambho-r-ivabhijayati,

Yasmim pare vaca pariyantam vadanti,

Tam vitaragam susamahitindriyam,

Tam vapi dhira munim vedayanti. 

215. Yo ve thatatto tasaram va aujjum

Jigucchati kammehi papakehi,

Vimamsamano visamam saman ca,

Tam vapi dhira munim vedayanti. 

216. Yo sannatatto na karoti papam,

Daharo ca majjho ca muni yatatto,

Arosaneyyo so na roseti kanci

Tam vapi dhira munim vedayanti. 

217. Yad aggato majjhato sesato va

Pindam labhetha paradattupajivi,

Nalam thutum no pi nipaccavadi

Tam vapi dhira munim vedayanti. 

218. Munim carantam viratam methanasama

Yo yobbane na upanibajjhate kvaci,

Madappamada viratam vippamuttam

Tam vapi dhira munim vedayanti. 

219. Annaya lokam paramatthadassim

Ogham samuddam atitariya tadim,

[38] Tam chinnagantham asitam anasavam

Tam vapi dhira munim vedayanti. 

220. Asama ubho duraviharavuttino:

Gihi daraposi amamo ca subbato,-

Parapanarodhaya gihi asannato

Niccam muni rakkhati panino yato. 

221. Sikhi yatha nilagivo vihangamo

Hamsassa nopeti javam kudacanam,

Evam gihi nanukaroti bhikkhuno

Munino vivittassa vanamhi jhayato ti. 

Munisuttam Nitthitam 

Uragavaggo pathamo. 

Tassuddanam:

Urago Dhaniyo c'eva Visanan ca tatha Kasi

Cundo Parabhavo c'eva Vasalo Mettabhavana.

Satagiro Alavako Vijayo ca tatha Muni,

Dvadas'etani suttani Uragavaggo ti vuccati ti. 

[39]

 

II. CULAVAGGA



 

 

1. Ratanasutta



[faus] [than]

 

222. Yanidha bhutani samagatani

Bhummani va yani va antalikkhe,

Sabbe va bhuta sumana bhavantu

Atho pi sakkacca sunantu bhasitam. 

223. Tasma hi bhuta nisametha sabbe,

Mettam karotha manusiya pajaya,

Diva ca ratto ca haranti ye balim

Tasma hi ne rakkhatha appamatta. 

224. Yam kinci vittam idha va huram va,

Saggesu va yam ratanam panitam,

Na no samam atthi Tathagatena,-

Idam pi Buddhe ratanam panitam

Etena saccena suvatthi hotu. 

225. Khayam viragam amatam panitam

Yad ajjhaga Sakyamuni samahito,

Na tena dhammena sam'atthi kinci

Idam pi Dhamme ratanam panitam

Etena saccena suvatthi hotu. 

226. Yam buddhasettho parivannayi sucim

Samadhim anantarikan nam ahu,

[40] Samadhina tena samo na vijjati,-

Idam pi Dhamme ratanam panitam

Etena saccena suvatthi hotu. 

227. Ye puggala attha satam pasattha,

Cattari etani yugani honti,

Te dakkhineyya Sugatassa savaka

Etesu dinnani mahapphalani,-

Idam pi Sanghe ratanam panitam

Etena saccena suvatthi hotu. 

228. Ye suppayutta manasa dalhena

Nikkamino Gotama sasanamhi,

Te pattipatta amatam vigayha

Laddha mudha nibbutim bhunjamana.-

Idam pi Sanghe ratanam panitam

Etena saccena suvatthi hotu. 

229. Yath'indakhilo pathavim sito siya

Catubbhi vatehi asampakampiyo,

Tathupamam sappurisam vadami

Yo ariyasaccani avecca passati,-

Idam pi Sanghe ratanam panitam,

Etena saccena suvatthi hotu. 

230. Ye ariyasaccani vibhavayanti

Gambhirapannena sudesitani

Kincapi te honti bhusappamatta

Na te bhavam atthamam adiyanti,-

Idam pi Sanghe ratanam panitam

Etena saccena suvatthi hotu. 

231. Saha v'assa dassanasampadaya

Tayas su dhamma jahita bhavanti,

[41] Sakkayaditthi vicikicchitan ca

Silabbatam va pi yad atthi kinci,

Catuh'apayehi ca vippamutto

Cha cabhithanani abhabbo katum,-

Idam pi Sanghe ratanam panitam

Etena saccena suvatthi hotu. 

232. Kincapi so kammam karoti papakam

Kayena vaca uda cetasa va,

Abhabbo so tassa paticchadaya,

Abhabbata ditthapadassa vutta,

Idam pi Sanghe ratanam panitam

Etena saccena suvatthi hotu. 

233. Vanappagumbe yatha phussitagge

Gimhana mase pathamasmim gimhe,

Tathupamam dhammavaram adesayi

Nibbanagamim paramam hitaya,-

Idam pi Buddhe ratanam panitam

Etena saccena suvatthi hotu. 

234. Varo varannu varado varaharo

Anuttaro dhammavaram adesayi,-

Idam pi Buddhe ratanam panitam

Etena saccena suvatthi hotu. 

235. 'Khinam puranam, navam n'atthi sambhavam.'

Virattacitta ayatike bhavasmim

Te khinabija avirulhicchanda

[42] Nibbanti dhira yathayam padipo,-

Idam pi Sanghe ratanam panitam

Etena saccena suvatthi hotu. 

236. Yanidha bhutani samagatani

Bhummani va yani va antajikkhe,

Tathagatam devamanussapujitam

Buddham namassama, suvatthi hotu. 

237. Yanidha bhutani samagatani

Bhummani va yani va antalikkhe,

Tathagatam devamanussapujitam

Dhammam namassama, suvatthi hotu. 

238. Yanidha bhutani samagatani

Bhummani va yani va antalikkhe,

Tathagatam devamanussapujitam

Sangham namassama suvatthi hotu ti. 

Ratatanasuttam Nitthitam 

 

 

2. Amagandhasutta



 

239. Samaka-dingulaka-cinakani

Pattapphalam mulapphalam gavipphalam,

Dhammena laddham satam anhamana

Na kamakama alikam bhananti. 

240. Yad anhamano sukatam sunitthitam

Parehi dinnam payatam panitam,

[43] Salinam annam paribhunjamano

So bhunjati Kassapa amagandham. 

241. 'Na amagandho mama kappati' ti

Icc-eva tvam bhasasi brahmabandhu,

Salinam annam paribhunjamano

Sakuntamamsehi susamkhatehi,-

Pucchami tam Kassapa etam attham:

Kathappakaro tava amagandho. 

242. "Panatipato vadhachedabandhanam

Theyyam musavado nikati vancanani ca

Ajjhenakujjham paradarasevana,

Esamagandho, na hi mamsabhojanam. 

243. Ye idha kamesu asannata jana

Rasesu giddha asucikamissita,

n'atthikaditthi visama durannaya

Edamagandho, na hi mamsabhojanam. 

244. Ye lukhasa daruna pitthimamsika,

Mittadduno nikkaruna timanino,

Adanasila na ca denti kassaci,-

Esamagandho, na hi mamsabhojanam. 

[44] 245. Kodho mado thambho paccutthapana ca

Maya usuya bhassasamussayo ca,

Manatimano ca asabbhi santhavo,

Esamagandho, na hi mamsayojanam. 

246. Ye papasila inaghata-sucaka

Voharakuta idha patirupika

Naradhama ye'dha karonti kibbisam,-

Esamagandho, na hi mamsabhojanam. 

247. Yo idha panesu asannata jana

Paresam adaya vihesam uyyuta,

Dussila-ludda pharusa anadara,-

Esamagandho, na hi mamsabhojanam. 

248. Etesu giddha viruddhatipatino

Nicc'uyyuta, pecca tamam vajanti ye,

Patanti satta nirayam avamsira

Esamagandho, na hi mamsabhojanam. 

249. Na macchamamsam nanasakattam

Na naggiyam mundiyam jata jallam

Kharajinani va naggihuttass'upasevana va ya

Ye va pi loke amara bahu tapa

Mantahuti yanna-m-utupasevana

Sodhenti maccam avitinnakankham. 

[45] 250. Sotesu gutto viditindriyo care

Dhamme thito ajjavamaddace rato,

Sangatigo sabbadukkhappahino

Na lippati ditthasutesu dhiro. 

251. Icc-etam attham Bhagava punappunam

Akkhasi tam vedayi mantaparagu,

Citrahi gathahi muni-ppakasayi

Niramagandho asito durannayo. 

252. Sutvana Buddhassa subhasitam padam

Niramagandham sabbadukkhappanudanam,

Nicamano vandi Tathagatassa

Tatth'eva pabbajjam arocayittha ti. 

Amagandhasuttam Nitthitam 

 

 

3. Hirisutta



[faus] [than]

 

253. Hirim tarantam vijigucchamanam

Sakhaham asmi iti bhasamanam,

Sayahani kammani anadiyantam

'N'eso maman' ti iti nam vijanna. 

254. Ananvayam piyam vacam yo mittesu pakubbati,

Akarontam bhasamanam parijananti pandita. 

[46] 255. Na so mitto yo sada appamatto

Bhedasanki randham evanupassi,

Yasmin ca seti urasiva putto

Sa ve mitto yo parehi abhejjo. 

256. Pamujjakaranam thanam pasamsavahanam sukham,

Phalanisamso bhaveti vahanto porisam dhuram. 

257. Pavivekarasam pitva rasam upasamassa ca,

Niddaro hoti nippapo dhammapitirasam piban ti. 

Hirisuttam Nitthitam 

 

 

4. Maha Mangalasutta



[faus] [than]

 

Evam me sutam: 

Ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Atha kho annatara devata abhikkantaya rattiya abhikkantavanna kevalakappam Jetavanam obhasetva yena Bhagava ten'upasankami, upasankamitva Bhagavantam abhivadetva eka-m-antam atthasi. 

Eka-m-antam thita kho sa devata Bhagavantam gathaya ajjhabhasi: 

258. "Bahu deva manussa ca mangalani acintayum,

Akankhamana sotthanam, bruhi mangalam uttamam. 

259. "Asevana ca balanam panditanan ca sevana,

Puja ca pujaniyanam etam mangalam uttamam. 

260. Patirupadesavaso ca pubbe ca katapunnata,

Attasammapanidhi ca etam mangalam uttamam. 

[47] 261. Bahusaccan ca sippan ca vinayo ca susikkhito,

Subhasita ca ya vaca, etam mangalam uttamam. 

262. Matapitu-upatthanam puttadarassa sangaho,

Anakula ca kammanta, etam mangalam uttamam. 

263. Danan ca dhammacariya ca natakanan ca sangaho,

Anavajjani kammani, etam mangalam uttamam. 

264. Arati virati papa majjapana ca sannamo,

Appamado ca dhammesu, etam mangalam uttamam. 

265. Garavo ca nivato ca santutthi ca katannuta,

Kalena dhammasavanam, etam mangalam uttamam. 

266. Khanti ca sovacassata samananan ca dassanam,

Kalena dhammasakaccha, etam mangalam uttamam. 

267. Tapo ca brahmacariyan ca ariyasaccana dassanam,

Nibbanasacchikiriya ca, etam mangalam uttamam. 

268. Phutthassa lokadhammehi cittam yassa na kampati,

Asokam virajam khemam, etam mangalam uttamam. 

269. Etadisani katvana sabbattha-m-aparajita,

Sabbattha sotthim gacchanti, tam tesam mangalam uttaman" ti. 

Mangalasuttam Nitthitam 

 

 

5. Sukilomasutta



 

Evam me sutam: 

Ekam samayam Bhagava Gayayam viharati tamkitamance Sucilomassa yakkhassa bhavane. Tena kho pana [48] samayena Kharo ca yakkho Sucilomo ca yakkho Bhagavato aviduro atikkamanti. 

Atha kho Kharo yakkho Sucilomam yakkham etad avoca: "Eso samano" ti. "N'eso samano samanako eso. Yava janami yadi va so samano yadi va samanako" ti.

Atha kho Sucilomo yakkho yena Bhagava ten'upasankami, upasankamitva Bhagavato kayam upanamesi. 

Atha kho Bhagava kayam apanamesi. 

Atha kho Sucilomo yakkho Bhagavantam etad avoca. 

"Bhayasi mam samana" ti. 

"Na khv-ahan tam avuso bhayami, api ca kho samphasso papako" ti. 

"Panham tam samana pucchissami, sace me na vyakarissasi, cittam va te khipissami, hadayam va te phalessami, padesu va gahetva para-Gangaya khipissami" ti. 

"Na khv'aham tam avuso passami, sadevaka loke samarake sabrahmake sassamanabrahmaniya pajaya sadevamanussaya, yo me cittam va khipeyya hadayam va phaleyya padesu va gahetva para-Gangaya khipeyya,

api ca tvam avuso puccha yadakankhasi" ti. 

Atha kho Suciloma yakkho Bhagavantam gathaya ajjhabhasi:  

270. "Rago ca doso ca kutonidana,

Arati rati lomahamso kutoja,

Kuto samutthaya mano vitakka

Kumaraka vamkam iv'ossajanti. 

271. "Rago ca doso ca itonidana,

Arati rati lomahamso itoja,

Ito samutthaya mano vitakka

Kumaraka vamkam iv'ossajanti. 

[49] 272. Snehaja attasambhuta nigrodhasseva khandhaja,

Puthu visatta kamesu maluva va vitata vane. 

273. Ye nam pajananti yato nidanam

Te nam vinodenti, sunohi yakkha,

Te duttaram ogham imam taranti

Atinnapubbam apunabbhavaya" ti. 

Sucilomasuttam Nitthitam 

 

 

6. Dhammakariyasutta or Kapilasutta



 

274. Dhammacariyam brahmacariyam etad ahu vasuttamam,

Pabbajito pi ce hoti agarasma anagariyam. 

275. So ce mukharajatiko vihesabhirato mago,

Jivitam tassa papiyo, rajam vaddheti attano. 

276. Kalahabhirato bhikkhu mohadhammena avato,

Akkhatam pi na janati dhammam Buddhena desitam. 

277. Vihesam bhavitattanam avijjaya purakkhato,

Samkilesam na janati maggam nirayagaminam. 

278. Vinapatam samapanno gabbha gabbham tama tamam,

Sa ve tadisako bhikkhu pecca dukkham nigacchati. 

279. Guthakupo yatha assa samapunno ganavassiko,

Yo ca evarupo assa, dubbisodho hi sangano. 

280. Yam evarupam janatha bhikkhavo gehanissitam,

Pap'iccham papasankappam papaacaragocaram. 

[50] 281. Sabbe samagga hutvana abhinibbijjayatha nam,

Karandavam niddhamatha kasambum apakassatha. 

282. Tato palape vahetha assamane samanamanine,

Niddhamitvana papicche papaacaragocare. 

283. Suddha suddhehi samvasam kappayavho patissata,

Tato samagga nipaka dukkhass'antam karissatha ti. 

Kapilasuttam Nitthitam 

 

 

7. Brahmanadmammikasutta



 

Evam me sutam: 

Ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Atha kho sambahula Kosalaka brahmanamahasala jinna vuddha mahallaka addhagata vayo anuppatita yena Bhagava ten'upasankamimsu, upasankamitva Bhagavata saddhim sammodimsu, sammodasiyam katham saraniyam vitisaretva eka-m-antam nisidimsu, eka-m-antam nisinna kho te brahmanamahasala Bhagavantam etad avocum:  

"Sandissanti nu kho bho Gotama etarahi brahmana porananam brahmananam brahmanadhamme" ti. 

"Na kho brahmana sandissanti etarahi brahmana porananam brahmananam brahmanadhamme" ti. 

"Sadhu no bhavam Gotamo porananam brahmananam brahmanadhammam bhasatu, sace bhoto Gotamassa agaru" ti. 

"Tena hi brahmana sunatha sadhukam manasi karotha bhasissami" ti. 

"Evam bho" ti kho te brahmanamahasala Bhagavato paccassosum Bhagava etad avoca:

284. "Isayo pabbaka asum sannatatta tapassino

Panca kamagune hitva attadattham acarisum. 

[51] 285. Na pasu brahmanan'asum, na hirannam na dhaniyam,

Sajjhayadha adhannasum, brahmam nidhim apalayum. 

286. Yam tesam pakatam asi dvarabhattam upatthitam

Saddhapakatam esanam datave tad amannisum. 

287. Nanarattehi vatthehi sayaneh'avasathehi ca

Phita janapada rattha te namassimsu brahmane. 

288. Avajjha brahmana asum ajeyyo dhammarakkhita,

Na ne koci nivaresi kuladvaresu sabbaso. 

289. Atthacattarisam vassani komaram brahmacariyam carimsu te

Vijjacaranapariyetthim acarum brahmana pure. 

290. Na brahmana annam agamum, na pi bhariham kinimsu te,

Sampiyen'eva samvasam samgantva samarocayum. 

291. Annatra tambha samaya utuveramanim pati

Antara methunam dhammam nassu gacchanti brahmana. 

292. Brahmacariyan ca silan ca ajjavam maddavam tapam

Soraccam avihimsan ca khantin ca pi avannayum. 

[52] 293. Yo n'esam paramo asi brahma dalhaparakkamo

Sa vapi methunam dhammam supinantena nagama. 

294. Tassa vattam anusikkhanta idh'eke vannujatika

Brahmacariyan ca silan ca khantin ca pi avannayum. 

295. Tandulam sayanam vattham sappitelan ca yaciya

Dhammena samodhanetva tato yannam akappayum,

Upatthitasmim yannasmim nassu gavo hanimsu te. 

296. ''Yatha mata pita bhata anne va pi ca nataka

Gavo no parama mitta, yasu jayanti osadha. 

297. Annada balada c'eta vannada sukhada tatha

Etam atthamasam natva nassu gavo hanimsu te. 

298. Sukhumala mahakaya vannavanto yasassino

Brahmana sehi dhammehi kiccakiccesu ussuka,

Yava loke avattimsu sukham edhittha ayam paja. 

299. Tesam asi vipallaso: disvana anuto anum

Rajino ca viyakaram nariyo samalankata. 

300. Rathe cajannasamyutte sukate cittasibbane

Nivesane nivese ca vibhatte bhagaso mite. 

301. Gomandalaparibbulham narivaraganayutam

Ularam manusam bhogam abhijjhayimsu brahmana. 

302. Te tattha mante ganthetva Okkakam tad upagamum [53] "pahutadhanadhanno si,

yajassu bahu te vittam, yajassu, bahu te dhanam." 

303. Tato ca raja sannatto brahmanehi rathesabho

Assamedham purisamedham sammapasam vacapeyyam niraggalam,

Ete yage yajitvana brahmananam ada dhanam. 

304. Gavo sayanan ca vatthan ca nariyo samalankata

Rathe cajannasamyutte sukate cittasibbane. 

305. Nivesanani rammani suvibhattani bhagaso

Nanadhannassa puretva brahmananam ada dhanam. 

306. Te ca tattha dhanam laddha sannidhim samarocayum

Tesam icchavatinnanam bhiyyo tanha pavaddhatha,

Te tattha manne ganthetva Okkakam punam upagamum. 

307. "Yatha apo ca pathavi hirannam dhanadhaniyam

Evam gavo manussanam, parikkharo so hi paninam,

Yajassu, bahu te vittam, yajassu, bahu te dhanam. 

308. Tato ca raja sannatto brahmanehi rathesabho

Neka satasahassiyo gavo yanne aghatayi. 

309. Na pada na visanena nassu himsanti kenaci

Gavo elasamana sorata kumbhaduhana

Ta visane gahetvana raja satthena ghatayi. 

[54] 310. Tato ca deva pitaro Indo asurarakkhasa

"Adhammo" iti pakkandum, yam sattham nipati gave. 

311. Tayo roga pure asum: iccha, anasanam, jara,

Pasunan ca samarambha atthanavuti-m-agamum. 

312. Eso adhammo dandanam okkanno purano ahu:

Adusikayo hannanti dhamma dhamsanti yajaka. 

313. Evam eso anudhammo porano vinnugarahito

Yattha edisakam passati, yajakam garahati jano. 

314. Evam dhamme viyapanne vihinna suddavessika,

Puthu vibhinna khattiya, pati bhariya avamannatha. 

315. Khattiya brahmabandhu ca ye c'anne gottarakkhita

Jativadam niramkatva kamanam vasam upagamun" ti. 

Evam vutte te brahmanamahasala Bhagavantam etad avoca: "Abhikkantam bho Gotama abhikkantam bho Gotama. Seyyatha pi bho Gotama, nikkujjitam va ukkujjeyya, paticchannam va vivareyya, mulhassa va maggam acikkheyya, andhakare va telapajjatam dhareyya 'cakkhumanto rupani dakkhinti' ti, evam evam bhota Gotamena anekapariyayena dhammo pakasito. Ete mayam bhavantam Gotamam saranam gacchama dhamman ca [55] bhikkhusanghanca, upasake no bhavam Gotamo dharetu ajjatagge panupete saranam gate" ti. 

Brahmanadhammikasuttam Nitthitam 

 

 

8. (Dhammasuttam) Navasutta



[faus] [than]

 

316. Yasma hi dhammam puriso vijanna

Indam va nam devata pujayeyya,

So pujito tasmim pasannacitto

Bahussuto patukaroti dhammam. 

317. Tadatthikatvana nisamma dhiro

Dammanudhammam patipajjamano,

Vinnu vibhavi nipuno ca hoti,

Yo tadisam bhajate appamatto. 

318. Khuddan ca balam upasevamano

Anagatatthan ca usuyakan ca,

Idh'eva dhammam avibhavayitva

Avitinnakankho maranam upeti. 

319. Yatha naro apagam otaritva

Mahodakam salilam sighasotam,

So vuyhamano anusotagami

Kim so pare sakkhati tarayetum. 

320. Tath'eva dhammam avibhavayitva

Bahussutanam anisamay'attham,

Sayam ajanam avitinnakankho

Kim so pare sakkhati nijjhapetum. 

[56] 321. Yatha pi navam dalham aruhitva

Piyen'arittena samangibhuto,

So taraye tattha bahu pi anne

Tatrupayannu kusalo mutima, 

322. Evam pi yo vedagu bhavitatto

Bahussuto hoti avedhadhammo,

So kho pare nijjhapaye pajanam

Sotavadhanupanisupanne. 

323. Tasma have sappurisam bhajetha

Medhavinan c'eva bahussutan ca,

Annaya attham patipajjamano

Vinnatadhammo so sukham labhetha ti. 

Dhammasuttam Nitthitam 

 

 

9. Kim Silasutta



[faus] [than]

 

324. "Kimsilo kimsamacaro kani kammani brubhayam

Naro samma nivitth'assa uttamatthan ca papune." 

325. "Vuddhapacayi anusuyyako siya,

Kalannu c'assa garunam dassanaya,

Dhammim katham erayitam khanannu

Suneyya sakkacca subhasitani. 

326. Kalena gacche garunam sakasam

Thambham niramkatva nivatavutti,

[57] Attham dhammam sannamam brahmacariyam

Anussare c'eva samacare ca. 

327. Dhammaramo dhammarato

Dhamme thito dhammavinicchayannu,

N'evacare dhammasandosavadam

tacchehi niyetha subhasitehi. 

328. Hassam jappam paridevam padosam

Mayakatam kuhakam giddhimanam,

Sarambha-kakkassa-kasava muccham

Hitva care vitamado thitatto. 

329. Vinnatasarani subhasitani

Sutan ca vannatam samadhisaram,-

Na tassa panna ca sutan ca vaddhati,

Yo sahaso hoti naro pamatto. 

330. Dhamme ca ye ariyapavedite rata

Anuttara te vacasa manasa kammana ca

Te santi-soracca-samadhisanthita

Sutassa pannaya ca saram ajjhagu" ti. 

Kimsilasuttam Nitthitam 

 

 

10. Utthanasutta



[faus] [than]

 

331. Utthahatha nasidatha, ko attho supitena vo,

Aturanam bhi ka nidda sallaviddhana ruppatam. 

[58] 332. Utthahatha nisidatha dalham sikkhatha santiya,

Ma vo pamatte vinnaya maccuraja amohayittha vasanuge. 

333. Yaya deva manussa ca sita titthanti atthika,

Tarath'etam visattikam, khano ve ma upaccaga;

Khanatita hi socanti nirayambhi samappita. 

334. Pamado rajo pamado pamadanupatito rajo,

Appamattena vijjaya abbahe sallam attano ti. 

Utthanasuttam Nitthitam 

 

 

11. Rahulasutta



 

335. "Kacci abhinhasamvasa navajanasi panditam,

Ukkadharo manussanam kacci apacito taya." 

336. "Naham abhinhasamvasa avajanami panditam,

Ukkadharo manussanam niccam apacito maya." 

Vatthugatha 

337. Panca kamagune hitva piyarupe manorame,

Saddhaya ghara nikkhamma dukkhass'antakaro bhava. 

338. Mitte bhajassu kalyane pantan ca sayanasanam,

Vivittam appanigghosam, mattannu hohi bhojane, 

[59] 339. Civare pindapate ca paccaye sayanasane-

Etesu tanham ma kasi, ma lokam punar agami. 

340. Samvuto patimokkhasmim indriyesu ca pancasu,

Sati kayagata ty-atthu, nibbida bahulo bhava. 

341. Nimittam parivajjehi subham ragupasamhitam,

Asubhaya cittam bhavehi ekaggam susamahitam, 

342. Animittan ca bhavehi, mananusayam ujjaha:

Tato manabhisamaya upasanto carissasi" ti. 

Ittham sudam Bhagava ayasmantam Rahulam imahi gathahi abhinham ovadati ti. 

Rahulasuttam Nitthitam 

 

 

12. Vangisasutta (Kappasutta, Nigrodhakappasutta)



 

Evam me sutam: 

Ekam samayam Bhagava Alaviyam viharati AggAlave cetiye. Tena kho pana samayena ayasmato Vangisassa upajjhayo Nigrodhakappo nama thero AggAlave cetiye aciraparinibbuto hoti. 

Atha kho ayasmato Vangisassa rahogatassa patisallinassa evam cetaso parivitakko udapadi: 'parinibbuto nu kho me upajjhayo udahu no parinibbuto' ti.

Atha kho ayasma Vangiso sayanhasamayam patisallani vutthito yena Bhagava ten'upasankami, upasankamitva Bhagavantam abhivadetva ekam an- [60] tam nisidi. Eka-m-antam nisinno kho ayasma Vangiso Bhagavantam etad avoca: "Idha mayham bhante rahogatassa patisallinassa evam cetaso parivitakko udapadi: 'parinibbuto nu kho me upajjhayo udahu no parinibbuto'" ti. 

Atha kho ayasma Vangiso utthay asana ekamsam civaram katva yena Bhagava ten'anjalim panametva Bhagavantam gathaya ajjhabhasi:  

343. "Pucchama Sattharam anomapannam

Ditthe va dhamme yo vicikicchana chetta,

Aggalave kalam akasi bhikkhu

Nato yasassi abhinabbutatto. 

344. Nigrodhakappo iti tassa namam,

Taya katam Bhagava brahmanassa,

So tam namassam acari mutyapekkho

Araddhaviriyo dalhadhammadassi. 

345. Tam savakam Sakka mayam pi sabbe

Annatum icchama samantacakkhu,

Samavatthita no savanaya sota

Tvam no sattha, tvam anuttaro si. 

346. Chind'eva no vicikiccham, bruhi m'etam

Parinibbutam vedaya bhuripanna,

Majjhe va no bhasa samantacakkhu

Sakko va devanam sahassanetto. 

347. Yo keci gantha idha mohamagga,

Annanapakkha vicikicchatthana,

[61] Tathagatam patva na te bhavanti,

Cakkhum hi etam paramam naranam. 

348. No ce hi jatu puriso kilese

Vato yatha abbhaghanam vihane,

Tamo v'assa nivuto sabbaloko,

Na jotimanto pi nara tapeyyum. 

349. Dhira ca pajjotakara bhavanti,

Tam tam aham dira tath'eva manne,

Vipassinam jhanam upagamamha

Parisasu no avikarohi Kappam. 

350. Khippam giram eraya vagguvaggum

Hamsa va paggayha sanim nikujam,

Bindussarena suvikappitena

Sabbe va te ujjugata sunoma. 

351. Pahinajatimaranam asesam

Niggayha dhonam vadessami dhammam,

Na kamakaro hi puthujjananam

Sankheyyakaro ca Tathagatanam. 

352. Sampannaveyyakaranam tave-y-idam

Samujjupannassa samuggahitam,

Ayam anjali pacchimo suppanamito

Ma mohayi janam anomapanna. 

353. Parovaram ariyadhammam viditva

Ma mohayi janam anomaviriya,

[62] Varim yatha ghammani ghammatatto

Vacabhikankhami sutassavassa. 

354. Yadatthikam brahmacariyam acari

Kappayano kacci'ssa tam amogham,

Nibbayi so adu upadiseso

Yatha vimutto ahu tam sunama." 

355. "Acchecchi tanham idha namarupe (iti Bhagava)

Kanhassa sotam digharattanusayitam,

Atari jatimaranam asesam"-

Icc-abravi Bhagava pancasettho. 

356. Esa sutva pasidami vaco te isisattama,

Amogham kira me puttham, na mam vancesi brahmano. 

357. Yathavadi tathakari ahu Buddhassa savako,

Acchida Maccuno jalam tatam mayavino dalham. 

358. Addasa Bhagava adim upadanassa Kappiyo,

Accaga vata Kappayano maccudheyyam suduttaran ti. 

Vangisasutta (Kappasutta, Nigrodhakappasutta) Nitthitam 

[63]

 

13. Sammaparibbaganiyasutta



 

359. "Pucchami munim pahutapannam

Tinnam paragatam parinibbutam thitattam,

Nikkhamma ghara panujja kame

Katham bhikkhu samma so loke paribbajeyya." 

360. "Yassa mangala samuhata (iti Bhagava)

Uppada supina ca lakkhana ca,

So mangaladosavippahino

Bhikkhu samma so loke paribbajeyya. 

361. Ragam vinayetha manusesu

Dibbesu kamesu capi bhikkhu,

Atikkamma bhavam samecca dhammam

Samma so loke paribbajeyya. 

362. Vipitthi katva pesunani

Kodham kadariyam jaheyya bhikkhu,

Anurodhavirodhavippahino

Samma so loke paribbajeyya. 

363. Hitvana piyan ca appiyan ca

Anupadaya anissito kuhinci,

Samyojaniyehi vippamutto

Samma so loke paribbajeyya. 

364. Na so upadhisu saram eti,

Adanesu vineyya chandaragam,

So anissito anannaneyyo,

Samma so loke paribbajeyya. 

[64] 365. Vacasa manasa ca kammana ca

Aviruddho samma viditva dhammam,

Nibbanapadabhipatthayano

Samma so loke paribbajeyya. 

366. Yo 'vandati mam' ti na unnameyya

Akkuttho pi na sandhiyetha bhikkhu,

Laddha parabhojanam na majje,

Samma so loke paribbajeyya. 

367. Lobhan ca bhavan ca vippahaya

Virato chedanabandhanato bhikkhu,

So tinnakathamkatho visallo,

Samma so loke paribbajeyya. 

368. Saruppam attano viditva

Na ca bhikkhu himseyya kanci loke,

Yatha tathiyam viditva dhammam

Samma so loke paribbajeyya. 

369. Yassanusaya na santi keci,

Mula akusala samuhata se,

So nirasayo anasayano,

Samma so loke paribbajeyya. 

[65] 370. Asavakhino pahinamano

Sabbam ragapatham upativatto,

Danto parinibbuto thitatto

Samma so loke paribbajeyya. 

371. Saddho sutava niyamadassi

Vaggagatesu na vaggasari dhiro,

Lobham dosam vineyya patigham

Samma so loke paribbajeyya. 

372. Samsuddhajino vivattacchaddo

Dhammesu vasi paragu anejo,

Sankharanirodhananakusalo

Samma so loke paribbajeyya. 

373. Atitesu anagatesu capi

Kappatito aticca suddhipanno,

Sabbayatanehi vippamutto

Samma so loke paribbajeyya. 

374. Annaya padam samecca dhammam

Vivatam disvana pahanam asavanam,

Sabbupadhinam parikkhaya

Samma so loke paribbajeyya." 

375. "Addha hi Bhagava tath'eva etam

Yo so evam vihiri danto bhikkhu,

[66] Sabbasamyojaniye ca viticatto

Samma so loke paribbajeyya" ti. 

Sammaparibbajaniyasuttam Nitthitam 

 

 

14. Dhammikasutta



 

Evam me sutam: 

Ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Atha kho Dhammiko upasako pancahi upasakesatehi saddhim yena Bhagava ten'upasankami, upasankamitva Bhagavantam abhivadetva eka-m-antam nisidi. Eka-m-antam nisinno kho Dhammiko upasako bhagamantam gathaya ajjhabhasi. 

376. Pucchami tam Gotama bhuripanna

Kathamkaro savako sadhu hoti,

Yo va agara anagaram eti

Agarino va pan'upasakase. 

377. Tuvam hi lokassa sadevakassa

Gatim pajanasi parayanan ca,

Na t'attha tulyo nipunatthadassi,

Tuvam hi Buddham pavaram vadanti. 

378. Sabbam tuvam nanam avecca dhammam

Pakasesi satte anukampamano,

Vivattacchaddasi samantacakkhu,

Virocasi vimalo sabbaloke. 

[67] 379. Aganchi te santike nagaraja

Eravano nama 'Jino' ti sutva,

So pi taya mantayitvajjhagama

'Sdhu' ti sutvana patitarupo. 

380. Raja pi tam Vessavano Kuvero

Upeti dhammam paripucchamano,

Tassapi tvam pucchito brusi dhira

So capi sutvana patitarupo. 

381. Yo kec'ime titthiya vadasila,

Ajivaka va yadi va kigantha,

Pannaya tam natitaranti sabbe

Thito vajantam viya sighagamim. 

382. Yo kec'ime brahmana vadasila

Vuddha capi brahmana santi keci,

Sabbe tayi atthabaddha bhavanti,

Ye va pi c'anne vadino mannamana. 

383. Ayam hi dhammo nipuno sukho ca,

Yo'yam taya Bhagava suppavutto,

Tam eva sabbe sussusamana,

Tvan no vada pucchito buddhasettha. 

384. Sabbe c'ime bhikkhavo sannisinna

Upasaka capi tath'eva sotum,

Sunantu dhammam vimalenanuBuddham

Subhasitam Vasavasseva deva." 

385. "Sunatha me bhikkhavo, savayami vo

Dhammam dhutam, tan ca dharatha sabbe,

[68] Iriyapatham pabbajitanulomikam

Sevetha nam atthadassi mutima. 

386. Na ve vikale vicareyya bhikkhu,

Gaman ca pindaya careyya kale,

Akalacarim hi sajanti sanga,

Tasma vikale na caranti buddha. 

387. Rupa ca sadda ca rasa ca gandha

Phassa ca ye sammadayanti satte,

Etesu dhammesu vineyya chandam

Kalena so pavise patarasam. 

388. Pindan ca bhikkhu samayena laddha

Eko patikkamma raho niside,

Ajjhattacinti na mano bahiddha

Niccharaye sangahitattabhavo. 

389. Sace pi so sallape savakena

Annena va kenaci bhikkhuna va,

Dhammam panitam tam udahareyya

Na pesunam no pi parupavadam. 

390. Vadam hi eke patiseniyanti

Na te pasamsama parittapanne,

Tato tato ne pasajanti sanga

Cittam hi te tattha gamenti dure. 

391. Pandam viharam sayanasanan ca

Apan ca sanghatirajupavahanam,

Sutvana dhammam Sugatena desitam

Sankhaya seve varapannasavako. 

392. Tasma hi pande sayanasane ca

Ape ca sanghatirajupavahane,

[69] Etesu dhammesu anupajitto

Bhikkhu yatha pokkhare varibindu. 

393. Gahatthavattam pana vo vadami,

Yathakaro savako sadhu hoti,

Na h'eso labbha sapariggahena

Phassetum yo kevalo bhikkhu dhammo. 

394. Panam na hane, na ca ghatayeyya,

Na canujanna hanatam paresam,

Sabbesu bhutesu nidhaya dandam

Ye thavara ye ca tasanti loke. 

395. Tato adinnam parivajjayeyya

Kinci kvaci savako bujjhamano,

Na haraye, haratam nanujanna:

Sabbam adinnam parivajjayeyya. 

396. Abrahmacariyam parivajjayeyya

Angarakasum jalitam va vinnu,

Asambhunanto pana brahmacariyam

Parassa daram natikkameyya. 

397. Sabhaggato va parisaggato va

Ekassa v'eko na musa bhaneyya,

Na bhanaye bhanatam nanujanna

Sabbam abhutam parivajjayeyya. 

398. Majjan ca panam na samacareyya,

Dhammam imam rocaye yo gahattho,

Na payaye, pibatam nanujanna

'Ummadanantam' iti nam viditva. 

399. Mada hi papani karonti bala,

Karenti c'anne pi jane pamatte,

[70] Etam apunnayatanam vivajjaye

Ummadanam mohanam balakantam. 

400. Panam na hane, na cadinnam adiye

Musa na bhase, na ca majjapo siya,

Abrahmacariya virameyya methuna,

Rattim na bhunjeyya vikalabhojanam. 

401. Malam na dharaye na ca gandham acare,

Mance chamayam va sayetha santhate,

Etam hi atthangikam ah'uposatham

Buddhena dukkhantaguna pakasitam. 

402. Tato ca pakkhass'upavass'uposatham

Catuddasim pancadasin ca atthamim,

Patihariyapakkhan ca pasannamanaso

Atthangupetam susamattarupam. 

403. Tato ca pato upavutthuposatho

Annena panena ca bhikkhu sangham,

Pasannacitto anumodamano

Yatharaham samvibhajetha vinnu. 

404. Dhammena mata-pitaro bhareyya

Payojaye dhammikam so vanijjam,

Etam gihi vattayam appamatto

Sayampabhe nama upeti deve" ti. 

Dhammika suttam Nitthitam 

Cullavaggo dutiyo. 

[71] Tassa vaggassa uddanam: 

Ratanam Amagandhan ca Hirim ca Mangalamuttamam,

Sucilomo Dhammacariya puna Brahmanadhammikam.

Nava-ca suttam Kimsilam Utthanam atha Rahulo,

Kappo ca Paribbajo Dhammiko ca punaparam,

Cuddas'etani suttani Cullavaggo ti vuccati. 

[72]

 

III. MAHAVAGGA



 

 

1. Pabbaggasutta



[faus] [than]

 

405. Pabbajjam kittayissami, yatha pabbaji cakkhuma,

Yatha vimamsamano so pabbajjam samarocayi. 

406. 'Sambadho'yam gharavaso rajassayatanam' iti,

'Abbhokaso ca pabbajja' iti disvana pabbaji. 

407. Pabbajitvana kayena papamkammam vivajjayi,

Vaciduccaritam hitva ajivam parisodhayi. 

408. Agama Rajagaham Buddho Magadhanam Giribbajam,

Pindaya abhiharesi akinnavaralakkhano. 

409. Tam addasa Bimbisaro pasadasmim patitthito,

Disva lakkhana sampannam imam attham abhasatha: 

410. "Imam bhonto nisametha: abhirupo braha suci,

Caranena c'eva sampanno, yugamannam ca pekkhati. 

411. Okkhittacakkhu satima, nayam nicakula-m-iva.

Rajaduta vidhavantu, kuhim bhikkhu gamissati." 

412. Te pesita rajaduta pitthito anubandhisum:

'Kuhim gamissati bhikkhu, katthavaso bhavissati.' 

413. Sapadanam caramano guttadvaro susamvuto,

Khippam pattam apuresi sampajano patissato. 

[73] 414. Sa pindacaram caritva nikkhamma nagara muni,

Pandavam abhiharesi, etthavaso bhavissati. 

415. Disvana vasupagatam tato duta upavisum,

Eko ca duto agantiva rajino pativedayi. 

416. "Esa bhikkhu maharaja Pandavassa puratthato,

Nisinno vyagghrasabho va siho va girigabbhare. 

417. Sutvana dutavacanam bhaddayanena khattiyo,

Taramanarupo niyyasi yena Pandavapabbato. 

418. Sa yanabhumim yayitva yana oruyha khattiyo,

Pattiko upasankamma asajja nam upavisi. 

419. Nisajja raja sammodi katham saraniyam tato,

Katham so vitisaretva imam attham abhasatha. 

420. "Yuva ca daharo casi pathamuppattiko susu,

Vannarohena sampanno jatima viya khattiyo. 

421. Sobhayanto anikaggam nagasamghapurakkhato,

Dadami bhoge, bhunjassu, jatim c'akkhahi pucchito." 

422. "Ujum janapado raja Himavantassa passato,

Dhanaviriyena sampanno Kosalesu niketino. 

[74] 423. Adicca nama gottena Sakiya nama jatiya,

Tamha kula pabbajito'mhi raja na kame abhipatthayam. 

424. Kamesv-adinavam disva nekkhammam datthu khemato,

Padhanaya gamissami, ettha me ranjati mano" ti. 

Pabbajjasuttam Nitthitam 

 

 

2. Padhanasutta



[faus] [than]

 

425. Tam mam padhanapahitattam nadim Neranjaram pati,

Viparakkamma jhayantam yogakkhemassa pattiya. 

426. Namuci karunam vacam bhasamano upagami,

"Kiso tvam asi dubbanno, santike maranam tava. 

427. Sahassabhago maranassa ekamso tava jivitam,

Jiva bho, jivitam seyyo, jivam punnani kahasi. 

[75] 428. Carato ca te brahmacariyam aggihuttan ca juhato,

Pahutam ciyate punnam, kim padhanena kahasi. 

429. Duggo maggo padhanaya dukkaro durabhisambhavo,"

Ima gatha bhanam Maro attha Buddhassa santike. 

430. Tam tathavadinam Maram Bhagava etad abravi,

"Pamattabandhu papima, yen'atthena idhagato. 

431. Anumattena pi punnena attho mayham na vijjati,

Yesam ca attho punnanam, te Maro vattum arahati. 

432. Atthi saddha tato viriyam, panna ca mama vijjati,

Evam mam pahitattami pi kim jivam anupucchasi. 

433. Nadinam api sotani ayam vato visosaye,

Kin ca me pahitattassa lohitam nupasussaye. 

434. Lohite sussamanamhi pittam semhan ca sussati,

Mamsesu khiyamanesu bhayyo cittam pasidati,

Bhiyyo sati ca panna ca samadhi mama titthati. 

435. Tassa m'evam viharato pattass'uttamavedanam,

Kamesu napekkhate cittam, passa sattassa suddhatam. 

[76] 436. Kama te pathama sena, dutiya arati vuccati,

Tatiya khuppipasa te, catutthi tanha pavuccati, 

437. Pancami thinamiddham te, chatth abhiru pavuccati,

Sattami vicikiccha te, makkho thambho te atthamo. 

438. Labho siloko sakkaro micchaladdho ca yo yaso,

Yo c'attanam samukkamse pare ca avajanati, 

439. Esa Namuci te sena Kanhassabhippaharini,

Na nam asuro jinati, jetva ca labhate sukham. 

440. Esa munjam parihare dhi-r-atthu idha jivitam,

Sangame me matam seyyo, yance jive parajito. 

441. Pagalha ettha na dissanti eke samanabrahmana.

Tan ca maggam na jananti, yena gacchanti subbata. 

442. Samanta dhajinim disva yuttam Maram savahinim,

Yuddhaya paccuggacchami, ma mam thana acavayi. 

443. Yan te tam na-ppasahati senam loko sadevako,

[77] Tam te pannaya gacchami amam pattam va asmana. 

444. Vasim karitva samkappam satin ca suppatitthitam,

Rattha rattham vicarissam savake vinayam puthu. 

445. Te appamatta pahitatta mama sasanakaraka,

Akamassa te gamissanti, yattha gantva na socare." 

446. "Satta vassani Bhagavantam anubandhim pada padam,

Otaram nadhigacchissam Sambuddhassa satimato. 

447. Medavannam va pasanam vayaso anupariyaga,

'Ap'ettha mudu vindema, api assadana siya.' 

448. Aladdha tattha assadam vayas etto apakkami,

Kako va selam asajja nibbijjapema Gotamam." 

[78] 449. Tassa sokaparetassa vina kaccha abhassatha,

Tato so dummano yakkho tatth'ev'antaradhayatha ti. 

Padhanasuttam Nitthitam 

 

 

3. Subhasitasutta



[faus] [than]

 

Evam me sutam: 

Ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindikassa arame. Tatra kho Bhagava bhikkhu amantesi: "Bhikkhavo" ti. "Bhaddante" ti te bhikkhu Bhagavato paccassosum. Bhagava etad avoca: "Catuhi bhikkhave angehi samannagata vaca subhasita hoti na dubbhasita, anavajja ca ananuvajja ca vinnunam. Katamehi catuhi? Idha bhikkhave bhikkhu subhasitam neva bhasati no dubbhasitam, dhammam neva bhasati no adhammam, piyan neva bhasati no appiyam, saccan neva bhasati no alikam. Imehi kho bhikkhave catuhi angehi samannagata vaca subhasita hoti na dubbhasita, anavajja ca ananuvajja ca vannunan" ti. Idam avoca Bhagava, idam vatva Sugato athaparam etad avoca Sattha:  

450. "Subhasitam uttamam ahu santo,

Dhammam bhane nadhammam tam dutiyam,

Piyam bhane nappiyam tam tatiyam

Saccam bhane nalikam, tam catutthan" ti. 

[79] Atha kho ayasma Vangiso utthay asana ekamsam civaram katva yena Bhagava ten'anjalim panametva Bhagavantam etad avoca: "Patibhati mam Sugata" ti. "Patibhatu tam Vangisa" ti Bhagava avoca. Atha kho ayasma Vangiso Bhagavantam sammukha saruppahi gathahi abhitthavi. 

451. Tam eva vacam bhaseyya, yay'attanam na tapaye,

Pare ca na vihimseyye, sa ve vaca subhasita. 

452. Piyavacam eva bhaseyya, ya vaca patinandita,

Yam anadaya papani paresam bhasate piyam. 

453. Saccam ve amata vaca, asa dhammo sanantano,

Sacce atthe ca dhamme ca, ahu, santo patitthita. 

454. Yam Buddho bhasati vacam khemam nibbanapattiya,

Dukkhass'antakiriyaya, sa ve vacanam uttama" ti. 

Subhasitasuttam Nitthitam 

 

 

4. Sundarikabharadvagasutta



 

Evam me sutam: 

Ekam samayam Bhagava Kosalesu viharati Sundarikaya nadiya tire. Tena kho pana samayena Sundarika-Bharadvajo brahmano Sundarikaya nadiya tire aggim juhati, aggihuttam paricarati. Atha kho Sundarika-Bharadvajo brahmano aggim juhitva aggihuttam paricaritva utthay asana samanta catuddisa anuvilokesi: 'Ko nu kho imam havyasesam bhunjeyya' ti. Addasa kho Sundarika-bha- [80] radvajo brahmano Bhagavantam avidure annatarasmim rukkhamule sasisam parutam nisinnam, disvana vamena hatthena havyasesam gahetva dakkhinena hatthena kamandalam gahetva yena Bhagava ten'upasankami. 

Atha kho Bhagava Sundarika-Bharadvajassa brahmanassa padasaddena sisam vivari. Atha kho Sundarika-Bharadvajo brahmano "Mundo ayam bhavam, mundako ayam bhavan" ti tato va puna nivattitukamo ahosi. Atha kho Sundarika-Bharadvajassa brahmanassa etad ahosi: 

"Munda pi hi idh'ekacce brahmana bhavanti, yan nunaham upasankamitva jatim puccheyyan" ti. Atha kho Sundarika-Bharadvajo brahmano yena Bhagava ten'upasankami, upasankamitva Bhagavantam etad avoca: "Kimjacco bhavan" ti. Atha kho Bhagava Sundarika-Bharadvajam brahmanam gathahi ajjhabhasi. 

455. "Na brahmano no'mhi na rajaputto,

Na vessayano uda koci no'mhi,

Gottam parinnaya puthujjananam

Akincano manta carami loke. 

456. Sanghativasi agaho carami

Nivuttakeso abhinibbutatto,

Alippamano idha manavehi

Akalla mam brahmana pucchi gottapanaham." 

[81] 457. "Pucchanti ve bho brahmana brahmanehi saha 'brahmano no bhavan' ti

"Brahmano, ce tvam brusi, man ca brusi abrahmananam

tam tam Savittim pucchami tipadam catuvisatakkharam." 

458. "Kim nissita isayo manuja khattiya brahmana devatanam yannam akappayimsu puthu idha loke."

"Ya-d-antagu vedagu yannakale,

yassahutim labhe, tass'ijjhe ti brumi." 

459. "Addha hi tassa hutam ijjhe, (iti brahmano)

Yam tadisam vedagum addasama,

Tumhadisanam hi adassanena

Anno jano bhunjati puralasam." 

460. "Tasma ti ha tvam brahmana atthena atthiko upasangamma puccha:

Santam vidhumam anigham nirasam

App-ev'idha abhivinde sumedham." 

461. "Yanne rataham bho Gotama yannam yatthu kamo, naham pajanami, anusasatu mam bhavam,

[82] Yattha hutam ijjhate bruhi me tam." 

"Tena hi tvam brahmana odahassu sotam dhammam te desissami: 

462. Ma jatim puccha, caranan ca puccha,

Kattha have jayati jatavedo:

Nica kulino pi muni dhitima

Ajaniyo hoti hirinisedho. 

463. Saccena danto damasa upeto

Vedantagu vusitabrahmacariyo,

Kalena tamhi havyam pavecche,

Yo brahmano punnapekho yajetha. 

464. Ye kame hitva agiha caranti

susannatatta tasaram va ujju,

kalena tesu havyam pavecche,

yo brahmano punnapekho yajetha. 

465. Ye vitaraga susamahitindriya

cando va Rahu-gahana pamutta,

kalena tesu havyam pavecche,

yo brahmano punnapekho yajetha. 

466. Asajjamana vicaranti loke

sada sata hitva mamayitani,

kalena tesu havyam pavecche,

yo brahmano punnapekho yajetha. 

467. Ye kame hitva abhibhuyyacari

Yo vedi jatimaranassa antam,

[83] Parinibbuto udakarahado va sito

Tathagato arahati puralasam. 

468. Samo samehi visamehi dure

Tathagato hoti anantapanno,

Anupalitto idha va huram va

Tathagato arahati puralasam. 

469. Yamhi na maha vasati na mano,

Yo vitalobho amamo niraso,

panunna kodho abhinibbutatto

so brahmano sokamalam abhasi

Tathagato arahati puralasam. 

470. Nivesanam yo manaso ahasi

Pariggaha yassa na santi keci,

Anupadiyano idha va huram va

Tathagato arahati puralasam. 

471. Samahito yo udatari ogham

Dhammam ca nasi paramaya ditthiya,

Khinasavo antimadehadhari

Tathagato arahati puralasam. 

472. Bhavasava yassa vaci khara ca

Vidhupita atthagata na santi,

Sa vedagu sabbadhi vippamutto

Tathagato arahati puralasam. 

473. Sangatigo yassa na santi sanga

Yo manasattesu amanasatto

[84] Dukkham parinnaya sakhettavatthum

Tathagato arahati puralasam. 

474. Asam anissaya vivekadassi

Paravediyam ditthim upativatto,

Arammana yassa na santi keci

Tathagato arahati puralasam. 

475. Parovara yassa samecca dhamma

Vidhupita atthagata na santi,

Santo upadanakhaye vimutto

Tathagato arahati puralasam. 

476. Samyojanam jatikhayanatadassi

Yo panudi ragapatham asesam,

Suddho niddoso vimalo akaco

Tathagato arahati puralasam. 

477. Yo attana attanam nanupassati

Samahito ujjugato thitatto,

Sa ve anojo akhilo akankho

Tathagato arahati puralasam." 

478. Mohantara yassa na santi keci,

Sabbesu dhammesu ca nanadassi, sariran ca antimam dhareti,

Patto ca sambodhi anuttaram sivam - ettavata yakkhassa suddhi -

Tathagato arahati puralasam. 

[85] 479. "Hutam ca mayaham hutam atthu saccam

Yam tadisam vedagunam alattham,

Brahma hi sakkhi: patiganhatu me Bhagava, bhunajatu me Bhagava puralasam." 

480. "Gathabhigitam me abhojaneyyam

Sampassatam brahmana n'esa dhammo,

Gathabhigitam panudanti buddha,

Dhamme sati brahmana vuttir esa. 

481. Annena ca kevalinam mahesim

Khinasavam kukkuccavupasantam,

Annena panena upatthahassu

Khettam hi tam punnapekhassa hoti." 

482. "Sadhaham Bhagava tatha vijannam

Yo dakkhinam bhunejayya madisassa,

Yam yannakale pariyosamano pappuyya tava sasanam." 

483. "Saramba yassa vigata, cittam yassa anavilam,

Vippamutto ca kamehi, thinam yassa panuditam, 

484. Simantanam vinetaram jatimaranakovidam,

Munim moneyyasampannam tadisam yannam agatam 

485. Bhukutim vinayitvana panajalika namassatha,

Pujetha annapanena, evam ijhanti dakkhina." 

[86] 486. "Buddho bhavam arahati puralasam

Punnakkhettam anuttaram,

Ayago sabbalokassa, bhoto dinnam mahapphalan" ti. 

Atha kho Sundarika-Bharadvajo brahmano Bhagavantam etad avoca: "Abhikkantam bho Gotama, abhikkantam bho Gotama, seyyatha pi bho Gotama nikkujjitam va ukkujjeyya, paticchannam va vivareyya, mulhassa va maggam acikkekhayya, andhakare va tela pajjotam dhareyya 'cakkhumanto rupani dakkhinti' ti, evam evam bhota Gotamena anekapariyayevana dhammo pakasito. Esaham bhavantam Gotamam saranam gacchami dhamman ca bhikkhusanghan ca labheyyaham bhoto Gotamassa santike pabbajjam, labheyyam upasampadan" ti. Alattha kho Sundarika-Bharadvajo buhmano Bhagavato santika pabbajjam alattha upasampadam, dacirupasampanno kho panayasma Bharadvajo eko cupakattho appamatto atapi pahitatto viharatto na cirasse ca yassatthaya kulaputta samma-d-eva agarasma anagariyam pabbajanti. 

Tadanuttaram brahmacariyapariyosanam ditthe va dhamme sayam abhinna sacchikatva upasampajja vihasi. Khina jati vusitam brahmacariyam katam karanim naparam itthantayati abbhannasi annataro ca kho panayasma Bharadvajo arahattam ahositi. 

Sundarika-Bharadvajasuttam Nitthitam 

 

 

5. Maghasutta



 

Evam me sutam: 

Ekam samayam Bhagava Rajagahe viharati Gijjhagute pabbate. Atha kho Magho manavo yena Bhagava ten'upasankami, upasankamitva Bhagavata saddhim sammodi, sammodaniyam katham saraniyam vitisaretva eka-m-antam nisidi. Eka-m-antam nisanno kho Magho manavo [87] Bhagavantam etad avoca:  

Aham hi bho Gotama, dayako danapati vadannu yacayogo, dhammena bhoge pariyesami, dhammena bhoge pariyesitva dhammaladdhehi bhogehi dhammadhigatehi ekasasa pi dadami, davinnam pi dadami, tinnam pi dadami, catunnam pi dadami, pancannam pi dadami, chattam pi dadami, sattannam pi dadami, atthannam pi dadami, vanannam pi dadami, dasannam pi dadami, visaya pi dadami, timsaya pi dadami, cattarisaya pi dadami, pannasaya pi dadami, satassa pi dadami, bhiyyo pi dadami. Kaccaham bho Gotamam evam dadanto evam yajanto bahum punnam pasavami" ti. "Tagagha tvam manava, evam dadanto evam yajanto bahum punnam pasavasi, yo kho manava dayako danapati vadannu yacayogo dhammena bhoge pariyesati dhammena bhoge pariyesitva dhammaladdhehi bhogehi dhammadhigatehi ekasasa pi dadami, davinnam pi dadami, tinnam pi dadami, catunnam pi dadami, pancannam pi dadami, chattam pi dadami, sattannam pi dadami, atthannam pi dadami, vanannam pi dadami, dasannam pi dadami, visaya pi dadami, timsaya pi dadami, cattarisaya pi dadami, pannasaya pi dadami, satassa pi dadami, bhiyyo pi dadami. 

Kaccaham bho Gotamam ekam dadanto evam yajanto bahum punnam pasavamiti. 

Atha kho Magho manavo Bhagavantam gathaya ajjhabhasi. 

487. "Puccham'abham bho Gotamam vadannum (iti Magho manavo)

Kasayavasim agiham carantam

Yo yacayogo danapati gahatto,

punnatthiko yajati punnapekho

[88] Dadam paresam idha annapanam

Kattha hutam yajamanassa sujjhe." 

488. "Yo yacayogo danapati gahattho (Magha ti Bhagava)

Punnatthiko yajati punnapekho

Dadam paresam idha annapanam

Aradhaye dakkhineyye hi tadi." 

489. "Yo yacayogo danapati gahattho (iti Magho manavo)

Punnatthiko yajati punnapekho

Dadam paresam idha annapanam,

Akkhahi me Bhagava dakkhineyye." 

490. "Yo ve asatta vicaranti loke

Akincana kevalino yatatta,

Kalena tesam havyam pavecche,

Yo brahmano punnapekho yajetha. 

491. Ye sabbasamyojanabandhanacchida

Danta vimutata anigha nirasa,

Kalena tesam havyam pavecche,

Yo brahmano punnapekho yajetha. 

492. Ye sabbasamyojanavippamutta

Danta vimutta anigha nirasa

Kalena tesam havyam pavecche

Yo brahmano punnapekho yajetha. 

493. Ragan ca dosan ca pahaya moham

Khinasava vusitabrahmacariya,

Kalena tesam havyam pavecche

Yo brahmano punnapekho yajetha. 

494. Yesu na maya vasati na mano,

[89] Ye vitalobha amama nirasa,

Kalena tesam havyam pavecche

Yo brahmano punnapekho yajetha. 

495. Ye ve na tanhasu upatipanna

Vitareyya ogham amama caranti,

Kalena tesam havyam pavecche

Yo brahmano punnapekho yajetha. 

496. Yesam tanha n'atthi kuhinci loke

Bhavabhavaya idha va huram va,

Kalena tesam havyam pavecche

Yo brahmano punnapekho yajetha. 

497. Ye kame hitva agiha caranti

Susannatatta tasaramva ujjum

Kalena tesam havyam pavecche

Yo brahmano punnapekho yajetha. 

498. Ye vitaraga susamabhitindriya

Cando va Rahu-gahana pamutta,

Kalena tesam havyam pavecche

Yo brahmano punnapekho yajetha. 

499 Samitavino vitaraga akopa

Yesam gati n'atthi idha vippahaya,

Kalena tesam havyam pavecche

Yo brahmano punnapekho yajetha. 

500. Jahitva jatimaranam asesam

Kathamkatham sabbam upativatta,

Kalena tesam havyam pavecche

Yo brahmano punnapekho yajetha. 

501. Ye attadipa vicaranti loke

Akincana sabbadhi vippamutta,

Kalena tesam havyam pavecche

Yo brahmano punnapekho yajetha. 

502. Ye h'ettha jananti yatha tatha idam

'Ayam antima, n'atthi punabbhavo' ti,

Kalena tesam havyam pavecche

Yo brahmano punnapekho yajetha. 

[90] 503. Yo vedagu jhanarato satima

Sambodhipatto saranam bahunnam,

Kalena tamhi havyam pavecche

Yo brahmano punnapekho yajetha." 

504. "Addha amogha mama pucchana ahu,

Akkhasi me Bhagava dakkhineyye,

Tvam h'ettha janasi yatha tatha idam

Tatha hi te vidito esa dhammo. 

505. Yo yacayogo danapati gahattho iti Magho manavo

Punnatthiko yajati punnapekho,

Dadam paresam idha annapanam

Akkhahi me Bhagava yannasampadam." 

506. "Yajassu yajamano Magha ti Bhagava

Sabbattha vippasadehi cittam,

Arammanam yajamanassa yannam,

Ettha patittaya jahati dosam. 

507. So vitarago pavineyya dosam

Mettam citatam bhavayam appamanam,

Rattindivam satatam appamatto

Sabba disa pharate appamannam. 

508. "Ko sujjhati muccati bhajjhati ca,

Ken'attana gacchati Brahmalokam,

Ajanato me muni bruhi puttho

Bhagava hi me sakkhi Brahm'ajja dittho

[91] Tuvam hi no brahmasamo ti saccam

Katham upapajjati Brahmalokam jutima." 

509. "Yo yajati tividham yannasampadam, (Magha ti Bhagava)

Aradhaye dakkhineyyehi tadi,

Evam yajitva samma yacayogo

Upapajjati Brahmalokan ti brumi" ti. 

Evam vutte Magho manavo Bhagavantam etad avoca: "Abhikkantam bho goma seyyatha pibho Gotama, kikkujjitam va ukkujjeya, paticchannam va vivareyya, mulhassava maggam acikkheyya, andhakare va telapajjotam dhareyya cakkhumanto rupani dakkhintiti, evam evam bhota Gotamena anekapariyayena dhammo pakasito, ete mayam bhavantam Gotamam saranam gacchama dhammanca bhikkhusanghanca, upasake no bhavam Gotamo dharetu ajjatagge panupete saranam gatanti. 

Maghasuttam Nitthitam 

 

 

6. Sabhiyasutta



 

Evam me sutam: 

Ekam samayam Bhagava Rajagahe viharati Veluvane Kalandakanivape. Tena kho pana samayena Sabhiyassa paribbajakassa puranasalohitaya devataya panha udadittha honti: "Yo te Sabhiya samano va brahmano va ime paneha puttho vyakaroti, tassa santike brahmacariyam careyyasi" ti. 

Atha kho Sabhiyo paribbajako tassa devataya santike te panhe uggahetva, ye te samanabrahmana sanghino ganino ganacariya nata yasassino titthakara [92] sadhusammata bahujanassa, seyyath'idam: Purano Kassapo Makkhali Gosalo Ajito Kesakamabali Pakudho Kaccayano Sanajayo Bellatthiputto Nigantho Nataputto. Te upasankamitva te paneha pucchati. Te Sabhiyena paribbajakena paneha puttha na sampayanti. Asampayanta kopan ca dosan ca appaccayan ca patukaronti, api ca Sabhiyan neva paribbajakam patipucchanti. Atha kho Sabhiyassa paribbajakassa etad ahosi: 'ye kho te bhonto samanabrahmana sanghino ganino ganacariya nata yasassino titthakara sadhusammata bahujanassa, seyyathidam: Purano Kassapo Makkhali Gosalo Ajito Kesakamabali Pakudho Kaccayano Sanajayo Bellatthiputto Nigantho Nataputto. Te maya paneha puttha na sampayanti asampayanata kopan ca dosan ca appaccayan ca patukaronti, api ca mamannev'ettha patipucchanti: yan nunaham hinayavattitva kame paribhunejayyan' ti. 

Atha kho Sabhiyassa paribbajakassa etad ahosi: 'ayam pi samano Gotamo sanghi c'eva gani ca ganacariyo ca nato yasassi titthakaro sadhusammato bahujanassa: yan nunaham samanam Gotamam upasankamitva ime paneha puccheyyan' ti. 

Atha kho Sabhiyo paribbajakassa etad ahosi: 'ye pi kho te bhanto samanabrahmana jinana vuddha mahallaka addhagata vayo anuppatta thera rattannu cirapabbajita sanghino ganino ganacariya nata yasassino titthakara sadhusammata bahujanassa, seyyath'idam: Purano Kassapo [93] Makkhali Gosalo Ajito Kesakamabali Pakudho Kaccayano Sanajayo Bellatthiputto Nigantho Nataputto. Te pi maya paneha puttho na sampayanti. Asampayanta kopan ca dosan ca appaccayan ca patukaronti, api ca man nev'ettha patipucchanti. Kam pana me samano Gotamo ime paneha puttho vyakarisasati, samano hi Gotamo daharo c'eva jatiya navo ca pabbajaya' ti. Atha kho Sabhiyassa paribbajakassa etad ahosi: 'samano kho "daharo" ti na unnatabbo na paribhotabbo, daharo pi ce samano hoti, so ca hoti mahiddhiko mahanubhavo, yan nunaham samanam Gotamam upasankamitva ime paneha puccheyyan' ti. 

Atha kho Sabhiyo paribbajako yena Rajagaham tena carikam pakkami. Anupubbena carikam caramano yena Rajagaham Veluvanam Kalandakanivapo, yena Bhagava ten'upasankami, upasankamitva Bhagavata saddhim samemadi, sammodaniyam katham saraniyam vitisaretva eka-m-antam nisidi, eka-m-antam nisinno kho Sabhiyo paribabajako Bhagavantam gathaya ajjhabhasi: 

510. "Kankhi vecikicchi agamam (iti Sabhiyo)

Paneha pucchitum abhikankhamano,

Tes'antakaro bhavahi me,

paneha me puttho anupubbam anudhammam vyakarohi me." 

[94] 511. "Durato agato si Sabhiya (ti Bhagava)

Paneha pucchitum abhikamkhamano,

Tes'antakaro bhavahami te,

paneha te puttho anupubbam anudhammam vyakarohi te. 

512. Puccha mam Sabhiya panham, yam kinci manas'icchasi,

Tassa tass'eva panahassa aham antam karomi te" ti 

Atha kho Sabhiyassa paribbajakassa etad ahosi: "acchariyam vata bho, abbhutam vata bho, yam vataham annesu samanabrahmanesu okasamattam pi nalattham, tam me idam samanena Gotamena okasakammam katan" ti attamano pamodito udaggo pitisomanassajato Bhagavantam panham pucchi:  

513. "Kim pattinam ahu bhikkhunam (iti Sabhiyo)

Soratam kena, kathan ca dannam ahu,

Buddho ti katham pacuccati,

Puttho me Bhagava vyakarohi." 

[95] 514. "Pajjena katena antana (Sabhiya ti Bhagava) parinibbanagato vitinnakankho,

vibhavan ca bhavan ca vipappahaya

Vusitava khinapunabbhavo sa bhikkhu. 

515. Sabbattha upekkhako satima

Na so himsati kanci sabbaloke,

Tinno samano anavilo,

Ussada yassa na santi, sorato so. 

516. Yass'indriyani bhavitani

Ajjhantam bahiddha ca sabbaloke,

Nibbijjha imam paran ca lokam

Kalam kankhati bhavito, sa danto. 

517. Kappani viceyya kevalani

Samsaram dubhayam cutupapatam,

Vigatarajam ananganam visuddham

Pattam jatikkhayam tam ahu buddhan" ti. 

Atha kho Sabhiyo paribbajako Bhagavato bhasitam abhinanditva anumoditva attamano pamodito udaggo pitisomanassajato Bhagavantam uttarim panaham pucchi:  

518. "Kim pattinamahu brahmanam (iti Sabhiyo)

Samanam kena kathan ca nhatako ti,

[96] Nago ti katham pavuccati

Puttho me Bhagava vyakarohi." 

519. "Bahitva sabbapapani (Sabhiyati Bhagava)

Vimalo sadhu samahito thitatto,

Samsaram aticca kevali so,

Asito tadi pavuccate (sa) brahma. 

520. Samitavi pahaya punnapapam

Virajo natva imam paran ca lokam,

Jatimaranam upativatto

Samano tadi pacuccate tathatta. 

521. Ninhaya sabbapapakani

Ajjhattam bahiddha ca sabbaloke,

Dvemanussesu kappiyesu

Kappam n'eti tam ahu nhatako ti. 

522. Agum na karoti kinci loke,

Sabbasamyoge visajja bandhanani;

Sabbattha na sajjati vimutto

Nago tadi pavuccate tathatta" ti. 

Atha kho Sabhiyo paribbajako Bhagavato bhasitam abhinanditva anumoditva attamano pamodito udaggo pitisomanassajato Bhagavantam uttarim panaham pucchi:  

523. "Kam khettajinam vadanti buddha (iti Sabhiyo)

Kusalam kena kathan ca pandito ti,

[97] Muni nama katham pavuccati

Puttho me Bhagava vyakarohi." 

524. "Khettani viveyya kevalani (Sabhiyati Bhagava)

Divyam manusakan ca brahmakhettam,

Sabbakhettamulabandhana pamutto

Khettajino tadi pavuccate tathatta. 

525. Kosani viceyya kevalani

Dibbam manusakan ca brahmakosam,

Sabbakosamulabandhana pamutto

Kusalo tadi pavuccate tathatta. 

526. Dubhayani viveyya pandarani

Ajjhattam bahiddha ca sudadhipanno,

Kanham-sukkam upativatto

Pandito tadi pavuccate tathatta. 

527. Asatan ca satan ca natva dhammam

Ajjhattam bahiddha ca sabbaloke,

Devamananussehi pujaniyo so

Sangam jalam aticca so muni" ti. 

Atha kho Sabhiyo paribbajako Bhagavato bhasitam abhinanditva anumoditva attamano pamodito udaggo pitisomanassajato Bhagavantam uttarim panaham pucchi:  

[98] 528. "Kim pattinam ahu vedagum (iti Sabhiyo)

Anuviditam kena, kathan ca viriyava ti,

Ajaniyo kin ti nama hoti,

Puttho me Bhagava vyakarohi." 

529. "Vedani viceyya kevalani (Sabhiya ti Bhagava)

Samananam yani p'atthi brahmananam,

Sabba vedanasu vitarago

Sabbam vedam aticca vedagu so. 

530. Anuvicca papanca namarupam

Ajjhattam bahiddha ca rogamulam,

Sabbarogamulabandhana pamutto

Anuvidito tadi pavuccate tathatta 

531. Virato idha sabbapapakehi

Nirayadukkham aticca viriyava so,

So viriyava padhanava

Dhiro tadi pavuccate tathatta. 

532. Yass'asasu lutani bandhanani

Ajjhattam bahiddha ca sangamulam,

Sabbasangamulabandhana pamutto

Ajaniyo tadi pavuccate tathatta" ti. 

Atha kho Sabhiyo paribbajako Bhagavato bhasitam abhinanditva anumoditva attamano pamodito udaggo pitisomanassajato Bhagavantam uttarim panaham pucchi:  

533. "Kim panttinam ahu sottiyam (iti Sabhiyo)

[99] Ariyam kena, kathan ca caranava ti,

Paribbajako kin ti nama hoti

Puttho me Bhagava vyakarohi." 

534. "Sutva sabbadhammam abhinnaya loke (Sabhiya ti Bhagava)

Savajjanavajjam yad atthi kinci,

Abhibhum akathamkathim vimuttam

Anigham sabbadhi-m-ahu sottiyo" ti. 

535. Chetva asavani alayani

Vidva so na upeti gabbhaseyyam,

Sannam tividham panujja pankam

Kappan n'eti tam ahu ariyo ti. 

536. Yo idha caranesu pantipatto

Kusalo sabbada ajani dhammam,

Sabbattha na sajjati vimutto

Patigha yass na santi, caranava so. 

537. Dukkhavepakkam yad atthi kammam

Uddham adho tiriyan capi majjhe,

Paribbajayita parinnacari

Mayam manam atho pi lobhakodham

Pariyantam akasi namarupam

Tam paribbajakam ahu pattipattan" ti. 

Atha kho Sabhiyo paribbajako Bhagavato bhasitam abhinanditva anumoditva attamano pamodito udaggo [100] pitisomanassajato utthay asana ekamsam uttarasangam karitva yena Bhagava ten'anajalim panametva Bhagavantam samamukha saruppahi gathahi abhitthavi:  

538. "Yani ca tini yani ca satthi

Samanappavada sitani bhuripanna,

Sannakkhara-sannanissitani

Osaranani vineyya oghantam aga. 

539. Antagu si paragu dukkhassa,

Arahasi sammaSambuddho, khinasavam tam manne,

Jutima mutima pahutapanno,

Dukkhass'antakara ataresi mam. 

540. Yam me kamkhitam annasi

Vicikiccham mam ataresi, namo te,

Muni monapathesu pattipatta

Akhila Adiccabandhu sorato si. 

[101] 541. Ya me kankha pure asi, tam me vyakasi cakkhuma,

Addha muni si Sambuddho, n'atthi nivarana tava. 

542. Upayasa ca te sabbe viddhasta vinalikata,

Sitibhuto damappatto dhitima saccanikkamo. 

543. Tassa te naga nagassa mahavirassa bhasato,

Sabbe deva anumodanti ubho Narada-Pabbata. 

544. Namo te purisajanna, namo te purisuttama,

Sadevakasmim lokasmim n'atthi te patipuggalo. 

545. Tuvam Buddho tuvam Sattha tuvam Marabhibhu muni,

Tuvam anusaye chetva tinena tares'imam pajam. 

546. Upadhi te samatikkanta, asava te padalita,

Siho si anupadano pabhinabhayabheravo. 

547. Pundarikam yatha vaggu toye na upalippati,

Evam punne ca pape ca ubhaye tvam na lippasi,

Pade vira pasarehi, Sabhiyo vandati Satthuno" ti. 

Atha kho Sabhiyo paribbajako Bhagavato padesu sirasa nipatitva Bhagavantam etad avoca: abhikkantam bho Gotama, abhikkantam bho Gotama, seyyatha pi bho Gotama nikkujjitam va ukkujjeyya, paticchannam va vivareyya, mulhassa va maggam acikkekhayya, andhakare va tela pajjotam dhareyya cakkhumanto rupani dakkhinti, evam evam bhota Gotamena anekapariyayevana dhammo pakasito esaham bhavantam gomam saranam gacchami dhammanca bhikkhu sanghanca labheyyaham bhaneta, Bhagavato santike pabbajjam labheyyam [102] upasampadan" ti. "Yo kho Sabhiya, annatitthiyapubbo imasmim dhammavinaye akankhati pabbajam akankhati upasampadam, so cattaro mase parivasati, catunnam masanam accayena araddhacitta bhikkhu pabbajenti upasampadenti bhikkhu bhavaya, apica mettha puggalavemattata vidita" ti. 

"Sace bhante, annatitthiyapubba imasmim dhammavinaye akankhanta pabbajajam akankhanta upasampadam catutaro mase parivasanti, catunnam masanam accayena araddhacitta bhikkhu pabbajenatti upasampadenti bhikkhubhavaya, aham cattari vassani parivasissami, catunnam vassanam accayena aradadhacitta bhikkhu pabbajentu upasampadentu bhikkhubhavayati. Alattha kho Sabhiyo paribbajako Bhagavato santake pabbajjam alattha upasampadam, dacirupasampanno kho panayasma Bharadvajo eko cupakattho appamatto atapi pahitatto viharatto na cirasse ca yassatthaya kulaputta samma-d-eva agarasma anagariyam pabbajanti. 

Tad anuttaram brahmacariyapariyosanam ditthe va dhamme sayam abhinna sacchikatva upasampajja vihasi. Khina jati vusitam brahmacariyam katam karanim naparam itthantayati abbhannasi annataro ca kho panayasma Sabhiyo arahattam ahositi. 

Sabhiyasuttam Nitthitam 

 

 

7. Selasutta



 

Evam me sutam: 

Ekam samayam Bhagava Anguttarapesu carikam caramano mahata bhikkhusanghena saddhim addhatela- [103] sehi bhikkhusatehi yena Apanam nama Anguttarapanam nigamo tad avasari. Assosi kho Keniyo jatilo: "Samano khalu bho Gotamo Sakyaputto Sakyakula pabbajito Anguttarapesu carikam caramano mahata bhikkhusanghena saddhim addhatelasehi bhikkhusatehi Apanam anuppatto, tam kho pana bhavantam Gotamam evam kalyano kittisaddo abbhuggato, "iti pi so Bhagava araham sammaSambuddho vijjacaranasampanno Sugato lokavidu anuttaro purisadammasarathi sattha devamanussanam Buddho Bhagava" ti so imam lokam sadevakam samarakam sabrahamakam sassamanabrahmanim pajam sadevamunassam sayam abhinna sacchikatva pavedeti, so dhammam deseti adikalyana majjhe kalyanam pariyosanakalyanam sattham savyanajanam kevala-paripunanam pariyuddham brahmacariyam pakaseti, sadhu kho pana tatharupanam arahatam dasasnam hoti" ti. 

Atha kho Keniyo jatilo yena Bhagava ten'upasankami, upasankamitva Bhagavata saddhim sammodi, sammodiniyam katham saraniyam vitisaretva eka-m-antam nisidi. Eka-m-antam nisinnam kho Keniyam jatilam Bhagava dhammiya kathaya sandassesi samadapesi samuttejesi sampahamsesi. 

Atha kho Keniya jatilo Bhagavata dhammiya kathaya sandassito samadapito samuttejito sampahamsito Bhagavantam etad avoca: "Adhivasetu me bhavam Gotamo svatanaya bhattam saddhim bhikkhusanghena" ti, evam vutto Bhagava Keniyam jatilam etad avoca: "Maha kho Keniya, [104] bhikkhusangho addhatelasani bhikkhusatani, tvan ca kho brahmanesu abhippasanno" ti. Dutiyampi kho Keniyo jatilo Bhagavantam etad avoca: "Kincapi bho Gotama, maha bhikkhasangho addhatelasani bhikkhusatani, ahan ca brahmanesu abhippasanno, adhivasetu me bhavam Gotamo svatanaya bhattam saddhim bhikkhusanghena" ti. Dutiyam pi kho Bhagava Keniyo jatilam etad avoca: "Maha Keniya, bhikkhasangho addhatelasani bhikkhusatani, tvan ca kho brahmanesu abhippasanno"ti. Tatiyam pi kho Keniyo jatilo Bhagavantam etad avoca: "Kincapi bho Gotama, maha bhikkhasangho addhatelasani bhikkhusatani, ahan ca brahmanesu abhippasanno, adhivasetv-eva me bhavam Gotamo svatanaya bhattam saddhim bhikkhusanghena" ti. 

Adhivasesi Bhagava tunahibhavena. 

Atha kho Keniyo jatilo Bhagavantam adhivasanam viditva utthayasa yena sako assame ten'upasankami, upasankamitva mittamacce natisalohite amantesi: "Sunantu me bhonto mittamacaca natisalohita samano me Gotamo nimantito svatanaya bhattam sadadhim bhikkhusanghena yena me kayaveyyavatikam kareyya" ti. 

"Evam bho" ti kho Keniyassa jatilassa mittamacca natisalohita Keniyassa jatilassa patissutva app-ekacce uddhananani khananti, app-ekacce katthani phalenti, app-ekacce bhajanti dhovanti, app-ekacce udakamanikam patitthapenti, app-ekacce asanani pannapenti. Keniyo pana jatilo samam yeva mandalamalam patiyadeti. 

Tena kho pana samayena Selo brahmano Apane pativasati [105] tinanam vedanam paragu sanighanatuketubhanam sakkharappabhedanam itihasapancamanam padako veyyakarano lokayatamahapurisalakkhanesu anavayo, tini manavakasatani matte vaceti. Tena kho pana samayena Keniye jatile Sele brahmane abhippasanno hoti 

Atha kho Selo brahmano tihi manavakasatehi parivuto janghaviharam anucankammano anuvicaramano yena Keniyassa jatilassa assamo ten'upasankami. Addasa kho Selo brahmano Keniyasmim jatile app-ekacce uddhananani khanante, app-ekacce katthani phalenti, app-ekacce bhajanti dhovanti, app-ekacce udakamanikam patitthapenti, app-ekacce asanani pannapenti. Keniyam pana jatilam saman neva mandalamalam patiyadentam disva Keniyam jatilam etad avoca:  

"Ki nu bhoto Keniyassa avaho va bhavissati, vihaho va bhavissati, mahayanno va pacucapatthito, raja va Magadho Seniyo Bimbisaro nimantino svatanaya saddhim balakayena" ti? 

"Na me Sela, avaho bhavissati, na pi vihabho bhavissati, na pi raja Magadho Seniyeba Bimbisaro nimattito svatanaya saddhim balakayena, api ca kho me mahayanno paccupatthito atithi. Samano Gotamo Sakyaputto Sakyakula pabbajito Anguttarapesu carikam caramano mahata bhikkhusanghena saddhim addhatelasehi bhikkhusatehi Apanam anuppatto. Tam kho [106] pana bhavantam Gotamam evam kalyano nitti saddo abbhuggato "Iti pi so Bhagava araham sammaSambuddho vijjacaranasampanno Sugato lokavidu anuttaro purisadammasarathi sattha devamanussanam Buddho Bhagava" ti so me nimattito svatanaya saddhim bhikkhusanghena" ti. 

"Buddho" ti kho bho Keniya, vadesi? "'Buddho' ti bho Sela, vadami." "Buddho" ti bho Keniya, vadesi? "'Buddho' ti bho sela vadami" ti. 

Atha bho Selassa brahmanassa etad ahosi: "Ghoso pi kho eso dullabho lokasmim yadidam 'Buddho' ti. Agatani kho pana asmakam mantesu dvattimsa mahapurisalakkhanani, yehi samannagatassa mahapurisassa dve va gatiyo bhavanti ananna. Sace agaram ajjhavasati, raja hoti cakkavatti dhammiko dhammaraja caturanto vijitavi janapadatthacariyappatto santaratanasamannagato. Tass'imani satta ratanani bhavanti, seyyathidam: cakkaratanam hatthiratanam assaratanam maniratanam itthiratanam gahapatiratanam parinayakaratanam eva sattamam, parosahassam kho pan'assa putta bhavatti sura virangarupa parasenappamaddana, so imam pathavim sagarapariyantam adandena asatthena dhammena abhivijiya ajjhavasati. Sace kho panagarasma anagariyam pabbajati, araham hoti sammaSambuddho loka vivattacchaddo' - 

"Kaham pana bho Keniya, etarahi so bhavam Gotamo viharati araham sammasammuddho" ti? 

Evam vutte Keniyo jatilo dakkhinam baham paggahetva Selam brahmanam etad avoca: [107] "yen'esa bho Sela nilavanaraji" ti. 

Atha kho Selo brahmano tihi manavakasatehi saddhim yena Bhagava tenupasankakami. Atha kho Selo brahmano te manavake amantesi: "Appasadda honto agacchantu pade padam nikkhipanta, durasada hi te Bhagavanto siha va ekacara, yada caham bho samanena Gotamena saddhim manteyyam, ma me bhonto, antarantara katham opatetha, kathapariyosanam me bhavanto agamentu" ti. 

Atha kho Selo brahmano yena Bhagava ten'upasankami, upasankamitva Bhagavata saddhim sammodi, sammodaniyam katham saraniyam vitisaretva eka-m-antam nisidi. Eka-m-antam nisinno kho Selo brahmano Bhagavato kaye dvattimsa mahapurisalakkhanani samannesi. Addasa kho Selo brahmano Bhagavato kaye dvattimsa mahapuraghalakkhanani yebhuyyena thapetva dve, dvisu mahapurisalakkhanesu kankhati vicikicchati nadhimuccati na sampasidati, kosohite ca vatthaguyhe pahutajivhataya ca. 

Atha kho Bhagavato etad ahosi: "Passati kho me ayam Selo brahmano dvittimsa mahapurisalakkhanani yebhuyyena thapetva dve, dvisu mahapurisalakkhanesu kankhati vicikicchati nadhimuccati na sampasidati, kosohite ca vatthaguyhe pahutajivhataya ca" ti. Atha kho Bhagava tatharupam iddhabhisankharam abisankhasi yatha addasa Selo brahmano Bhagavato kosohitam [108] vatthaguyham. Atha kho Bhagava jivham ninnametva ubho pi kannasotani anumasi patimasi, ubho pi nasikasotani anumasi patimasi, kevalam pi nalatamandalam jivhaya chadesi. 

Atha kho Selassa brahmanassa etad ahosi: "Samannagato kho samano Gotamo dvattimsamahapurisalakkhanehi paripunnehi no aparipunnehi, no ca kho nam janami 'Buddho va no va.' Sutam kho pana metam brahmananam vuddhanam mahallakanam acariyapacariyanam bhasamananam, 'Ye te bhavanti arahanto sammaSambuddho te sake vanne bhannamane attanam patukaronti' ti, yan nunaham samanam Gotamam sammukha saruppahi gathahi abhitthaveyyan" ti. Atha kho Sele brahmano Bhagavantam sammukha saruppahi gathahi abhitthavi. 

548. "Paripunnakayo suruci sujato carudasasano,

Suvannavanno si Bhagava susukkadatho si viriyava. 

549. Narassa hi sujatassa ye bhavanti viyanajana

Sabbe te tava kayasmim mahapurisalakkhana. 

550. Pasannanetto sumukho braha uju patapava,

Majjhe samanasanghassa adicco va virocasi. 

551. Kalyanadassano bhikkhu kancanasannibhattaco,

Kim te samanabhavena evam uttamavannino. 

552. Raja arahasi bhavitum cakkavatti rathesabho,

Caturanto vijitavi Jambusandassa issaro. 

[109] 553. Khattiya bhoja-rajano anuyutta bhavatti te,

Rajabhiraja manujindo rajjam karehi Gotama." 

554. "Rajaham asmi Sela (iti Bhagava ) dhammaraja anuttaro,

Dhammena cakkam vattemi cakkam appativattiyam." 

555. "Sambuddho patijanasi (iti Selo brahmano) 'dhammaraja anuttaro

Dhammena cakkam vattemi' ita bhasasi Gotama. 

556. Ko nu senapita bhoto savako satthu-d-anthayo,

Ko te imam anuvatteti dhammacakkam pavattitam." 

557. "Maya pavattitam cakkam (Sela ti Bhagava) dhammacakkam anuttaram,

Sariputto anuvatteti anujato Tathagatam 

558. Abhinneyyam abhinnatam bhavetabban ca bhavitam,

Pahatabbam pahinam me, tasma Buddho'smi brahmana 

559. Vinayassu mayi kankham adhimuccassu brahmana,

Dullabham dassanam hoti sambuddhanam abhinhaso. 

[110] 560. Yesam vo dullabho loke patubhavo abhinahaso,

So'ham brahmana sambudedha sallakatto anuttaro 

561. Brahmabhuto atitulo Marasenappamaddano,

Sabbamitte vasikatva modami akutobhayo." 

562. "Imam bhonto nisametha, yatha bhasati cakkhuma,

Sallakatto mahaviro siho va nadati vane 

563. Brahmabhutam atitulam Marasenappamaddanam,

Ko disva na-ppasideyya api kanhabhijatiko. 

564. Yo mam icchati anvetu, yo va n'icchati gacchatu,

Idhaham pabbajissami varapannassa santike." 

565. "Etan ce ruccati bhoto Sammasambuddhasasanam,

Mayam pi pabbajissama varapannassa santike." 

566. "Brahmana tisata ime yacanti panajalikata,

Buhmacariyam carissama Bhagava tava santike." 

567. "Svakkhatam brahmacariyam (Sela ti Bhagava) sanditthikam akalikam,

Yattha amogha pabbajja appamattassa sikkhato" ti. 

Alattha kho Selo brahmano sapariso Bhagavato santike pabbajjam, alattha upasampadam. 

Atha kho Keniyo jatilo tassa rattiya accayena sake assame panitam khadaniyam bhojaniyam patiyadapetva [111] Bhagavato kalam arocapasi: "Kalo bho Gotama nitthitam bhattan" ti. 

Atha kho Bhagava pubbanahasamayam nivasetva pattacivaram adaya yena Keniyassa jatilassa assamo ten'upasankami. Upasankamitva pannatte asane nisidi, saddhim bhikkhusanghena. Atha kho Keniyo jatilo Buddha-pamukham bhikkhusangham panitena khadaniyena bhojaniyena sahattha santappesi sampavaresi. Atha kho Keniyo jatilo Bhagavantam bhuttamim onitapattapanim annataram nicam asanam gahetva eka-m-antam nisidi. Eka-m-antam nisinnam kho Kheniyam jatilam Bhagava imahi gathahi anumodi. 

568. "Aggihuttamukha yanna, Savitti chandaso mukham,

Raja mukham manussanam, nadinam sagaro mukham. 

569. Nakkhattanam mukham cando, adicco tapatam mukham,

Punnam akankhamananam sangho ve yajatam mukhat" ti. 

Atha kho Bhagava Keniyam jatilam imahi gathahi anumoditva utthay asana pakkami. 

Atha kho ayasma Selo sapariso eko vupakattho appamatto atapi pahitatto viharatto na cirass'eva [112] yass'atthaya kulaputta samma-d-eva agarasma anagariyam pabbajanti. Tad anuttaram brahmacariyapariyosanam ditthe va dhamme sayam abhinna sacchikatva upasampajja vihasi. 

Khina jati, vusitam brahmacariyam, katam karaniyam, naparam itthantaya' ti abbhannasi. Annataro ca kho panayasma Selo sapariyo arahatam ahosi. 

Atha kho ayasma Selo sapariso yena Bhagava ten'upasankami. Upasankamitva ekamsam civaram katva yena Bhagava ten'anajalim panametva Bhagavantam gathahi ajjhabhasi. 

570. "Yam tam saranam agamma ito atthami cakkhuma,

Sattarattena Bhagava dant'ambha tava sasane. 

571. Tuvam Buddho, tuvam Sattha, tuvam Marabhabhu muni,

Tuvam anusaye chetva tinno tares'imam pajam. 

572. Upadhi te samatikkanta, asava te padalita,

Siho si anupadano pahinahayabheravo. 

573. Bhikkhavo tisata ime titthanti panajalikata,

Pade cira pasarehi naga vandantu Satthuno" ti. 

Selasuttam Nitthitam 

 

 

8. Sallasutta



[faus] [than]

 

574. Animittam anannatam maccanam idha jivitam kasiran ca parittan ca, tan ca dukkhena sannutam [113] 575. Na hi so upakkamo atthi, yena jata na miyyare, jaram pi patva maranam, evam dhamma hi panino. 576. Phalanam iva pakkanam pato papatana bhayam evam jatanam maccanam niccam maranato bhayam 577. Yatha pi kumbhakarassa kata mattikabhajana sabbe bhedanapariyanta, evam maccana jivitam 578. Dhara ca mahanta ca ye bala ye ca pandita sabbe maccuvasam yanti, sabbe maccuparayana 579. Tesam maccuparetanam gacchatam paralokato na pita tayate puttam nati va pana natake. 580. Pekkhantam yeva natinam passa lalapatam puthu ekameko va maccanam go vajjho viya niyyati. 581. Evam abbhahato loko maccuna ca jaraya ca, - tasma dhira na socanti viditva lokapariyayam. 582. Yassa maggam na janasi agatassa gatassa va, ubhu ante asampassam nirattham paridevasi. 583. Paridevayamano ce kancid attham udabbahe sammulho himsam attanam, kayira c'enam vicakkhano. 584. Nahi runnena sokena santim pappoti cetaso,

Bhiyy'ass'uppajjate dukkham sariram upabhannati. 

[114] 585. Kiso vicanno bhavati himsam attanam attata,

Na tena peta palenti, nirattha paridevana. 

586. Sokam appajaham jantu bhiyyo dukkham nigacchati,

Anutthunanto kalakatam sokassa vasam anvagu. 

587. Anne pi passa gamine yathakammupage nare,

Maccuno vasam agamma phandante v'idha panino. 

588. Yena yena hi mannanti, tato tam hoti annatha,

Etadiso vinabhavo, passa lokassa pariyayam. 

589. Api ce vassasatam jive bhiyyo va pana manavo,

Natisangha vina hoti, janati idha jivitam. 

590. Tasma arahato sutva vineyya paridevitam,

Petam kalekatam disva 'na so labbha maya' iti. 

591. Yatha saranam adittam varina parinibbaye,

Evam pi dhiro sappanno pandito kusalo naro

Khippam uppatitam sokam vato tulam va dhamsaye. 

592. Paridevam pajappan ca domanassan ca attano,

Attano sukham esano abbahe sallam attano. 

593. Abbulhasallo asito santim pappuyya cetaso,

Sabbasokam atikkanto asoko hoti nibbuto ti. 

Sallasuttam Nitthitam 

[115]

 

9. Vasetthasutta



 

Evam me sutam: 

Ekam samayam Bhagava Icchanngale viharati Icchanngalavanasande. Tena kho pana samayena sambahula abhinnata brahmanamahasala Icchanngale pativasanti, seyyathidam: Canki brahmano Tarukkho brahmano, Pokkharasati brahmano Janussoni bruhmano Todeyya brahmano anne ca abhinnata abhinnata brahmanamahasala. Atha kho Vasettha-Bharadvajanam manavanam janghaviharam anucankammananam anuvivaramananam ayam antara katha udapadi: "Katham bho brahmano hoti" ti. 

Bharadvajo manavo evam aha: "Yato kho bho ubhato sujato hoti matito ca pitito ca samsuddhagahaniko yava sattama pitamahayuga akkhitto anupakkuttho jativadena, ettavata kho brahmano hoti" ti. 

Vasettho manavo evam aha: "Yato kho bho silava ca hoti vattasampanno ca, ettavata kho brahmano hoti" ti. N'eva kho asakkhi Bharadvajo manavo [116] Vasettham manavam sannapetum, na pana asakkhi Vasettho manavo Bharadvajam manavam sannapetum. 

Atha kho Vasettho manavo Bharadvajam manavam amantesi: "Ayam kho Bharadvaja samano Gotamo Sakyaputto Sakyakula pabbajito Icchanngale viharati Icchanngalavanasande, tam kho pana bhavannam Gotamam evam kalyano kittisaddo abbhuggato: itipi so Bhagava araham sammaSambuddho vijjacaranasampanne Sugato lovidu anuttaro purisadhammasarathi satta devamanussanam Buddho Bhagavati. Ayama bho Bharadvaja, yena samano Gotamo ten'upasankamissama, upasankamitva samanam Gotamam etam attham pucchissama, yatha no samano Gotamo vyakarissati, tatha nam dharessama" ti. "Evam bho" ti kho Bharadvajo manavo Vasetthassa manavassa paccassosi. 

Atha kho Visattha-Bharadvaja manava yena Bhagava ten'upasankamimsu. Upasankamitva Bhagavata saddhim sammodimsu sammodaniyam katham saraniyam vitisaretva eka-m-antam nisidimsu. Eka-m-antam nisinno kho Vasettho manavo Bhagavantam gathahi ajjhabhasi. 

594. "Anunnatapatinnata tevijja mayam asm'ubho,

Aham Pokkharasatissa Tarukkhassa'yam manavo. 

595. Tevijjanam yad akkhatam tatra kevalino smase,

Padaka'asma veyyakarana jape acariyasadisa. 

[117] 596. Tesam no jativadasmim vivado atthi Gotama,

"Jatiya brahmano hoti" Bharadvajo iti bhasati.

Ahan ca "Kammana" brumi, evam janahi cakkhuma. 

597. Te na sakkoma sannattum annamannam mayam ubho,

Bhagavantam putthum agamma SamBuddham iti vissutam. 

598. Candam yatha khayatitam pecca panajalika jana,

Vandamana namassanti evam lokasmi Gotamam. 

599. Cakkhum loke samuppannam mayam pucchama Gotamam,

Jatiya brahmano hoti udahu bhavati kammana;

Ajanatam no pabruhi, yatha janemu brahmanam." 

600. "Tesam vo'ham vyakkhissam (Vasettha ti Bhagava)

anupubbam yathatatham

Jativibhagam pananam annamanna hi jatiyo. 

601. Tinarukkha pi janatha, na capi patijanare,

Lingam jatimayam tesam, annamanna hi jatiyo. 

[118] 602. Tato kite patange ca yava kuntakipillike,

Lingam jatimayam tesam annamanna hi jatiyo. 

603. Catuppade pi janatha khuddake ca mahallake,

Lingam jatimayam tesam annamanna hi jatiyo. 

604. Padudare pi janatha urage dighapitthike,

Lingam jatimayam tesam annamanna hi jatiyo. 

605. Tato macche pi janatha odake varigocare,

Lingam jatimayam tesam annamannahi jatiyo 

606. Tato pakkhi pi janatha pattayane vibhangame,

Lingam jatimayam tesam annamanna hi jatiyo. 

607. Yatha etasu jatisu lingam jatimayam puthu,

Evam n'atthi manussesu lingam jatimayam puthu." 

608. Na kesehi na sisena na kannehi na akkhihi

Na mukhena na nasaya na otthehi bhamuhi va. 

609. Na givaya na amsehi na udarena na pitthiya,

Na soniya na urasa na sambadhe na methune. 

610. Na hatthehi na padehi nangulihi nakhehi va,

Na janghani na uruhi na vannena sarena va.

Lingam jatimayam n'eva, yatha annasu jatisu. 

[119] 611 Paccattam sasariresu manussesy-etam na vijjati

vokaran ca manusesu samannaya pavuccati. 

612. Yo hi koci manussesu gorakkham upajivati,

Evam Vasettha janahi, kassako so, na brahmano. 

613. Yo hi koci manussesu puthu sippena jivati,

Evam Vasettha janahi, sippiko so, na brahmano. 

614. Yo hi koci manussesu voharam upajivati,

Evam Vasettha janahi, vanijo so, na brahmano. 

615. Yo hi koci manussesu parapessena jivati,

Evam Vasettha janahi, pessiko so, na brahmano. 

616. Yo hi koci manussesu adinnam upajivati,

Evam Vasettha janahi, coro eso, na brahmano. 

617. Yo hi koci manussesu issattham upajivati,

Evam Vasettha janahi, yodhajivo, na brahmano. 

618. Yo hi koci manussesu porohiccena jivati,

Evam Vasettha janahi, yajako so, na brahmano. 

619. Yo hi koci manussesu gamam ratthan ca bhunjati,

Evam Vasettha janahi, raja eso, na brahmano. 

620. Na caham brahmanam brumi yonijam mattisambhavam,

Bhovadi nama so hoti, sa ve hoti sakincano

akincanam anadanam tam aham brumi brahmanam. 

621. Sabbasamyojanam chetva yo ve na paritassati,

Sangatigam visamyuttam tam aham brumi brahmanam. 

[120] 622. Chetva naddhim varattan ca sandanam sahanukkamam,

Ukkhittapaligham Buddham tam aham brumi brahmanam. 

623. Akkosam vadhabandhan ca aduttho yo titikkhati,

Khattibalam balanikam tam aham brumi brahmanam 

624. Akkodhanam vatavantam silavantam anussadam,

Dantam antimasariram tam aham brumi brahmanam. 

625. Vari pokkharapatte va aragge-r-iva sasapo,

Yo na lippati kamesu tam aham brumi brahmanam 

626. Yo dukkhassa pajanati idh'eva khayam attano,

Pannabharam visamyuttam tam aham brumi brahmanam 

627. Gambhirapannam medhavim maggamaggassa kovidam,

Uttamattham anuppattam tam aham brumi brahmanam 

628. Asamsattham gahatthehi anagarehi cubhayam,

Anokasarim app'iccham tam aham brumi brahmanam 

629. Nidhaya dandam bhutesu tasse thavaresu ca,

Yo na hanti na ghateti tam aham brumi brahmanam 

630. Aviruddham viruddhesu attadandesu nibbutam,

Sadanesu anadanam tam aham brumi brahmanam. 

631. Yassa rago ca doso ca mano makkho ca patito,

Sasapo-r-iva aragga tam aham brumi brahmanam. 

[121] 632. Akkakasam vinnapanim giram saccam udiraye,

Yaya nabhisaje kanci tam aham brumi brahmanam 

633. Yo ca digham va rassam va anum thulam subhasubham,

Loke adinnam nadiyati tam aham brumi brahmanam. 

634. Asa yassa na vijjanti asmim loke parambhi ca,

Nirasayam visamyuttam tam aham brumi brahmanam. 

635. Yassalaya na vijjanti annaya akathamkathi,

Amatogadham anuppattam tam aham brumi brahmanam. 

636. Yo'dha punnam ca papan ca ubho sangam upaccaga,

Asokam virajam suddham tam aham brumi brahmanam. 

637. Candam ca vimalam suddham vippasannam anavilam,

Nandibhavaparikkhinam tam aham brumi brahmanam 

638. Yo imam palipatham duggam samsaram moham accaga,

Tinno paragato jhayi anejo akathamkathi,

Anupadaya nibbuto tam aham brumi brahmanam. 

639. Yo'dha kame pahatvana anagaro paribbaje,

Kamabhavaparikkhinam tam aham brumi brahmanam. 

640. Yo'dha tanham pahatvana anagaro paribbaje,

Tanhabhavaparikkhinam tam aham brumi brahmanam. 

641. Hitva manusakam yogam dibbam yogam upaccaga,

Sabbayogavisamyuttam tam aham brumi brahmanam. 

642. Hitva ratin ca aratin ca sitibhutam nirupadhim,

Sabbalokahibhum viram tam aham brumi brahmanam. 

[122] 643. Cutim yo vedi sattanam upapattin ca sabbaso,

Asattam sugatam Buddham tam aham brumi brahmanam. 

644. Yassa gatim na jananti deva gandhabbamanusa,

Khinasavam arahantam tam aham brumi brahmanam. 

645. Yassa pure ca paccha ca majjhe ca n'atthi kincanam,

Akincanam anadanam tam aham brumi brahmanam. 

646. Usabham pavaram viram mahesim vijitavinam,

Anejam nahatakam Buddham tam aham brumi brahmanam. 

647. Pubbenivasam yo vedi saggapayan ca passati,

Atho jatikkhayam patto, tam aham brumi brahmanam 

648. Samanna h'esa lokasmim namagottam pakappitam

Sammucca samudagatam tattha tattha pakappitam 

649. Digharattam anusayitam ditthigatam ajanatam,

Ajananta no pabruvanti: "jatiya hoti brahmano" 

650. Na jacca brahmano hoti, na jacca hoti abrahmano,

Kammana brahmano hoti, kammana hoti abrahmano. 

651. Kassako kammana hoti, sippiko hoti kammana,

Vanijo kammana hoti, pessiko hoti kammana. 

652. Coro pi kammana hoti, yodhajivo pi kammana,

Yajako kammana hoti raja pi hoti kammana. 

[123] 653. Evam etam yathabhutam kammam passanti pandita,

Paticca samuppadadasa kammavipakakovida. 

654. Kammana vattati loko, kammana vattati paja,

Kammanibandhana satta rathassaniva yayato. 

655. Tapena brahmacariyena samyamena damena ca,

Etena brahmano hoti, etam brahmanam uttamam. 

656. Tihi vijjahi sampanno santo khinapunabbhavo,

Evam Vasetthi janahi, Brahma Sakko vijanatan" ti. 

Evam vutte Vasettha-Bharadvaja manavo Bhagavantam etad avocum: "Abhikkantam bho goma seyyatha pibho Gotama, kikkujjitam va ukkujjeya, paticchannam va vivareyya, mulhassava maggam acikkheyya, andhakare va telapajjotam dhareyya cakkhumanto rupani dakkhintiti, evam evam bhota Gotamena anekapariyayena dhammo pakasito, ete mayam bhavantam Gotamam saranam gacchama dhammanca bhikkhusanghanca, upasake no bhavam Gotamo dharetu ajjatagge panupetam- saranam gatanti. 

Vasetthasuttam Nitthitam 

 

 

10. Kokaliyasutta



 

Evam me sutam: 

Ekam samayam Bhagava Savatthiyam viharati Jetavane Anathapindakassa arame atha kho Kokaliyo bhikkhu yena Bhagava ten'upasankami, upasankamitva Bhaga- [124] vantam abhivadetva eka-m-antam nisidi. Eka-m-antam nisinno kho Kokaliyo bhikkhu Bhagavantam etad avoca:  

"Papiccha bhante Sariputta-Moggallana papikanam icchanam vasam gata" ti. Evam vutte Bhagava Kokaliyam bhikkhum etad avoca:  

"Ma h'evam Kokaliya ma h'evam Kokaliya, pasadehi Kokaliya Sariputta-Moggallanesu cittam, pesala Sariputta-Moggallana" ti. 

Dutiyam pi kho Kokaliyo bhikkhu Bhagavantam etad avoca: "Kincapi me bhante Bhagava saddhayiko paccayiko, atha kho papiccha va Sariputta-Moggallana papikanam icchanam vasam gata" ti. 

Dutiyam pi kho Bhagava Kokaliyam bhikkhum etad avoca: "Ma h'evam Kokaliya ma h'evam Kokaliya pasadehi Kokaliya Sariputta-Moggallanesu cittam, pesala Sariputta-Moggallana" ti. 

Tatiyam pi kho Kokaliyo bhikkhu Bhagavantam etad avoca: "Kincapi me bhante Bhagava saddhayiko paccayiko, atha kho papiccha va Sariputta-Moggallana papikanam icchanam vasam gata" ti. 

Tatiyam pi kho Bhagava Kokaliyam bhikkhum etad avoca: "Ma h'evam Kokaliya ma h'evam Kokaliya pasadehi Kokaliya Sariputta-Moggallanesu cittam, pesala Sariputta-Moggallana" ti. 

Atha kho Kokaliyo bhikkhu utthay asana Bhagavantam abhivadetva padakkhinam katva pakkami. Acirapakkantassa ca Kokaliyassa bhikkhuno sasapamattihi pilakahi sabbo kayo phutho ahosi. Sasapamattiyo hutva muggamattiyo ahesum. Muggamattiyo hutva kalayamattiyo ahesum. Kalayamattiyo hutva kolatthimattiyo ahesum. [125] Kolatthimattiyo hutva kolamattiyo ahesum. Kolamattiyo hutva amalakamattiyo ahesum. Amalakamattiyo hutva beluvasalatukamattiyo ahesum beluvasalatukamattiyo hutva billamattiyo ahesum. Billamattiyo hutva pabhijjimsu, pubban ca lohitan ca pagagharimsu. 

Atha kho Kokaliyo bhikkhu ten'evabadhena kalam akasi, kalakato ca kho Kokaliyo bhikkhu Paduma nirayam upapajji Sariputta-Moggallanesu cittam aghatetva. 

Atha kho Brahma Sahampati abhikkantaya rattiya abhikkanta vanno kevalakappam Jetavanam obhasetva yena Bhagava ten'upasankami, upasankamitva Bhagavantam abhivadetva eka-m-antam atthasi. Eka-m-antam thito kho Brahma Sahampati Bhagavantam etad avoca: "Kokaliyo bhante bhikkhu kalakato. Kalakato ca bhante Kokaliyo bhikkhu Padumanirayam upapanno Sariputta-Moggallanesu cittam aghatetva" ti. Idam avoca Brahma Sahampati, idam vatva Bhagavantam abhivadetva padakkhinam katva tatth'ev'antaradhayi. 

Atha kho Bhagava tassa rattiya accayena bhikkhu amantesi: "Imam bhikkhave rattim Brahma Sahampati abhikkannaya rattiya abhikkanta vanno kevalakappam Jetavanam obhasetva yena Bhagava ten'upasankami, upasankamitva Bhagavantam abhivadetva eka-m-antam atthasi. Eka-m-antam thito kho Brahma Sahampati Bhagavantam etad avoca: "Kokaliyo bhante bhikkhu kalakato. Kalakato ca bhante Kokaliyo bhikkhu Padumanirayam upapanno Sariputta-Moggallanesu cittam aghatetva" ti. Idam avoca Brahma Sahampati, idam vatva mam abhivadetva padakkhinam katva tatth'ev'antaradhayi" ti. 

Evam vutte annataro bhikkhu [126] Bhagavantam etad avoca: "Kivadigham nu kho bhante Padume niraye ayuppamanan" ti? 

"Digham kho bhikkhu Padume niraye ayuppamanam, tam na sukaram sankhatum ettakani vassani iti va 'ettakani vassasatani' iti va 'ettakani vassasahassani' iti va 'ettakani vassasatasahassani' iti va" ti. 

"Sakka pana bhante upamam katun" ti? 

"Sakka bhikkhuni" Bhagava avoca: "Seyyatha pi bhikkhu visati khariko Kosalako tivalavaho, tato puriso vassasatassa vassasatassa accayena ekam ekam tilam uddhareyya, khippataram kho so bhikkhu visati khariko Kosalako tilavaho imina upakkamena parikkhayam pariyadanam gaccheyya, na tv'eva eko Abbudo nirayo. Seyyatha pi bhikkhu visati Abbuda niraya evam eko Nirabbudo nirayo, seyyatha pi bhikkhu visati Nirabbuda niraya evam eko Ababo nirayo, seyyatha pi bhikkhu visati Ababa niraya evam eko Ahaho nirayo. Seyyatha pi bhikkhu visati Ahaha niraya evam eko Atato nirayo, seyyatha pi bhikkhu visati Atata niraya evam eko Kumudo nirayo, seyyatha pi bhikkhu visati Kumuda niraya evam eko Sogandhiko nirayo, seyyatha pi bhikkhu visati Sogandhika niraya evam eko Uppalako nirayo, sayyetha pi bhikkhu visati Uppalaka niraya evam eko Pundariko nirayo, seyyatha pi bhikkhu visati Pundarika niraya evam eko Padumo nirayo. Padumam kho pana bhikkhu nirayam Kokaliyo bhikkhu upapanno Sariputta-Moggallanesu cittam aghatetva" ti. Idam avoca Bhagava, idam vatva Sugato athaparam etad avoca Sattha: 

[127] 657. "Purisassa hi jatassa kuthari jayate mukhe,

Yaya chindati attanam balo dubbhasitam bhanam. 

658. Yo nindiyam pasamsati

tam va nindati yo pasamsiyo,

Vicinati mukhena so kalim

kalina tena sukham na vindati. 

659. Appamatto ayam kali,

yo akkhesu dhana parajayo,

Sabbassapi sahapi attana

ayam eva mahattaro kali,

Yo sugatesu manam padosaye. 

660. Satam sahassanam Nirabbudanam

Chattimsa ca panca ca Ababudani,

Yam ariyagarahi nirayam upeti

Vacam manan ca panidhaya papakam. 

661. Abhutavadi nirayam upeti

Yo va pi katva "na karomi" ti caha,

Ubho pi te pecca sama bhavanti

Nihinakamma manuja parattha. 

662. Yo appadutthassa narassa dussati

Suddhassa posassa ananganassa,

Tam eva balam pacceti papam

Sukhumo rajo pativatam va khitto. 

663. Yo lobhagune anuyutto

So vacasa paribhasati anne,

[128] Assaddho kadariyo avadannu

Macchari pesuniyasmim anuyutto. 

664. Mukhadugga vibhuta-m-anariya

Bhunahu papaka dukkatakari,

Purisanta kali avajata

Ma bahu bhan'idha nerayiko'si. 

665. Rajam akirasi abhitaya

Sante garahasi kibbisakari,

Bahuni ca duccaritani caritva

Ganachisi kho papatam cirarattam 

666. Na hi nassati kassaci kammam

Iti ha tam labhat'eva suvami,

Dukkham mando paraloke

Attani passati kibbisakari. 

667. Ayosamkusamahatatthanam

Tinahadharam ayasulam upeti,

[129] Atha tatta ayo gulasannibham

Bhojanam atthi tatha patirupam. 

668. Na hi vaggu vadanti vadanta

Nabhijavanti na tanam upenti,

Angare santhate senti

Agginisamam jalitam pavisanti. 

669. Jalena ca onahiyana

Tattha hananti ayomayakutehi,

Andham va timisam ayanti

Tam vitatam hi yatha mahikayo. 

670. Atha lohamayam pana kumbhim

Agginisamam jalitam pavisanti,

Paccanti hi tasu cirarattam

Agginisamasu samuppilavaso. 

671. Atha pubbalohitamisse

Tattha kim paccati kibbisakari,

[130] Yam nam disatam adhiseti

Tattha kilijjati samaphusamano. 

672. Pulavavasathe salilasmim

Tattha kim paccati kibbisakari,

Ganatum na hi tiram ap'atthi

Sabbasama hi samantakapalla. 

673. Asipattavanam pana tinham

Tam pavisanti samacchidagatta,

Jivham balisena gahetva

Aracaya racaya vihananti. 

674. Atha Vetaranim pana duggam

Tinhadhara khuradharam upenti,

Tattha manda papatanti

Papakara papani karitva. 

[131] 675. Khadanti hi tattha rudante

Sama sabala kakolagana ca,

Sona sigala patigijjha

Kulala vayasa ca vitudanti. 

676. Kiccha vatayam idha vutti

Yam jano passati kibbisakari,

Tasma idha jivitasese

Kiccakaro siya naro na ca majje. 

677. Te ganita viduhi tilavaha

ye Padume niraye upanita,

Nahutani hi kotiyo panca bhavanti

Dvadasa koti satani pun'anna. 

678. Yava-dukkha niraya idha vutta

Tattha pi tava ciram vasitabbam,

Tasma suci pesala sadhu gunesu

Vacam manam satatam parirakkhe" ti. 

Kokaliyasuttam Nitthitam 

 

 

11. Nalakasutta



[faus] [than]

 

679. Anandajate tidasagane patite

Sakkacca Indam sucivasane ca deve,

Dussam gahetva atiriva thomayante

Asito isi addasa divavihare. 

[132] 680. Disvana deve muditamane udagge

Cittim karitva idam avocasi tattha,

"Kim devasangho atiriva kalyarupo

Dussam gahetva bhamayatha kim paticca. 

681. Yada pi asi asurehi sangamo

Jayo suranam asura parajita,

Tada pi n'etadiso lomahamsano

Kim abbhutam datthu maru pamodita. 

682. Selenti gayanti ca vadayanti ca

Bhujani pothenti ca naccayanti ca,

Pucchami vo'ham Merumuddhavasine

Dhunatha me samsayam khippa marisa." 

683. "So Bodhisatto ratanavaro atulyo

Manusseloke hitasukhataya jato,

Sakyanam game janapade Lumbineyye

Ten'ambha tuttha atiriva kalyarupa. 

684. So sabbasattuttamo aggapuggalo

Narasabho sabbapajanam uttamo,

[133] Vattessati cakkam Isivahaye vane

Nadam va siho balava migadhibhu. 

685. Tam saddam sutva turitam avamsari so

Suddhodanassa tada bhavanam upagami,

Nisajja tatthu idam avocasi Sakye

"Kuhim kumaro aham api datthukamo. 

686. Tato kumaram jalitam iva suvannam

Ukkamukhe va sukusalasampahattham,

Daddallamanam siriya anomavannam

Dassesu puttam Asitavahayassa Sakya. 

687. Disva kumaram sikhim iva pajjalantam

Tarasabham va nabhasigamam visuddham,

Suriyam tapantam sarada-r-iv'abbhamuttam

Anandajato vipulam alattha pitim. 

688. Anekapakhan ca sahassamandalam

Chattam maru dharayum antalikkhe,

Suvannadanda vitipatanti camara

Na dissare camarachatatagahaka. 

[134] 689. Disva jati Kanhasirivahayo isi

Suvannanekkham viya pandukambale,

Setan ca chattam dhariyanta muddhani

Udaggacitto sumano patiggahe. 

690. Patiggahetva pana Sakyapungavam

Jigimsako lakkhanamantaparagu,

Pasannacitto giram abbhudirayi

"Anuttar'ayam dipadanam uttamo". 

691. Ath'attano gamanam anussaranto

Akalyarupo galayati assukani,

Disvana Sakya isim avocum rudantam

"No ce kumare bhavisti antarayo." 

692. Disvana Sakeye isi-m-avoca akalye

"Naham kumare ahitam anussarami,

Na capi-m-assa bhavissati antarayo

Na orak'ayam adhimanasa bhavatha. 

693. Sambodhiyaggam phusissat'ayam kumaro

So dhammacakkam paramavisuddhadassi,

Vattessat'ayam bahujanahitanukampi

Vittharik'assa bhavissati brahmacariyam. 

[135] 694. Maman ca ayu na ciram idhavaseso

Ath'anatara me bhavissati kalakiriya,

So'ham na sussam asamadhurassa dhammam

Ten'amhi atto vyasanagato aghavi." 

695. So Sakiyanam vipulam janetva pitim

Antepurambha niragama brahmacari,

So bhagineyyam sayam anukampamano

Samadapesi asamadhurassa dhamme. 

696. "'Buddho' ti ghosam yada parato sunasi

'Sambodhipatto vicarati dhammamaggam,

Gantvana tattha samayam paripucchiyano

Carassu tasmim Bhagavati brahamacariyam. 

697. Tenanusittho hitamanasena tadina

Anagate paramavisuddhadassina,

So Nalako upacitapunnasancayo

Jinam patikkham parivasi rakkhitindriyo. 

698. Sutvana ghosam Jinavaracakkavattane

Gantvana disva isinisabham pasanno,

[136] Moneyyasettham munipavaram apucchi

Samagate asitavahayassa sasane ti. 

Vatthugatha. 

699. "Annatam etam vacanam Asitassa yathatatham

Tam tam Gotama pucchama sabbadhammana paragum. 

700. Anagariy'upetassa bhikkhacariyam jigimsato,

Muni pabruhi me puttho moneyyam uttamam padam." 

701. "Moneyyam te apannissam (iti Bhagava)

Dukkaram durabhisambhavam,

Handa te nam pavakkhami santhambhassu dalho bhava. 

702. Samanabhavam kubbetha game akkutthavanditam,

Manopadosam rakkheyya santo anunnato care. 

[137] 703. Uccavaca niccharanti daye aggisikhupama,

Nariyo munim palobhenti ta su tam ma palobhayum. 

704. Virato methuna dhamma hitva kame parocare.

Aviruddho asaratto panesu tasathavare 

705. 'Yatha aham tatha ete yatha ete tatha aham,'

Attanam upamam katva na haneyya na ghataye. 

706. Hitva icchan ca lobhan ca yattha satto puthujjano,

Cakkhuma patipajjeyya tareyya narakam imam. 

707. Unudaro mitaharo apapicch'assa alolupo,

Sa ve icchaya nicchato aniccho hoti nibbuto. 

708. Sa pindacaram caritva vanantam abhiharaye,

Upatthito rukkhamulasmim asanupagato muni. 

709. Sa jhanapasuto dhiro vanante ramito siya,

Jhayetha rukkhamulasmim attanam abhitosayam. 

710. Tato ratya vivasane gamantam abhiharaye,

Avhanam nabhitandeyya abhiharan ca gamato. 

711. Na muni gamam agamma kulesu sahasa care,

Ghasesanam chinnakatho na vacam payutam bhane. 

712. 'Alattham yad idam sadhu nalattham kusalam iti,

Ubhayen'eva so tadi rukkham va upanivattati. 

[138] 713. Sa pattapani vicaranto amugo mugasammato,

Appam danam na hileyya dataram navajaniya. 

714. Uccavaca hi patipada samanena pakasita,

Na param digunam yanti na idam ekagunam mutam. 

715. Yassa ca visata n'atthi chinnasotassa bhikkhuno,

Kiccakiccappahinassa parilaho na vijjati. 

716. Moneyyam te upannissam (iti Bhagava)

Khuradharupamo bhave,

Jivahaya talum ahacca udare sannato siya. 

717. Alinacitto ca sipa na capi bahu cintaye,

Niramagandho asito brahmacariyaparayano. 

718. Ekasanassa sikkhethakha samanupasanassa ca,

Ekattam monam akkhatam eko ce abhiramissati. 

719. Atha bhasihi dasa disa

Sutva dhiranam nigghosam jhayinam kamacaginam,

Tato hirin ca saddhan ca bhiyyo kubbetha mamako. 

[139] 720. Tam nadihi vijanatha sobebhasu padaresu ca,

Sananta yanti kussobbha tunahi yati mahodayi. 

721. Yad unakam tam sanati yam puram sattam eva tam,

Addhakumbhupamo balo rahado puro va pandito 

722. Yam samano bahu bhasati upetam atthasamhitam,

Janam so dhammam deseti janam so bahu bhasati. 

723. Yo ca janam yatatto janam na bahu bhasati,

Sa muni monam arahati sa muni monam ajjha" ti. 

Nalakasuttam Nitthitam. 

 

 

12. Dvayatanupassanasutta



[faus] [than]

 

Evam me sutam: 

Ekam samayam Bhagava Savatthiyam viharati pubbarame Migaramatu pasade. Tena kho pana samayena Bhagava tadahuposathe pannarase punnaya punnamaya rattiya bhikkhusangha parivuto abbhokase nisinno[140] hoti. Atha kho Bhagava tunhibhutam tunhibhutam bhikkhusangham anuciloketva bhikkhu amantesi: 

"'Ye te bhikkhave, kusala dhamma ariya niyyanika sambodha gamino, tesam vo bhikkhave, kusalanam dhammanam ariyanam niyyanikanam sambodhagaminam ka upanisa savanaya' ti. Iti ce bhikkhave, pucchitaro assu, te evam assu vacaniya: 'yavad eva dvayatanam dhammanam yathabhutam nanaya' ti. 

Kin ca dvayatam vadetha? 

'Idam dukkham, ayam dukkhasamudayo' ti ayam ekanupassana, 'ayam dukkhanirodho, ayam dukkhanirodhagaminipatipada' ti ayam dutiyanupassana. Evam samma-dvayatanupassino kho bhikkhave, bhikkhuno appamattassa atapito pahitattassa viharato dvinnam phalanam annataram phalam patikankham: ditthe va dhamme anna, sati va upadisese anagamita" ti. Idam avoca Bhagava idam vatva Sugato athaparam etad avoca Sattha: 

724. "Ye dukkham na-ppajananti atho dukkhassa sambhavam

Yattha ca sabbaso dukkham asesam uparujjhati,

Tan ca maggam na jananti dukkhupasamagaminam. 

725. Cetovimuttihina te atho pannavimuttiya,

Ahabba te antakiriyaya, te ve jatijarupaga. 

726. Ye ca dukkham pajananti atho dukkhassa sambhavam,

Yattha ca sabbaso dukkham asesam uparujjhati,

[141] Tan ca maggam pajananti dukkhupasamagaminam. 

727. Cetovimuttisampanna atho pannavimuttiya,

Bhabba te antakiriyaya, na te jatijarupaga" ti. 

"'Siya annena pi pariyayena samma-dvayatanupasasna' ti iti ce bhikkhave, pucchitaro assu, 'siya' ti'ssu vacaniya, kathan ca siya: 'yam kinci dukkham sambhoti. Sabbam upadhipaccaya' ti, ayam ekanupassana, 'upadhinam tv-eva asesaviraganirodha n'atthi dukkhassa sambhevo' ti ayam dutiyanupassana. Evam samma-dvayatanupassino kho bhikkhave, bhikkhuno appamattassa atapito pahitattassa viharato dvinnam phalanam annataram phalam patikankham: ditthe va dhamme anna, sati va upadisese anagamita" ti. Idam avoca Bhagava idam vatva Sugato athaparam etad avoca Sattha: 

728. "Upadhinidhana pabhavanti dukkha

Ye keci lokasmim anakarupa,

Yo ve avidva upadhim karoti.

Punappunam dukkham upeti mando,

Tasma pajanam upadhim na kayira

Dukkhassa jatippabhavanupassi" ti. 

"'Siya annena pi pariyayena samma-dvayatanupasasna' ti iti ce bhikkhave, pucchitaro assu, 'siya' ti'ssu vacaniya, kathan ca siya: 'yam kinci dukkham sambhoti. Sabbam avijjapaccaya' ti, ayam ekanupassana, 'avijjaya tv-eva asesaviraganirodha n'atthi dukkhassa sambhevo' ti ayam dutiyanupassana. Evam samma-dvayatanupassino kho bhikkhave, bhikkhuno appamattassa atapito pahitattassa viharato dvinnam phalanam annataram phalam patikankham: ditthe va dhamme anna, sati va upadisese anagamita" ti. Idam avoca Bhagava idam vatva Sugato athaparam etad avoca Sattha: 

[142] 729. Jatimaranasamsaram ye vajanti punappunam,

Itthabhavannathabhavam, avijjay'eva sa gati. 

730. Avijja h'ayam mahamoho yen'idam samsitam ciram,

Vijjagata ca ye satta, nagacchanti punabbhavan" ti. 

"'Siya annena pi pariyayena samma-dvayatanupasasna' ti iti ce bhikkhave, pucchitaro assu, 'siya' ti'ssu vacaniya, kathan ca siya: 'yam kinci dukkham sambhoti. Sabbam sankharapaccayati, ayam ekanupassana, 'sankharanam tv-eva asesaviraganirodha n'atthi dukkhassa sambhavo' ti ayam dutiyanupassana. Evam samma-dvayatanupassino kho bhikkhave, bhikkhuno appamattassa atapito pahitattassa viharato dvinnam phalanam annataram phalam patikankham: ditthe va dhamme anna, sati va upadisese anagamita" ti. Idam avoca Bhagava idam vatva Sugato athaparam etad avoca Sattha: 

731. "'Yam kinci dukkham sambhoti, sabbam sankharapaccaya,

Sankharanam nirodhena n'atthi dukkhassa gambhavo' ti. 

732. Etam adinavam natva 'dukkham sankharapaccaya',

Sabbasankharasamatha sannaya uparodhana,

Evam dukkhakkhayo hoti, etam natva yathatatham. 

733. Sammaddasa vedaguno samma-d-annaya pandita,

Abhibhuyya Marasamyogam nagacchanti punabbhavan" ti. 

[143] "'Siya annena pi pariyayena samma-dvayatanupasasna' ti iti ce bhikkhave, pucchitaro assu, 'siya' ti'ssu vacaniya, kathan ca siya: 'yam kinci dukkham sambhoti. Sabbam vinnanapaccaya' ti, ayam ekanupassana, 'vinnanassa tv-eva asesaviraganirodha n'atthi dukkhassa sambhevo' ti ayam dutiyanupassana. Evam samma-dvayatanupassino kho bhikkhave, bhikkhuno appamattassa atapito pahitattassa viharato dvinnam phalanam annataram phalam patikankham: ditthe va dhamme anna, sati va upadisese anagamita" ti. Idam avoca Bhagava idam vatva Sugato athaparam etad avoca Sattha: 

734. "Yam kinci dukkham sambhoti, sabbam vinnanapaccaya,

Vinnanassa nirodhena n'atthi dukkhassa sambhavo. 

735. Etam adinam natva 'dukkham vinnanapaccaya',

Vinnanupasama bhikkhu nicchato parinibbuto" ti. 

"'Siya annena pi pariyayena samma-dvayatanupasasna' ti iti ce bhikkhave, pucchitaro assu, 'siya' ti'ssu vacaniya, kathan ca siya: 'yam kinci dukkham sambhoti. Sabbam phassapaccaya' ti, ayam ekanupassana, 'phassassa tv-eva asesaviraganirodha n'atthi dukkhassa sambhevo' ti ayam dutiyanupassana. Evam samma-dvayatanupassino kho bhikkhave, bhikkhuno appamattassa atapito pahitattassa viharato dvinnam phalanam annataram phalam patikankham: ditthe va dhamme anna, sati va upadisese anagamita" ti. Idam avoca Bhagava idam vatva Sugato athaparam etad avoca Sattha: 

736. "Tesam phassaparetanam bhavasotanusarinam,

Kummaggapatipannanam ara samyojanakkhayo. 

737. Ye ca phassam parinnaya annaya upasame rata,

Te ve phassabhisamaya nicchata parinibbuta" ti. 

"'Siya annena pi pariyayena samma-dvayatanupasasna' ti iti ce bhikkhave, pucchitaro assu, 'siya' ti'ssu vacaniya, kathan ca siya: 'yam kinci dukkham sambhoti. Sabbam vedanapaccaya' ti, ayam ekanupassana, 'vedananam tv-eva asesaviraganirodha n'atthi dukkhassa sambhevo' ti ayam dutiyanupassana. Evam samma-dvayatanupassino kho bhikkhave, bhikkhuno appamattassa atapito pahitattassa viharato dvinnam phalanam annataram phalam patikankham: ditthe va dhamme anna, sati va upadisese anagamita" ti. Idam avoca Bhagava idam vatva Sugato athaparam etad avoca Sattha: 

[144] 738. "Sukham va yadi va dukkham adukkhamasukham saha

Ajjhattan ca bahiddha ca yam kinci atthi veditam, 

739. Etam 'dukkhan' ti natvana mosadhammam palokitam

Phussa phussa vayam passam evam tatthi vijanati

Vedananam khaya bhikkhu nicchato parinibbuto" ti. 

"'Siya annena pi pariyayena samma-dvayatanupasasna' ti iti ce bhikkhave, pucchitaro assu, 'siya' ti'ssu vacaniya, kathan ca siya: 'yam kinci dukkham sambhoti. Sabbam tanhapaccaya' ti, ayam ekanupassana, tanhaya tv-eva asesaviraganirodha n'atthi dukkhassa sambhevo' ti ayam dutiyanupassana. Evam samma-dvayatanupassino kho bhikkhave, bhikkhuno appamattassa atapito pahitattassa viharato dvinnam phalanam annataram phalam patikankham: ditthe va dhamme anna, sati va upadisese anagamita" ti. Idam avoca Bhagava idam vatva Sugato athaparam etad avoca Sattha: 

740. "Tanha dutiyo puriso digham addhanam samsaram,

Itthabhavannathabhavam samsaram nativattati. 

741. Etam adinam natva tanha dukkhassa sambhavam;

Vitatanho anadano sato bhikkhu paribbaje" ti. 

"'Siya annena pi pariyayena samma-dvayatanupasasna' ti iti ce bhikkhave, pucchitaro assu, 'siya' ti'ssu vacaniya, kathan ca siya: 'yam kinci dukkham sambhoti. Sabbam upadanapaccaya' ti, ayam ekanupassana, 'upadhinam tv-eva asesaviraganirodha n'atthi dukkhassa sambhavo' ti ayam dutiyanupassana. Evam samma-dvayatanupassino kho bhikkhave, bhikkhuno appamattassa atapito pahitattassa viharato dvinnam phalanam annataram phalam patikankham: ditthe va dhamme anna, sati va upadisese anagamita" ti. Idam avoca Bhagava idam vatva Sugato athaparam etad avoca Sattha: 

742. "Upadanampaccaya bhavo, bhuto dukkham nigacchati,

Jatassa maranam hoti, eso dukkhassa sambhavo. 

743. Tasma upadanakkhaya samma-d-annaya pandita,

Jatikkhayam abhinnaya nagacchanti punabbhavan" ti. 

[145] "'Siya annena pi pariyayena samma-dvayatanupasasna' ti iti ce bhikkhave, pucchitaro assu, 'siya' ti'ssu vacaniya, kathan ca siya: 'yam kinci dukkham sambhoti. Sabbam arampaccaya' ti, ayam ekanupassana, 'arambhanam tv-eva asesaviraganirodha n'atthi dukkhassa sambhavo' ti ayam dutiyanupassana. Evam samma-dvayatanupassino kho bhikkhave, bhikkhuno appamattassa atapito pahitattassa viharato dvinnam phalanam annataram phalam patikankham: ditthe va dhamme anna, sati va upadisese anagamita" ti. Idam avoca Bhagava idam vatva Sugato athaparam etad avoca Sattha: 

744. "Yam kinci dukkham sambhoti, sabbam arambhapaccaya,

Arambhanam nirodhena n'atthi dukkhassa sambhavo. 

745. Etam adinavam natva arambhapaccaya,

Sabbarambham patinissajja anarambha-vimuttino 

746. Ucchinnabhavatanhassa santacittassa bhikkhuno,

Vitinno jatisamsaro, n'atthi tassa punabbhavo" ti. 

"'Siya annena pi pariyayena samma-dvayatanupasasna' ti iti ce bhikkhave, pucchitaro assu, 'siya' ti'ssu vacaniya, kathan ca siya: 'yam kinci dukkham sambhoti. Sabbam aharapadhipaccaya' ti, ayam ekanupassana, 'aharanam tv-eva asesaviraganirodha n'atthi dukkhassa sambhavo' ti ayam dutiyanupassana. Evam samma-dvayatanupassino kho bhikkhave, bhikkhuno appamattassa atapito pahitattassa viharato dvinnam phalanam annataram phalam patikankham: ditthe va dhamme anna, sati va upadisese anagamita" ti. Idam avoca Bhagava idam vatva Sugato athaparam etad avoca Sattha: 

747. "Yam kinci dukkham sambhoti, sabbam arambhapaccaya,

Aharanam nirodhena n'atthi dukkhassa sambhavo. 

748. Etam adinavam natva 'dukkham aharapaccaya',

Sabbaharam parinnaya sabbaharam anissito. 

[146] 749. Arogyam samma-d-annaya asavanam parikkhaya,

Sankhaya sevi dhammattho sankham na upeti vedagu" ti. 

"'Siya annena pi pariyayena samma-dvayatanupasasna' ti iti ce bhikkhave, pucchitaro assu, 'siya' ti'ssu vacaniya, kathan ca siya: 'yam kinci dukkham sambhoti. Sabbam inajitapaccaya' ti, ayam ekanupassana, 'inajitanam tv-eva asesaviraganirodha n'atthi dukkhassa sambhavo' ti ayam dutiyanupassana. Evam samma-dvayatanupassino kho bhikkhave, bhikkhuno appamattassa atapito pahitattassa viharato dvinnam phalanam annataram phalam patikankham: ditthe va dhamme anna, sati va upadisese anagamita" ti. Idam avoca Bhagava idam vatva Sugato athaparam etad avoca Sattha: 

750. "Yam kinci dukkham sambhoti, sabbam injitapaccaya,

Inajitanam nirodhena n'atthi dukkhassa sambhavo. 

751. Etam adinavam natva 'dukkham inajitapaccaya',

Tasma ejam vossajja sankhare uparundhiya,

Anejo anupadano sato bhikkhu paribbaje" ti. 

"'Siya annena pi pariyayena samma-dvayatanupasasna' ti iti ce bhikkhave, pucchitaro assu, 'siya' ti'ssu vacaniya, kathan ca siya: 'nissitassa calitam hoti' ti ayam ekanupassana, 'anissato na calati' ti ayam dutiyanupassana. Evam samma-dvayatanupassino kho bhikkhave, bhikkhuno appamattassa atapito pahitattassa viharato dvinnam phalanam annataram phalam patikankham: ditthe va dhamme anna, sati va upadisese anagamita" ti. Idam avoca Bhagava idam vatva Sugato athaparam etad avoca Sattha: 

752. "Anisasito na calati, nissito ca upadiyam,

Itthabhavannathabhavam samsaram natavattati. 

753. Etam adinava natva 'nissayesu mahabbhayam',

Anissito anupadano sato bhikkhu paribbaje" ti. 

"'Siya annena pi pariyayena samma-dvayatanupasasna' ti iti ce bhikkhave, pucchitaro assu, 'siya' ti'ssu vacaniya, kathan ca siya: 'rupehi bhikkhave aruppa statatara' ti ayam ekanupassana, [147] 'aruppehi nirodho sattataro' ti ayam dutiyanupassana. Evam samma-dvayatanupassino kho bhikkhave, bhikkhuno appamattassa atapito pahitattassa viharato dvinnam phalanam annataram phalam patikankham: ditthe va dhamme anna, sati va upadisese anagamita" ti. Idam avoca Bhagava idam vatva Sugato athaparam etad avoca Sattha: 

754. "Ye ca rupupaga satta ye va aruppavasino

Nirodham appajananta agantaro punabbhavam 

755. Ye ca rupe parinnaya arupesu susanthita,

Nirodhe ye vimuccanti, to jana maccuhayino" ti. 

"'Siya annena pi pariyayena samma-dvayatanupasasna' ti iti ce bhikkhave, pucchitaro assu, siya' ti'ssu vacaniya, kathan ca siya: 'yam bhikkhave sadevakassa lokassa samarakassa sassamanabrahmaniya pajaya sadevamanussaya 'idam saccan' ti upanijjhayitam, tadam ariyanam 'etam musa' ti yathabhutam samma-ppannaya sudittham, ayam ekanupassana, yam bhikkhave sadevakassa lokassa samarakassa sassamanabrahmaniya pajaya sadevamanussaya 'idam saccan' ti upanijjhayitam, tadam ariyanam 'etam musa' ti yathabhutam samma-ppannaya sudittham, ayam dutiyanupassana. Evam samma-dvayatanupassino kho bhikkhave, bhikkhuno appamattassa atapito pahitattassa viharato dvinnam phalanam annataram phalam patikankham: ditthe va dhamme anna, sati va upadisese anagamita" ti. Idam avoca Bhagava idam vatva Sugato athaparam etad avoca Sattha: 

756. "Anattani attamanim passa lokam sadevakam,

Nivittham namarupasmim, 'idam saccan' ti mannati. 

757. Yena yena hi mannanti, tato tam hoti annatha,

Tam hi tassa musa hoti, mosadhammam hi ittaram. 

[148] 758. Amosadhammam nibbanam tad ariya saccuto vidu,

Te ve saccabhisamaya nicchata parinibbuta" ti. 

"'Siya annena pi pariyayena samma-dvayatanupasasna' ti iti ce bhikkhave, pucchitaro assu, siya' ti'ssu vacaniya, kathan ca siya: 'yam bhikkhave sadevakassa lokassa samarakassa sassamanabrahmaniya pajaya sadevamanussaya 'idam saccan' ti upanijjhayitam, tadam ariyanam 'etam dukkhan' ti yathabhutam samma-ppannaya sudittham, ayam ekanupassana, yam bhikkhave sadevakassa lokassa samarakassa sassamanabrahmaniya pajaya sadevamanussaya 'idam dukkhan' ti upanijjhayitam, tadam ariyanam 'etam sukhan' ti yathabhutam samma-ppannaya sudittham, ayam dutiyanupassana. 

Evam samma-dvayatanupassino kho bhikkhave, bhikkhuno appamattassa atapito pahitattassa viharato dvinnam phalanam annataram phalam patikankham: ditthe va dhamme anna, sati va upadisese anagamita" ti. Idam avoca Bhagava idam vatva Sugato athaparam etad avoca Sattha: 

759. "Rupa sadda rasa gandha phassa dhamma ca kevala,

Ittha kanta manapa ca, yavat' 'atthi' ti vuccati. 

760. Sadevakassa lokassa ete vo sukhasammata,

Yatha c'ete nirujjhanti, tam tesam dukkhasammatam. 

761. 'Sukhan' ti dittham ariyehi sakkayass'uparodhanam,

Paccanikam idam hoti sabbalokena passatam 

[149] 762. Yam pare sukhato ahu, tad ariya ahu dukkhato,

Yam pare dukkhato ahu tad ariya sukhato vidu,

Passa dhammam durajanam, sampamulh'ettha aviddasu, 

763. Nivutanam tamo hoti, andhakaro apassatam,

Satan ca vivatam hoti aloko passatam iva,

Santike na vijananti maga dhammass'akovida. 

764. Bhavaragaparetehi bhavasotanusarihi,

Maradheyyanupattehi nayam dhammo susamabudho. 

765. Ko nu annatra-m-ariyehi padam sambuddhum arahati,

Yam padam samma-d-annaya parinibbanti anasava" ti. 

Idam avoca Bhagava. Attamana te bhikkhu Bhagavato bhasitam abhinandun. Imasmim kho pana veyyakaranasmim bhannamane satthittanam bhikkhunam anupadaya asavehi cittani vimuccimsuti. 

Dvayatanupassana suttam nittitam

[150] Tass'uddanam:

Saccam upadhi avijja ca sankhara vinnanapancamam,

Phassa-vedaniya tanha upadanaramha ahara;

Inijite phanditam rupam sacca-dukkhena solasa ti.

Mahavaggo tatiyo. 

Tassavaggassuddanam:

Pabbajjan ca Padhanan ca Subhasitan ca Puralasam

Maghasuttan ca Sabhiyo ca Selo Sallam pavuccati,

Vasettho capi Kokali Nalako Dvayatanupassana,

dvadas'etani suttani Mahavaggo ti vuccati ti. 

 

[151]

IV. ATTHAKAVAGGA



Proofed against the P.T.S. 2010 printing of the Dines Andersen and Helmer Smith 1913 edition.

 

 

1. Kamasutta



[faus] [than]

 

766. Kamam kamayamanassa tassa ce tam samijjhati,

Addha pitimano hoti laddha macco yad icchati. 

767. Tassa ce kamayanassa chandajatassa janatuno,

Te kama parihayanti, sallaviddho va ruppati. 

768. Yo kame parivajjeti sappass'eva pada siro,

So imam visattikam loke sato samativattati 

769. Khettam vatthum hirannam va gavassam dasaporisam

Thiyo bandhu puthu kame yo naro anugijjhati. 

770. Abala nam baliyanti, maddatte nam parissaya,

Tato nam dukkham anveti navam bhinnam ivodakam 

771. Tasma janatu sada sato kamani parivajjaye,

Te pahaya tare ogham navam sincitva paragu ti. 

Kamasuttam Nitthitam 

 

 

2. Guhatthakasutta



[faus] [than]

 

772. Satto guhayam bahunabhichanno

Tittham naro mohanasmim pagalho,

[152] Dure viveka hi tathavidho so

Kama hi loke na hi suppahaya. 

773. Icchanidana bhavasatabaddha

Te duppamunca, na hi annamokkha,

Paccha pure va pi apekkhamana

Ime va kame purime va jappam. 

774. Kamesu giddha pasuta pamulha

Avadaniya te visame nivittha,

Dukkhupanita paridevayanti:

"Kim su bhavissama ito cutase." 

775. Tasma hi sikkhetha idh'eva jantu:

Yam kinci janna 'visaman' ti loke,

Na tassa hetu visamam careyya,

Appam hi tam jivitam ahu dhira. 

776. Passami loke pariphandamanam

Pajam imam tanhagatam bhavesu,

Hina nara maccumukhe lapanti

Avitatanhase bhavabhavesu. 

777. Mamayite passatha phandamane

Macche va appodake khinasote,

Etam pi disva amamo careyya

Bhavesu asattim akubbamano. 

778. Ubhosu antesu vineyya chandam

Phassam parinnaya ananugiddho,

Yad attagarahi, tad akubbamano

Na lippati ditthasutesu dhiro. 

[153] 779. Sannam parinna vitareyya ogham

Pariggahesu muni nopalitto,

Abbulhasallo caram appamatto

Nasimsati lokam imam paran ca ti. 

Guhatthakasuttam Nitthitam 

 

 

3. Dutthatthakasutta



[faus] [than]

 

780. Vadanti ve dutthamana pi eke

Atho pi ve saccamana vadanti,

Vadan ca jatam muni no upeti,

Tasma muni n'atthi khilo kuhinci. 

781. Sakam hi ditthim katham accayeyya

Chandanunito ruciya nivittho,

Sayam samatatani pakubbamano

Yatha hi janeyya, tatha vadeyya 

782. Yo attano silavatani jantu

Ananupattho ca paresa pava,

Anariyadhamamam kusala tam ahu,

Yo atumanam sayam eva pava. 

783. Santo ca bhikkhu abhinibabutatto

"Iti'han" ti silesu akatthamano,

Tam ariyadhammam kusala vadanti,

Yass'ussada n'atthi kuhinci loke 

[154] 784. Pakapapita sankhata yassa dhamma

Purakkhata santi avivadata,

Yad attani passati anisamsam

Tam nissito kuppapaticcasantim 

785. Ditthinivesa na hi svativatta

Dhammesu niccheyya samuggahitam,

Tasma naro tesu nivesanesu

Nirassati adisati-cca dhammam. 

786. Dhonassa hi n'atthi kuhinci loke

Pakappita ditthi bhavabhavesu,

Mayan ca manan ca pahaya dhono

Sa kena gaccheyya: anupayo so. 

787. Upayo hi dhammesu upeti vadam,

anupayam kena katham vadeyya,

Attam nirattam na hi tassa atthi:

Adhosi so ditthi-m-idh'eva sabba ti. 

Dutthatthakasuttam Nitthitam 

 

 

4. Suddhatthakasutta



[faus] [than]

 

788. 'Passami suddham paramam arogam

Ditthena samsuddhi narassa hoti,

Etabhijanam 'paraman' ti natva

Suddhanupassi ti pacceti nanam 

[155] 789. Ditthena ce suddhi narassa hoti

Nanena va so pajahati dukkham,

Annena so sujjhati sopadhiko

Ditthi hi nam pava tatha vadanam. 

790. Na brahmano annato suddhim aha

Ditthe sute silavate mute va,

Punne ca pape ca anupalitto

Attanajaho na-y-idha pakubbamano. 

791. Purimam pahaya aparam sitase

Ejanuga *te na* taranti sanghagam,

Te uggahayanti nirassajanti

Kapiva sakham pamuncam gahaya. 

792. Sayam samadayam vatani jantu

Uccavacam gacchati sannasatto,

vidva ca vedehi samecca dhammam

Na uccavacam gacchati bhuripanno. 

793. Sa sabbadhammesu visenibhuto

Yam kinci dittham va sutam mutam va,

Tam evadassim vivatam carantam

Kenidha lokasmim vikappayeyya. 

794. Na kappayanti, na purekkharonti,

"Accantasuddhi" ti na te vadanti,

[156] Adanagantham gathitam visajja

Asam na kubbanti kuhinci loke. 

795. Simatigo brahmano tassa n'atthi

Natva va disva va samuggahitam,

Na ragaragi na viragaratto

Tassidha n'atthi param uggahitan ti. 

Suddhatthakasuttam Nitthitam 

 

 

5. Paramatthakasutta



[faus] [than]

 

796. 'Paraman' ti ditthisu paribbasano

Yad utatarim kurute jantu loke,

"Hina" ti anne tato sabba-m-aha:

Tasma vivadani avitivatto. 

797. Yad attani passati anisamsam

Ditthe sute silavate mute va,

Tad eva so tattha samuggahaya

Nihinato passati sabbam annam. 

798. Tam vapi gantham kusala vadanti,

Yam nissito passati hinam annam,

Tasma hi dittham va sutam mutam va

Silabbatam bhikkhu na nissayeyya. 

[157] 799. Ditthim pi lokasmim na kappayeyya

Nanena va silavatena va pi,

'Samo' ti attanam anupaneyya

'Hino' na mannetha 'visasi' va pi. 

800. Attam pahaya anupadiyano

Nane pi so nissayam no karoti,

Sa ve viyattesu na vaggasari

Ditthim pi so na pacceti kinci. 

801. Yasasubhayante panidhidha n'atthi

Bhavabhavaya idha va huram va,

Nivesana tassa na santi keci

Dhammesu niccheyya samuggahitam. 

802. Tassidha ditthe va sute mute va

Pakappita n'atthi anu pi sanna,

Tam brahmanam ditthim anadiyanam

Kenidha lokasmim vikappayeyya. 

803. Na kapapyanti na purekkharonti

Dhamma pi tesam na paticchitase,

[158] na brahmano silavatena neyyo,

Paramgato na pacceti tadi ti. 

Paramatthakasuttam Nitthitam 

 

 

6. Jarasutta



[faus] [than]

 

804. Appam vata jivitam idam

Oram vasassata pi miyati,

Yo ce pi aticca jivati,

Atha kho so jarasa pi miyati. 

805. Socanti jana mamayite,

Na hi santa nicca pariggaha,

Vinabhavasantam ev'idam

Iti disva nagaram avase. 

806. Maranena pi tam pahiyati,

Yam puriso 'mama-y-idan' ti mannati,

Evam pi viditva pandito

Na mamattaya nametha mamako. 

807. Supinena yatha pi sangatam

Patibuddho puriso na passati,

[159] Evam pi piyayitam janam

Petam kalakatam na passati. 

808. Dittha pi suta pi te jana,

Yesam namam idam pavuccati,

Namam evavasissati

Akkheyyam petassa janatuno. 

809. Sokaparideva-maccharam

Na jahanti giddha mamayite,

Tasma munayo pariggaham

Hitva acarimsu khemadassino. 

810. Patilinavarassa bhikkhuno

Bhajamanassa vivittamanasam,

Samaggiyam ahu tassa tam

Yo attanam bhavane na dassaye. 

811. Sabbattha muni anissito

Na piyam kubbati no pi appiyam,

Tasmim paradeva-maccharam

Panne vari yatha na lippati. 

812. Udabindu yatha pi pokkhare

Padume vari yatha na lippati,

Evam muni nopalippati

Yad idam ditthasutam mutesu va 

[160] 813. Dhono na hi tena mannati

Yad idam ditthasutam mutesu va,

Na annena visuddhim icchati:

Na hi so rajjati no virajjati ti. 

Jarasuttam Nitthitam 

 

 

7. Tissametteyyasutta



[faus] [than]

 

814. "Methunam anuyuttassa icc'ayasma Tisso Metteyyo

Vighatam bruhi marisa,

Sutvana tava sasanam viveke sikkhissamase." 

815. "Methunam anuyuttassa Metteyya ti Bhagava

Mussat'eva pi sasanam,

Miccha ca patipajjati, etam tasmim anariyam. 

816. Eko pubbe caritvana methunam yo nisevati,

Yanim bhantam va tam loke hinam ahu puthujjanam. 

817. Yaso kittin ca ya pubbe, hayat'eva pi tassa sa,

Etam pi disva sikkhetha methunam vippahatave. 

818. Samkappehi pareto so kapano viya jhayati,

Sutva paresam nigghosam manku hoti tathavidho. 

819. Atha satthani kurute paravadehi codito,

Esa khav'assa mahagedho: mosavajjam pagahati. 

820. Pandito ti samannato ekacariyam adhitthito,

Atha pi methune yutto mando va parikissati. 

[161] 821. Etam adinavam natva muni pubbapare idha,

Ekacariyam dalham kayira, na nisevetha methunam 

822. Vivekam yeva sikkhetha, *etad ariyanam* uttamam,

Tena settho na mannetha, sa ve nibbanasantake. 

823. Rittassa munino carato kamesu anapekkhino

Oghatinnassa pihayanti kamesu gathita paja" ti. 

Tissameteyyasuttam Nitthitam 

 

 

8. Pasurasutta



[faus] [than]

 

824. "Idh'eva suddhi" iti vadiyanti,

Nannesu dhammesu visuddhim ahu,

Yam nissita, tattha subham vadana

Paccekasaccesu puthu nivittha. 

825. Te vadakama parisam vigayha

Balam dahanti mithu annamannam,

Vadanti te annasita kathojjam

Pasamsakama kusala vadana. 

826. Yutto kathayam parisaya majjhe

Pasamsam iccham vinighati hoti,

Apahatasmim pana manku hoti,

Nindaya so kuppati randhamesi. 

[162] 827. Yam assa vadam parihinam ahu

Apahatam panahavimamsakase,

Paridevati socati hinavado,

'Upaccaga man' ti anutthunati. 

828. Ete vivada samanesu jata

Etesu ugaghati nighati hoti,

Etam pi disva virame kathojjam

Na h'annadatth'atthi pasamsalaha. 

829. Pasamsito va pana tattha hoti

Akkhaya vadam parisaya majjhe,

So hassati unnamati-cca tena

Pappuyya tam attham yatha mano ahu. 

830. Ya unnati, sassa vighatabhumi,

Manatimanam vadate pan'eso,

*Etam pi disva na vivadayetha,*

Na hi tena suddhim kusala vadanti. 

831. Suro yatha rajakhadaya puttho

Abhigajjam eti patisuram iccham,

Yen'eva so tena palehi sura,

Pubbe va n'atthi yad idam yudhaya. 

832. Ye ditthim uggayha vivadayanti

"Idam eva saccan" ti ca vadayanti,

[163] Te tvam vadassu, na hi te'dha atthi

Vadamhi jate patisenikatta. 

833. Visenikatva pana ye caranti

Ditthihi ditthim avirujjhamana,

Tesu tvam kim labhetho Pasura,

Yes'idha n'atthi param uggahitam. 

834. Atha tvam pavitakkam agama

Manasa ditthigatani cintayanto,

Dhonena yugam samagama,

Na hi tvam sagghasi sampayatave ti. 

Pasurasuttam Nitthitam 

 

 

9. Magandiyasutta



[faus] [than]

 

835. "Disvana Tanham *Aratim Ragan ca*

Nahosi chando api methunasmim,

Kim ev'idam muttakarisapunnam,

Pada pi nam samaphusitum na icchi." 

[164] 836. "Etadisam ce ratanam na icchasi

Narim narindehi bahuhi patthitam,

Ditthiggatam silavatanujivitam

Bhavupapattin ca vadesi kidisam." 

837. "'Idam vadami' ti na tassa hoti Magandiya ti Bhagava

Dhammesu niccheyya samuggahitam,

Passan ca ditthisu anuggahaya

Ajjhattasantim pacinam adassam." 

838. "Vinicchaya yani pakappitani, iti Magandiyo

Te ve muni brusi anuggahaya,

'Ajjhantasanti' ti yam etam attham.

Katham nu dhirehi paveditam tam." 

839. "Na ditthiya na sutiya na nanena Magandiya ti Bhagava

Silabbatena pi *na suddhim* aha,

Aditthiya asasutiya annana

Asilata abbata no pi tena

Ete ca nissajja anuggahaya

Santo anissaya bhavam na jappe." 

840. "No ce kira ditthiya na sutiya na nanena iti Magandiyo

Silabbatena pi visudadhim aha

[165] Aditthiya assutiya annana,

Asilata abbata no pi tena,

Manne-m-aham momuham eva dhammam

Ditthiya eke paccenti suddhim." 

841. "Ditthin ca nissaya anupucchamano Magandiya ti Bhagava

Samuggahitesu pamoham aga

Ito ca naddakkhi anum pi sannam

Tasma tuvam momuhato dahasi. 

842. Samo vihesi uda ca nibhino

Yo mannati so vivadetha tena,

Tisu vidhasu avikampamano-

'Samo visesi' ti na tassa hoti. 

843. 'Saccan' ti so brahmano kim vadeyya,

'Musa' ti va so vivadetha kena:

Yasmim samam visamam capi n'atthi

Sa kena vadam patisamyujeyya 

844. Okam pahaya aniketasari

Game akubabam muni santhavani,

Kamehi ritto apurekkharano

Katham na viggayha janena kayira. 

845. Ye hi vivitto vicareyya loke,

Na tani uggayha vadeyya nago,

[166] elamabujam kantakam varijam yatha

Jalena pankena c'anupalittam,

Evam muni santivado agiddho

Kame ca loke ca anupalitto. 

846. Na vedagu ditthiya na mutiya

Sa manam eti, na hi tammayo so,

Na kamamana no pi sutena neyyo

Anupanito sa nivesanesu. 

847. Sannavirattassa na santi gattha

Pannavimuttassa na satti moha,

Sannan ca dittin ca ye aggahesum

Te ghattayanta- vicaranti loke" ti. 

Magandiyasuttam Nitthitam 

 

 

10. Purabhedasutta (Suribheda suttam)



[faus] [than]

 

848. "'Kathamdassi kathamsilo upasanto' ti vuccati,

Tam me Gotama pabruhi pucchito uttamam naram." 

849. "Vitatanho pura bheda

iti Bhagava

pubbam antam anissito,

Vemajjhe nupasankheyyo, tassa n'atthi purekkhatam. 

[167] 850. Akkodhano asantasi, avikatthi akukkuco,

Mantabhani anuddhato, sa ve vacayato muni. 

851. Nirasatti anagate atitam nanusocati,

Vivekadassi phassesu ditthisu ca na niyati, 

852. Patilino akuhako, apihalu amacchari,

Appagabbho ajeguccho, pesuneyye ca no yuto. 

853. Satiyesu anassavi atimane ca no yuto,

Sanho ca patibhanava, na saddo na virajjati. 

854. Labhakamya na sikkhati, alabhe na ca kuppati,

Aviruddho ca tanhaya rase ca nanugijjhati. 

855. Upekkhako sada sato na loke mannate samam,

Na visesi na niceyyo, tassa no santi ussada. 

856. Yassa nissayata n'atthi natva dhammam anissito,

Bhavaya vibhavaya va tanha yassa na vijjati. 

857. Tam brumi upasanto ti kamesu anapekkhinam,

Gantha tassa na vijjanti, atari so visattikam. 

858. Na tassa putta pasavo va khettam vatthum na vijjati

[168] Antam va pi nirattam va na tasmim upalabbhati. 

859. Yena nam vajju puthujjana atho samanabrahmana,

Tam tassa apurekkhatam, tasma vadesu n'ejati. 

860. Vitagedho amacchari na ussesu vadate muni,

Na samesu na omesu, kappam n'eti akappiyo. 

861. Yassa loke sakam n'atthi, asata ca na socati,

Dhammesu ca na gacchiti, sa ve santo ti vuccati" ti. 

Purabhedasuttam Nitthitam 

 

 

11. Kalahavivadasutta (Nalahavivada Suttam)



[faus] [than]

 

862. "Kuto pahuta kalaha vivada

Paridevasoka sahamacchira ca,

Manatimana sahapesuna ca,

Kuto pahuta te, tad ingha bruhi." 

863. "Piya pahuta kalaha vivada

Paridevasoka samacchara ca,

Manatimana sahapesuna ca,

Macchiriyayutta kalaha vivada

Vivadajatesu ca pesunani." 

[169] 864. "Piya su lokasmam kutonidana ye va pi lobha vicaranti loke,

Asa ca nittha ca kutonidana,

Ye samparayaya narassa honti." 

865. "Chandanidanani piyani loke

Ye va pi lobha vicaranti loke,

Asa ca nittha ca itonidana,

Ye samparayaya narassa honti." 

866. "Chando nu lokasmim kutonidano,

Vinicchaya va pi kuto pahuta,

Kodho mosavajjan ca kathamkatham ca

Ye va pi dhamma samanena vutta." 

867. "'Satam asatan' ti yam ahu loke,

Tam upanissaya pahoti chando,

Rupesu disva vibhavam bhavan ca

Vinicchayam kurute janatu loke. 

868. Kodho mosavajjan ca kathamkatham ca

Ete pi dhamama dvaya-m-eva sante:

Kathamkathi nanapathaya sikkhe,

Natva pavutta samanena dhamma." 

869. "Satam asatan ca kutonidana,

Kismim asante na bhavanti h'ete,

'Vibhavam bhavan capi' yam etam attham,

Etam me pabruhi yatonidanam." 

870. "Phassanidanam satam asatam

Phasse asante na bhavanti h'ete,

[170] 'Vibhavam bhavan capi' yam etam attham

Etam te pabrumi itonidanam." 

871. "Phasso nu lokasmim kutonidano,

Pariggaha va pi kuto pahuta,

Kismim asante na mamattam atthi,

Kismim vibhute na phusanti phassa." 

872. "Naman ca rupan ca paticca phassa

Icchanidanani pariggahani,

Iccha na santya na mamattam atthi,

Rupe vibhute na phusanti phassa." 

873. "Katham-sametassa vibhoti rupam,

Sukham dukham va pi katham vibhoti,

Etam me pabruhi yatha vibhoti,

'Tam janiyama' iti me mano ahu." 

874. "Na sannasanni na visannasanni

No pi asanni na vibhutasanni,

Evam-sametassa vibhoti rupam,

Sannanidana hi papancasankha." 

875. "Yam tam apucchimha akittayi no,

Annam tam pucchama, tad ingha bruhi,

[171] Ettavat'aggam no vadanti h'eke

Yakkhassa suddhim idha panditase,

Udahu annam pi vadanti etto." 

876. "Ettavavat'aggam pi vadanti h'eke

Yakkhassa suddhim idha panditase,

Tesam pun'eke samayam vadanti

Anupadisese kusala vadana. 

877. Ete ca natva 'upanissita' ti

Natva muni nissaye so vimamsi,

Natva vimutto na vimadam eti

Bhavabhavaya na sameti dhiro" ti. 

Kalahavivadasuttam Nitthitam 

 

 

12. Culaviyuhasutta



[faus] [than]

 

878. "Sakam sakam ditthi paribbasana

Viggayha nana kusala vadanti:

'Yo evam janati, sa vedi dhammam

Idam patikkosam akevali so.' 

879. Evam pi viggayha vivadiyanati,

'Balo paro akakusalo' ti cahu

Sacco nu vado katamo imesam

Sabbe va h'ime kusala vadana." 

[172] 880. "Parassa ce dhammam ananujanam

Balo mago hoti nihinapanno,

Sabbe va bala sunihinapanna

Sabbe v'ime ditthi paribbasana. 

881. Sanditthiya ce pana vivadata

Samsuddhapanna kusala mutima,

na tesam koci parihinapanno

Ditthi hi tesam pi tatha samatta. 

882. Na vaham 'etam tathiyan' ti brumi,

Yam ahu bala mithu annamannam,

Sakam sakam ditthim akamsu saccam

Tasma hi 'balo' ti param dahanti." 

883. "Yam ahu 'saccam tathiyan' ti eke,

Tam ahu anne 'tuccham musa' ti,

Evam pi viggayha vivadiyanti,

kasma na ekam samana vadanti." 

884. "Ekam hi saccam na dutiyam atthi,

Yasmim pajano vivade pajanam,

Nana te saccani sayam thunanti,

Tasma na ekam samana vadanti." 

[173] 885. "Kasma nu saccani vadanti nana

Pavadiyase kusala vadana:

Saccani su tani bahuni nana

Udahu te takkam anussaranti." 

886. "Na h'eva saccani bahuni nana,

Annatra sannaya niccani loke,

Takkan ca ditthisu pakappayitva

'Saccam, musa' ti dvayadhammam ahu. 

887. Ditthe sute silavate mute va

Ete ca nissaya vimanadassi,

Vinicchaye thatva pahassamano

'Balo paro akakusalo' ti caha. 

888. Yen'eva 'balo' ti param dahati,

Tenatumanam 'kusalo' ti caha,

Sayam attana so kusalo vadano

Annam vimaneti, tath'eva pava 

889. Atisaraditthiya so samanto

Manena matto paripunnamani,

Sayam eva samam manasabhisitto

Ditthi hi sa tassa tatha samatta. 

890. Parassa ce hi vacasa nihino

Tumo saha hoti nihinapanno,

Atha ce sayam vedagu hoti dhiro

Na koci balo samanesu atthi. 

[174] 891. 'Annam ito yabhivadanti dhammam

Aparaddha sudadhim akevalino,

Evam hi tithya puthuso vadanti,

Sanditthiragena *hi te* 'bhiratta 

892. 'Idh'eva suddhi iti vadiyanti,

Nannesu dhammesu visuddham ahu,

Evam pi tithya puthuso nivittha

Sakayane tattha dalham vadana. 

893. Sakayane capi dalham vadano

Kam ettha 'balo' ti param daheyya,

Sayam eva so medhakam avaheyya

Param vadam balam asuddhidhammam. 

894. Vinicchaye thatva sayam pamaya

Uddham so lokasmim vivadam eti,

Hitvana sabbani vinicchayani

Na medhakam kurute janatu loke" ti. 

Culaviyuhasuttam Nitthitam 

 

 

13. Mahaviyuhasutta



[faus] [than]

 

895. "Ye kec'ime ditthi paribbasana

'Idam eva saccan' ti vivadayanti,

Sabbe va te nindam anvanayanti

Atho pasamsam pi labhanti tattha." 

[175] 896. "Appam hi etam na alam samaya,

Duve vivadassa phalani brumi,

Etam pi disva na vivadayetha

Khemabhipassam avivadabhumim. 

897. Ya kac'ima sammutiyo puthujja

Sabba va eta na upeti vidva,

Anupayo so upayam kim eyya

Ditthe sute khantim akubbamano. 

898. Siluttama sannamenahu sudadhim

Vatam samadaya upatthitase,

'Idh'eva sikkhema, ath'assa suddhim'

Bhavupanita kusala vadana. 

899. Sace cuto silavatato hoti

Sa vedhati kammam viradhayitva,

Sa jappati patthayatidha sudadhim

Sattha va hino pavasam gharamha. 

900. Silabbatam vapi pahaya sabbam

Kamman ca savajjanavajjam etam,

[176] 'Suddhi, asudadhi' ti apatthayano

Virato care santim anuggahaya. 

901. Tapupanissaya jigucchitam va

Atha va pi dittham va sutam mutam va,

Uddhamsara suddhim anutthunanti

Avitatanhase bhavabhavesu. 

902. Patthayamanassa hi jappitani

Samvedhitam capi pakappitesu:

Cutupapato idha yassa n'atthi

Sa kena vedheyya kuhin ca jappe. 

903. "Yam ahu dhammam 'paraman' ti eke

Tam eva 'hinan' ti panahu anne,

Sacco nu vado katamo imesam

Sabbe va hime kusala vadana. 

904. Sakam hi dhammam paripunnam ahu

*Annassa dhammam pana hinam ahu,*

Evam pi viggayha vivadiyanti

Sakam sakam samamutim ahu saccam." 

905. "Parassa ce vambhayitena hino

Na koci dhammesu visesi assa,

Puthu hi annassa vadanti dhammam

Nihinato samahi dalham vadana 

[177] 906. Sadhammapuja ca pana tath'eva

Yatha pasamsanti sakayanani,

Sabbe va vada tathiva bhaveyyum

Sudhi hi n'esam paccattam eva. 

907. Na brahmanassa paraneyyam atthi

Dhammesu niccheyya samuggahitam,

Tasma vivadani upativatto

Na hi setthato passati dhammam annam. 

908. 'Janami passami, tath'eva etam'

Ditthiya eke paccenti suddhim

Addakkhi ce, kim hi tumassa tena

Atisitva annena vadanti suddhim. 

909. Passam naro dakkhiti namarupam

Disvana vannassati tani-m-eva:

Kamam bahum passatu appakam va

Na hi tena suddhim kusala vadanti 

910. Nivissavadi na hi suddinayo

Pakappitam datthi purekkharano,

Yam nissito, tattha subham vadano,

Suddhimvado tattha tath'addasa so. 

911. Na brahmano kappam upeti sankham

Na ditthisari na pi nanabandhu

[178] Natva ca so sammutiyo puthujja

Upekkhati, uggahananta-m-anne 

912. Visajja ganthani munidha loke

Vivadajatesu na vaggasari,

Satto asantesu upekkhako so

Anuggaho, uggahanta-m-anne 

913. Pubbasave hitva nave akubbam

Na chandagu no pi nivissavado,

Sa vippamutto ditthigatehi dhiro

Na lippati loke anattagarahi. 

914. Sa sabbadhammesu visenibhuto,

Yam kinci ditthim va sutam mutam va,

Sa pannabharo muni vipapayutto

Na kappiyo nuparato na patthiyo" ti. 

Mahaviyuhasuttam Nitthitam 

 

 

14. Tuvatakasutta



[faus] [than]

 

[179] 915. "Pucchami tam Adiccabandhum

Vicekam santipadan ca mahesim,

Katham disva nibbati bhikkhu

Anupadiyano lokasmim kinci." 

916. "Mulam papan ca sankhaya iti Bhagava

'Manta asmi' ti sabbam uparundhe,

Ya kaci tanha ajjhattam

Tasam vinaya sada sato sikkhe. 

917. Yam kinci dhammam abhijanna,

Ajjhattam atha va pi bahiddha,

Na tena thamam kubbetha

Na hi sa nibbuti satam vutta: 

918. Seyyo na tena manneyya

Niceyyo atha va pi sarikkho,

Phuttho anekarupehi

Natumanam vikappayam titthe 

919. Ajjhattam eva upasame,

Nannato bhikkhu santim eseyya:

Ajjhattam upasantassa

n'atthi atta, kuto niratta va. 

[180] 920. Majjhe yatha samuddassa

Umi no jayati, thito hoti,

Evam thito anej'assa:

Ussadam bhikkhu na kareyya kuhinci." 

921. "Akittayi vivatacakkhu

Sakkhi dhammam parissayavinayam.

Patipadam vadehi, bhaddan te,

Patimokkham atha va pi samadhim." 

922. "Cakkhuhi n'eva lol'assa,

Gamakathaya avareyya sotam,

Rase ca nanugijjheyya

Na ca mamayetha kinci lokasmim. 

923. Phassena yada phutth'assa,

Paridevam bhikkhu na kareyya kuhinci

Bhavam ca nabhijappeyya

Bheravesu ca na sampavedheyya. 

924. Annanam atho pananam

Khadaniyanam atho pi vatthanam,

Laddha na sannidhim kayira

Na ca parittase tani alabhamano. 

925. Jhayi na padalol'assa

Virame kukkuccam na-ppamajjeyya,

Atha asanesu sayanesu

Appasaddesu bhikkhu vihareyya. 

[181] 926. Niddam na bahulikareyya,

Jagariyam bhajeyya atapi,

Tandim mayam hassam khiddam

Methunam vippajahe savibhusam. 

927. Athabbanam supinam lakkhanam

No vidahe atho pi nakkhattam,

Virutan ca gabbhakaranam

Tikiccham mamako na seveyya 

928. Nindaya na-ppavedheyya

Na unnameyya pasamsito bhikkhu,

Lobham saha macchariyena

Kodham pesuniyan ca panudeyya. 

929. Kayavikkaye na tittheyya,

Upavadam bhikkhu na kareyya kuhinci,

Game ca nabhisajjeyya,

Labhakamya janam na lapayeyya. 

930. Na ca katthika siya bhikkhu

Na ca vacam payutam bhaseyya,

Pagabbhiyam na sikkheyya

Katham viggahikam na kathayeyya. 

931. Mosavajje na niyyetha,

Sampajano sathani na kayira,

[182] Atha jivitena pannaya

Silavatena nannam atimanne. 

932. Sutva rusito bahum vacam

Samananam puthuvacananam,

Pharusena ne na pativajja

Na hi santo patisenikaronti. 

933. Etan ca dhammam annaya

Vicinam bhikkhu sada sato sikkhe,

'Santi' ti nibbutim natva

Sasane Gotamassa na-ppamajjeyya. 

934. Abhibhu hi so anabhibhuto

Sakkhi dhammam anitiham adassi,

Tasma hi tassa Bhagavato

sasane appamatto sada namassam anusikkhe"

ti Bhagava ti. 

Tuvatakasuttam Nitthitam 

 

 

15. Attadandasutta



[faus] [than]

 

935. "Attadanda bhayam jatam, janam passatha medhakam

Samvegam kittayissami yatha samvijitam maya. 

[183] 936. Phandamanam pajam disva macche appodake yatha,

Annamannehi vyaruddhe disva mam bhayam avisi. 

937. Samantam asaro loko, disa sabba samerita,

Iccham bhavanam attano naddasasim anositam. 

938. Osane tv-eva vyaruddhe disva me arati ahu,

Ath'ettha sallam addakkhim duddasam hadayanissitam. 

939. Yena sallena otinno disa sabba vidhavati,

Tam eva sallam ababuyha na dhavati, nisidati. 

940. Tattha sikkhanugiyanti

Yani loke gathitani, na tesu pasuto siya,

Nibbijjha sabbasa kame sikkhe nibbanam attano. 

941. Sacco siya appagabbho amayo rittapesuno,

Akkodhano, lobhapapam veviccham vitare muni. 

942. Niddam tandim sahe thinam, pamadena na samvase,

Atimane na tittheyya nibbanamanaso naro. 

[184] 943. Mosavajje na niyyetha, rupe sneham na kubbaye,

Manan ca parijaneyya, sahasa virato care. 

944. Puranam nabhinandeyya, nave khantim na kubbaye,

Hiyamane na soceyya, akasam na sito siya. 

945. Gedham brumi "mahogho" ti ajavam brumi jappanam,

Arammanam pakappanam, kamapanko duraccayo. 

946. Sacca avokkamma muni thale titthati brahmano,

Sabbam so patinissajja sa ve santo ti vuccati. 

947. Sa ve vidva, sa vedagu, natva dhammam anissito,

Samma so loke iriyano na piheti'dha kassaci. 

948. Yo'dha kame accatari sangam loke duraccayam,

Na so socati najjheti chinnasoto abandhano. 

949. Yam pubbe, tam visosehi, paccha te mahu kincanam,

Majjhe ce no gahessasi, upasanto carissasi. 

950. Sabbaso namarupasmim yassa n'atthi mamayitam,

Asata ca socati, sa ve loke na jiyyati. 

951. Yassa n'atthi 'idam me' ti 'paresam' va pi kincanam,

Mamattam so asamvindam 'n'atthi me' ti na socati. 

[185] 952. Anitthuri ananugiddho anejo sabbadhi samo,

Tam anisamsam pabrumi pucchito avikampinam. 

953. Anejassa vijanato n'atthi kacini sankhiti,

Virato so viyaramba khemam passati sabbadhi. 

954. Na samesu na omesu na ussesu vadate muni,

Santo so vitamacchero nadeti na nirassati"

ti Bhagava ti. 

Attadandasuttam Nitthitam 

 

 

16. Sariputtasutta



[faus] [than]

 

955. "Na me ditto ito pubbe

Na-ssuto uda kassa ci,

Icc'ayasma Sariputto

Evam vagguvado sattha Tusita gani-m-agato. 

956. Sadevakassa lokassa, yatha dissati cakkhuma:

Sabbam tamam vinodetva eko va ratim ajjhaga. 

[186] 957. Tam Buddham asitam tadim akuhan ganim agatam,

Bahunnam idha baddhanam atthi panhena agamam. 

958. Bhikkhuno vijigucchato bhajato rittam asanam,

Rukkhamulam susanam va, pabbatanam guhasu va. 

959. Uccavacesu sayanesu, kivanto tattha bherava,

Ye hi bhikkhu na vedheyya nigghose sayanasane. 

960. Kati parissaya loke gacchato amatam disam,

Ye bhikkhu abhisambhave pantambhi sayanasane. 

961. Ky-assa vyappathayo assu, ky-ass'assu idha gocara,

Kani silabbatan'assu pahitattassa bhikkhuno. 

962. Kam so sikkham samadaya ekodi nipako sato,

Kammaro rajatass'eva niddhame malam attano." 

963. "Vijigucchamanassa yad idam phasu

Sariputta ti Bhagava

Rittasanam sayanam sevato ce,

Sambodhikamassa, yathanudhammam

Tam te pavakkhami yatha pajanam. 

964. Pancannam dhiro bhayanam na bhaye

Bhikkhu sato (sa) pariyantacari,

Damsadhipatanam sirimsapanam

Manussaphassanam catuppadanam. 

[187] 965. Paradhammikanam pi na santaseyya

Disva pi tesam bahuheravani,

Athaparani abhisambhaveyya

Parissayani kusalanuesi. 

966. Atankaphassena khudaya phuttho

Sitam accunham adhivasayeyya,

So tehi phuttho bahudha anoko

Viriyam parakkamma dalham kareyya. 

967. Theyyam na kareyya na musa bhaneyya,

Mettaya phasse tasathavarani,

Yad avilattam manaso vijanna

'Kanhassa pakkho' ti vinodayeyya. 

968. Kodhatimanassa vasam na gacche

Mulam pi tesam palikhanna titthe,

Atha-ppiyam va pana appiyam va

Addha bhavanto abhisambhaveyya. 

969. Pannam purakkhatva kalyanapi ti

Vikkhambheyya tani parissayani,

Aratim sabhetha sayanamhi pante

Caturo sahetha paridevadhamme. 

970. 'Kim su asissami, kuvam va asissam

Dukkham vata settha, kuv'ajja sessam,'

Ete vitakke paridevaneyye

Vinayetha sekho aniketasari. 

[188] 971. Annan ca laddha vasanan ca kale

Mattam so janna idha tosanattham,

Sotesu gutto yatacari game

Rusito pi vacam pharusam na vajja. 

972. Okkhittacakkhu na ca padalolo

Jhananuyutto bahujagar'assa,

Upekham arabbha samahitatto

Takkasayam kukkucciy'upacchinde. 

973. Cudito vacihi satimabhinande

Sabrahmacarisu khilam pabhinde,

Vacam pamunce kusalam nativelam

Janavadadhammaya na cetayeyya. 

974. Athaparam panca rajani loke

Yesam satima vinayaya sikkhe:

Rupesu saddesu atho rasesu

Gandhesu phassesu sahetha ragam. 

975. Etesu dhammesu vineyya chandam

Bhikkhu satima suvimuttacitto,

[189] Kalena so samma dhammam parivimamsamano

Ekodibhuto vihane tamam so"

ti Bhagava ti. 

Sariputtasuttam Nitthitam. 

Atthakavaggo catuttho. 

Tassuddanam: -

Kama-Guhattha Dutthava Suddhattha Parama jara,

Metteyyo ca Pasuro ca Magandi Purabhedanam.

Kalaham dve va Vyuhani punar eva Tuvattakam

Attadandavarasuttam Therapanehana solasa,

Tani etani suttani Atthakavaggika ti. 

 

[190]

V. PARAYANAVAGGA



 

 

1. Vatthugatha



[faus] 

 

976. Kosalanam pura ramma agama Dakkhinapatham,

Akincannam patthayano brahmano mantaparagu. 

977. So Assakassa visaye Alakassa samasane,

Vasi Godhavarikule unchena ca phalena ca. 

978. Tass'eva upanissaya gamo ca vipulo ahu,

Tato jatena ayena mahayannama kappayi. 

979. Mahayannam yajitvana puna pavisi assamam,

Tasmim pati pavitthamhi anno aganchi brahmano. 

980. Ugghattapado tasito pamkadanto rajassiro,

So ca nam upasankamma satani panca yacati. 

981. Tam enam Bavari disva asanena nimantayi,

Sukhan ca kusalam pucchi, idam vacanam abravi. 

982. "Yam kho mamam deyyadhammam sabbam vissajjitam maya,

Anujanahi me brahme, n'atthi panca satani me." 

[191] 983. "Sace me yacamanassa bhavam nanupadassati,

Sattame divase tuyham muddha phalatu sattadha. 

984. Abhisankharitva kuhako bheravam so akittayi,

Tassa tam vacanam sutva Bavari dukkhito ahu. 

985. Ussussati anaharo sokasallasamappito,

Atho pi evam cittassa jhane na ramati mano. 

986. Utrastam dukkhitam disva devata atthakamini,

Bavarim upasankamma idam vacanam abravi. 

987. "Na so muddham pajanati kuhako so dhanatthiko,

Muddhani muddhapate va nanam tassa na vijjati." 

988. "Bhoti carahi janati tam me akkhahi pucchita,

Muddham muddhadhipatan ca, tam sunoma vaco tava." 

989. "Aham p'etam na janami, nanam ettha na vijjati,

Muddham muddhadhipato ca Jinanam h'eta dassanam." 

990. "Atha kho carahi janati asmim puthuvimandale,

Muddham muddhadhipatan ca, tam me akkhahi devate." 

[192] 991. "Pura Kapilavatthumha nikkhanto lokanayako,

Apacco Okkakarajassa Sakyaputto pabhankaro. 

992. So hi brahmana Sambuddho sabbadhammana paragu,

Sabbabhinnabalappatto sabbadhammesu cakkhuma.

Sabbadhammakkhayam patto vimutto upadhisankhaye. 

993. Buddho so Bhagava loke dhammam deseti cakkhuma,

Tam tvam gantvana pucchassu so te tam vyakarissati." 

994. 'Sambuddho' ti vaco sutva udaggo Bavari ahu,

Sok'assa tanuko asi, pitin ca vipulam labhi. 

995. So Bavari attamano udaggo

Tam devatam pucchati vedajato,

"katamambhi game nigamamhi va pana

katamamhi va janapade lokanatho

yattha gantva namassemu SamBuddham dipaduttamam." 

996. "Savatthiyam Kosalamandire Jino

Pahutapanno varabhurimedhaso,

So Sakyaputto vidhuro anasavo

Muddhadhipatassa vidu narasabho. 

997. Tato amantayi sisse brahmane mattaparage,

"Etha manava akkhissam sunatha vacanam mama. 

[193] 998. Yass'eso dullabho loke patubhavo abhinhaso,

Sv-ajja lokamhi uppanto Sambuddho iti vissuto

Khippam gantvana Savatthiyam passavho dipaduttamam." 

999. "Katham carahi janemu disva 'Buddho' ti brahmanam,

Ajanatam no pabruhi, yatha janemu tam mayam." 

1000. "Agatani hi mantesu mahapurisalakkhana,

Dvattimsa ca vyakhyata samanta anupubbaso. 

1001. Yass'ete honti gattesu mahapurisalakkhana,

Dve va tassa gatiyo, tatiya hi na vijjati. 

1002. Sace agaram ajjhavasati, vijeyya pathavim imam,

Adandena asatthena dhammena-m-anusasati. 

1003. Sace ca so pabbajati agara anagariyam,

Vivattacchadeda Sambuddho araha bhavati anuttaro. 

1004. Jatim gottan ca lakkhanam mante sisse punapare,

Muddham muddhadhipatan ca manasa yeva pucchatha. 

1005. Anavaranadassavi yadi Buddho bhavissati,

Manasa pucchite panhe vacaya vissajessati." 

1006. Bavarissa vaco sutva sissa solasa brahmana,

Ajito Tissa Metteyyo Punnako atha Mettagu. 

[194] 1007. Dhotako Upasivo ca Nando ca atha Hemako,

Todeyya-Kappa dubhayo Jatukanni ca pandito 

1008. Bhaddavudho Udayo ca Posalo capi brahmano,

Mogharaja ca medhavi Pingiyo ca maha isi. 

1009. Paccekaganino sabbe sabbalokassa vissuta,

Jhayi jhanarata dhira pubbavasanavasita. 

1010. Bavarim abhivadetva katva ca nam padakkhinam,

Jatajinadhara sabbe pakkamum uttaramukha. 

1011`. Alakassa Patitthanam purimam Mahissatim tada,

Ujjenin capi Gonaddham Vedisam Vanasavhayam. 

1012. Kosambiyam capi Saketam Savatthin ca puruttamam,

Setavyam Kapilavatthum Kusinaran ca mandiram. 

1013. Pavan ca Bhoganagaram Vesalim Magadham puram,

Pasanakam cetiyan ca ramaniyam manoramam. 

[195] 1014. Tasito v'udakam sitam mahalabhamva vanijo,

Chayam ghammabhitatto va turita pabbatam aruhum. 

1015. Bhagava ca tamhi samaye bhikkhusanghapurakkhato,

Bhikkhunam dhammam deseti, siho va nadati vane. 

1016. Ajito addasa SamBuddham vitaramsi va bhanumam,

Candam yatha pannarase paripurim upagatam. 

1017. Ath'assa gatte disvana paripuran ca vyanajanam,

eka-m-antam thito hattho manopanhe apucchatha. 

1018. "Adissa jammanam bruhi, gottam bruhi salakkhanam,

Mantesu paramim bruhi, kati vaceti brahmano." 

1019. "Visamvassasatam ayu so ca gottena Bavari,

Tin'assa lakkhana gatte, tinnam vedana paragu. 

1020. Lakkhane itihase ca sanighandusaketubhe,

Panca satani vaceti, sadhamme paramim gato." 

[196] 1021. "Lakkhananam pavicayam Bavarissa naruttama,

Tanhacchida pakasehi, ma no kamkhayitam ahu." 

1022. "Mukham jivahaya chadeti, unn'assa bhamukantare,

Kosohitam vatthaguyham, evam janahi manava." 

1023. Puccham hi kinci asunanto sutva panhe viyakate,

Vicinteti jano sabbo vedajato katanajali. 

1024. 'Ko nu deve va Brahma va Indo va pi Sujampati,

Manasa pucchi te panhe, kam etam patibhasati.' 

1025. "Muddham muddhadhipatan ca Bavari paripucchati,

Tam vyakarohi Bhagava, kankham vinaya no ise." 

1026. "Avijja muddha ti janahi, vijja muddhadhipatini,

Saddha satisamadhihi chandaviriyena samyuta." 

1027. Tato vedenana mahata santhamahitvana manavo,

Ekamsam ajinam katva padesu sirasa pati. 

1028. "Bavari brahmano bhoto saha sissehi marisa,

Udaggacitto sumano pade vandati cakkhuma." 

[197] 1029. "Sukhito Bavari hotu saha sissehi brahmano,

Tvan capi sukhino hohi ciram jivahi manava. 

1030. Bavarissa ca tuyaham va sabbesam sabbasamsayam,

Katavakasa pucchavho yam kinci manas'icchatha." 

1031. Sambuddhena katokaso nisiditvana panjali,

Ajito pathamam panham tattha pucchi Tathagatam 

Vatthugatha Nitthitam 

 

 

2. Agitamanavapukkha



[faus][than]

 

1032. Kena-ssu nivuto loko (icc-ayasma Ajito) kena-ssu na-ppakasati,

Ki'ssabhilepanam brusi kim su tassa mahabbhayam." 

1033. "Avijjaya nivuto loko (Ajita ti Bhagava)

Veviccha pamada na-ppakasati,

Jappabhilepanam brumi dukkham assa mahabbhayam. 

[198] 1034. "Savanti sabbadhi sota (icc-ayasma Ajito)

Sotanam kim nivaranam

Sotanam samvaram bruhi kena sota pithiyare." 

1035. "Yani sotani lokasmim (Ajita ti Bhagava)

Sati tesam nivaranam,

Sotanam samvaram brumi pannay'ete pithiyyare." 

1036. "Panna c'eva sati ca (icc-ayasma Ajito)

Namarupan ca marisa,

Etam me puttho pabruhi katth'etam uparujjhati." 

1037. "Yam etam panham apucchi Ajita tam vadami te,

Yattha naman ca rupan ca asesam uparujjhati,

Vinnanassa nirodhena etth'etam uparujjhati." 

1038. "Ye ca sankhatadhammase ye ca sekha puthu idha,

Tesam me nipako iriyam puttho pabruhi marisa." 

1039. "Kamesu nabhigijjheyya manasanavilo siya,

Kusalo sabbadhammanam sato bhikkhu paribbaje" ti. 

Agitamanavapukkha Nitthita 

 

 

3. Tissametteyyamanavapukkha



[faus][than]

 

1040. "Ko'dham [199] samtusito loke (icc-ayasma Tissa Metatayyo)

Kassa no santi injita,

Ko ubh'anta-m-abhinnaya majjhe manta na lippati,

Kam brusi mahapuriso ti ko idha sibbanim accaga?" 

1041. "Kamesu brahmacariyava (Metteyya ti Bhagava)

Vitatanho sada sato,

Sankhaya nibbuto bhikkhu

Tassa no santi injita. 

1042. So ubh'anta-m-abhinnaya majjhe manta na lippati,

Tam brumi mahapuriso ti so idha sibbanim accaga" ti. 

Tissametteyyapukkha Nitthita 

 

4. Punnakamanavapukkha



[faus][than]

 

1043. "Anejam mula dassavim (icc-ayasma Punnako)

Atthi panehana agamam

[200] Kim nissita isayo manuja khattiya brahmana devatanam

Yannam akappayimsu puthu idha loke pucchami tam Bhagava bruhi me tam." 

1044. "Ye kec'ime isayo manuja (Punnaka ti Bhagava)

Khattiya brahmana devatanam

Yannam akappayimsu puthu idha loke,

Asimmana Punnaka itthabhavam

Jaram sita yannam akappayimsu." 

1045. "Ye kec'ime isayo manuja (icc-ayasma Punnako)

Khattiya brahmana devatanam

Yannam akappayimsu puthu idha loke

Kaccim su te Bhagava yannapathe appamatta

Ataru jatin ca jaram ca marisa

Pucchami tam Bhagava bruhi me tam." 

1046. "Asimsanti thomayanti abhijappanti juhanti (Punnaka ti Bhagava)

Kamabhijappanti paticca labham,

Te yajayoga bhavaragaratta

Natarimsu jatijaran ti brumi." 

[201] 1047. "Te ce natarimsu yajayoga (icc-ayasma Punnako)

Yannehi jatin ca jaran ca marisa,

Atha ko carahi devamanussaloke

Atari jatin ca jaran ca marisa

Pucchami tam Bhagava bruhi me tam. 

1048. "Sankhaya lokasmim parovarani (Punnaka ti Bhagava)

Yass'injitam n'atthi kuhinci loke,

Santo vidumo anigho niraso

Atari so jatijaran ti brumi" ti. 

Punnakapukkha Nitthita 

 

5. Mettagumanavapukkha



[faus][than]

 

1049. "Pucchami tam Bhagava bruhi me tam (icc-ayasma Mettagu)

Mannami tam vedagum bhavitattam,

Kuto nu dukkha samudagata ime

Ye keci lokasmim anekarupa." 

[202] 1050. "Dukkhassa ve mam pabhavam apucchasi (Mettagu ti Bhagava)

Tam te pavakkhami yatha pajanam,

Upadhinidana pabhavanti dukkha

Ye keci lokasmim anekarupa. 

1051. Yo ve avidva upadhim karoti

Punappunam dukkham upeti mando,

Tasma hi janam upadhim na kayira

Dukkhassa jatippabhavanupassi." 

1052. "Yan tam apucchimha akittayi no (icc-ayasma Mettagu)

Annam tam pucchami tad ingha bruhi

Kathan nu dhira vitaranti ogham

Jatijaram sokapariddavan ca,

Tam me muni sadhu viyakarohi

Tatha hi te vidito esa dhammo." 

1053. "Kittayissami te dhammam (Mettagu ti Bhagava) ditthe dhamme anitiham,

yam viditva sato caram tare loke visattikam." 

1054. "Tan caham abhinandami mahesi dhammam uttamam,

Yam viditva sato caram tare loke visattikam." 

1055. "Yam kinci sampajanasi (Mettagu ti Bhagava)

Uddham adho tiriyam capi majjhe,

[203] Etesu nandin ca nivesanan ca

Panujja vinnanam bhave na titthe. 

1056. Evam vihari sato appamatto

Bhikkhu caram hitva mamayitani,

Jatijaram sokapariddavan ca

Idh'eva vidva pajaheyya dukkham." 

1057. "Etabhinandami vaco mahesino, (icc-ayasma Mettagu)

Sukittitam Gotama anupadhikam,

Addha hi Bhagava pahasi dukkham

Tatha hi te vidito esa dhammo. 

1058. Te capi nuna pajaheyyu dukkham

Ye tvam muni atthitam ovadeyya,

Tam tam namassami samecca naga

App-eva mam Bhagava atthitam ovadeyya." 

1059. "Yam brahmanam vedagum abhijanna (Mettagu ti Bhagava)

Akincanam kamabhave asattam,

Addha hi so ogham imam atari

Tinno ca param akhilo akankho. 

1060. Vidva ca so vedagu naro idha

Bhavabhave sangam imam visajja,

[204] So vitatanho anigho niraso

Atari so jatijaran ti brumi"ti. 

Mettagumanavapukkha Nitthita 

 

6. Dhotakamanavapukkha



[faus][than]

 

1061. "Pucchami tam Bhagava bruhi me tam, (icc-ayasma Dhotako)

Vacabhikankhami mahesi tuyham,

Tava sutvana nigghosam

Sikekhe nibbanam attano." 

1062. "Tena h'atappam karohi, (Dhotaka ti Bhagava)

Idh'eva nipako sato,

Ito sutvana nigghosam

Sikkhe nibbanam antano." 

1063. "Passam'aham devamanussa loke (icc-ayasma Dhotako)

Akincanam brahmanam iriyamanam,

Tam tam namassami samantacakkhu

Pamunca mam Sakka kathamkathahi." 

1064. "Naham gamissami pamocanaya (Dhotaka ti Bhagava)

Kathamkathim Dhotaka kanci loke,

Dhamman ca settham ajanamano

Evam tuvam ogham imam taresi." 

1065. "Anusasa brahme karanayamano (icc-ayasma Dhotaka)

Vivekadhammam, yam aham vijannam,

[205] Yathaham akaso va avyapajjamano

Idh'eva santo asito careyyam." 

1066. "Kittayissami te sattim (Dhotaka ti Bhagava)

Ditthe dhamema anitiham,

Yam viditva sato caram tare loke visattikam." 

1067. "Tam caham abhinandami (icc-ayasma Dhotako)

Mahesi sattim uttamam,

Yam viditva sato caram tare loke visattikam." 

1068. "Yam kinci sampajanasi (Dhotaka ti Bhagava)

Uddham adho tiriyam capi majjhe:

Etam viditva 'sango' ti loke

Bhavabhavaya ma kasi tanhan" ti. 

Dhotakapukkha Nitthita 

 

7. Upasivamanavapukkha



[faus][than]

 

1069. "Eko aham Sakka mahantam ogham (icc-ayasma Upasivo)

Anissito no visahami taritum,

Arammanam bruhi samantacakkhu.

Yam nissito ogham imam tareyya". 

1070. "Akincannam pekkhamano satima (Upasiva ti Bhagava)

'N'atthi' ti nissaya tarassu ogham,

[206] Kame pahaya virato kathahi

Tanhakkhayam nattamahabhipassa." 

1071. "Sabbesu kamesu yo vitarago (icc-ayasma Upasivo)

Akincannam nissito hitva-m-annam

Sanna vimokkha parame vimutto,

Titthe nu so tattha ananuyayi." 

1072. "Sabbesu kamesu yo vitarago (Upasiva ti Bhagava )

Akincannam nissito hitva-m-annam

Sanna vimokkha parame vimutto,

Tittheyya so tattha ananuyayi." 

1073. "Titthe ce so tattha ananuyayi (icc-ayasma Upasivo)

Yugam pi vassanam samantacakkhu,

Tatth'eva so sitisiya vimutto

bhavetha vinnanam tathavidhassa." 

1074. "Acci yatha vatavegena khitto (Upasiva ti Bhagava)

attham paleti na upeti samkham, [207]    Evam muni namakaya vimutto

Antham paleti na upeti sankham." 

1075. "Attham gato so uda va so n'atthi (icc-ayasma Upasivo)

Udahu ve sassatiya arogo,

Tam me muni sadu viyakarohi,

Tatha hi te vidito esa dhammo." 

1076. "Atthangatassa na pamanam atthi (Upasiva ti Bhagava)

Yena nam vajju, tam tassa n'atthi,

Sabbesu dhammesu samuhatesu

Samuhata vadapatha pi sabbe" ti. 

Upasivapukkha Nitthita 

 

8. Nandamanavapukkha



[faus][than]

 

1077. "'Santi loke munayo (icc-ayasma Nando)

Jana vadanti, ta-y-idam katham su'

Nanupapannam no munim vadanti

Udahu ve jivitenupapannam." 

1078. "Na ditthiya na sutiya na nanena (Nandani Bhagava)

Munidha Nanda kusala vadanti,

[208] Visenikatva anigha nirasa

Caranti ye, te munayo ti brumi." 

1079. "Ye kec'ime samanabrahmanase (icc-ayasma Nando)

Ditthe sutenapi vadanti suddhim,

Silabbatenapi vadanti suddhim

Anekarupena vadanti suddhim

Kaccis su te Bhagava tattha yatha caranta

Ataru jatin ca jaran ca marisa

Pucchami tam Bhagava, bruhi me tam." 

1080. "Ye kec'ime samanabrahmanase (Nanda ti Bhagava)

Ditthe sutenapi vadanti suddhim,

Silabbatenapi vadanti suddhim

Anekarupena vadanti suddhim

Kincapi te tattha yatha caranti,

Natarimsu jatijaran ti brumi." 

1081. "Ye kec'ime samanabrahmanase (icc-ayasma Nando)

Ditthena sutenapi vadanti suddhim,

Silabbatenapi vadanti suddhim

Anekarupena vadanti suddhim

Sace muni brusi anoghatinne

[209] Atha ko carahi devamanussaloke,

Atari jatin ca jaran ca marisa,

Pucchami tam Bhagava, bruhi me tam." 

1082. "Naham'sabbe samanabrahmanase (Nanda ti Bhagava)

Jatijaraya nivuta' ti brumi

Ye s'idha dittham va sutam mutam va

Silabbatam va pi pahaya sabbam

Anekarupam pi pahaya sabbam,

Tanham parinnaya anasavase,

Te ve'nara oghatinna' ti brumi." 

1083. "Etabhinandami vaco mahesino (icc-ayasma Nando)

Sukittitam Gotama'anupadhikam

Ye s'idha dittham va sutam mutam va

Silabbatam va pi pahaya sabbam

Anekarupam pi pahaya sabbam,

Tanham parinnaya anasavase,

Aham pi te 'oghatinna' ti brumi' ti. 

Nandapukkha Nitthita 

 

9. Hemakamanavapukkha



[faus][than]

 

1084. "Ye me pubbe viyakamsu (icc-ayasma Hemako)

[210] Huram Gotama sasana,

'Icc-asi, iti bhavissati,'

Sabbam tam itihitiham, sabbam tam takkavaddhanam 

1085. Naham tattha abhiramim.

Tvan ca me dhammam akkhahi tanaha nigghatanam muni,

Yam viditva sato caram tare loke visattikam." 

1086. "Idha dittha suta vinnatesu piyarupesu Hemaka,

Chandaraga vinodanam nibbana padam accutam. 

1087. Etad annaya ye sata ditthamadhammabhinibbuta,

Upasanana ca te sada, - tinna loke visattikan" ti. 

Hemakapukkha Nitthita 

 

10. Todeyyamanavapukkha



[faus][than]

 

1088. "Yasmim kama na vasanti (icc-ayasma Todeyya)

Tanha yassa na vijjati,

Kathamkatha ca yo tinno, vimokho tassa kidiso. 

[211] 1089. "Yasmim kama na vasanti (Todeyya ti Bhagava)

Tanha yassa na vijjati,

Kathamkatha ca yo tinno, vimokho tassa naparo." 

1090. "Nirasayo so uda asasano

Pannanava so uda pannakapapi,

Munim aham Sakka yatha vijannam

Tam me viyacikkha samantacakkhu. 

1091. "Nirasayo so na so asasano

Pannanava so na ca pannakapapi,

Evam pi Todeyya munim vijana

Akincanam kamabhave asattan" ti. 

Todeyyapukkha Nitthita 

 

11. Kappamanavapukkha



[faus][than]

 

1092. "Majjhe sarasmim titthatam (icc-ayasma Kappo)

Oghe jate mahabbhaye,

Jaramaccuparetanam dipam pabruhi marisa;

Tvan ca me dipam akkhahi, yatha-y-idam naparam siya." 

[212] 1093. "Majjhe sarasmim titthatam (Kappa ti Bhagava)

Oghe jate mahabbhaye,

Jaramaccuparetanam dipam pabrumi kappa te 

1094. Akincanam anadanam etam dipam anaparam,

Nibbanam iti nam brumi, jaramaccuparikkhayam. 

1095. Etad annaya ye sata ditthadhammabhinibbuta,

Na te Mara-vasanuga, na te Marassa paddhagu" ti. 

Kappapukkha Nitthita 

 

12. Gatukannimanavapukkha



[faus][than]

 

1096. "Sutvan'aham viram akamakamim (icc-ayasma Jatukanni)

Oghatigam putthum akamam agamam,

Santipadam bruhi sahajanetta,

Yathataccham Bhagava bruhi me tam. 

1097. Bhagava hi kame abhibhuyya iriyati

Adicco va pathavim teji tejasa,

Parittapannassa me bhuripanna,

Acikkha dhammam, yam aham vijannam

Jatijaraya idha vippahanam." 

[213] 1098. "Kamesu vinaya gedham (Jatukanni ti Bhagava)

Nekkhammam datthu khemato,

Uggahitam nirattam va ma te vijjittha kincanam. 

1099. Yam pubbe tam visosehi, paccha te mahu kincanam,

Majjhe ce no gahessasi, upasanto carissasi. 

1100. Sabbaso namarupasmim vitagedhassa brahmana,

Asavassa na vijjanti, yehi maccuvasam vaje" ti. 

Jatukannipukkha Nitthita 

 

13. Bhadravudhamanavapukkha



[faus][than]

 

1101. Okamjaham tanhacch'idam anejam (icc-ayasma Bhadravudho)

Nandim jaham oghatinnam vimuttam,

Kappam jaham abhiyace sumedham

Sutvana nagassa apanamissanti ito. 

1102. Nana jana janapadehi sangata

Tava vira vakyam abhikankhamana,

Tesam tuvam sadhu viyakarohi,

Tatha hi te vidito esa dhammo." 

1103. "Adanatanham vinayetha sabbam (Bhadravudha ti Bhagava)

Uddham adho tiriyan capi majjhe,

[214] Yam yam hi lokasmim upadiyanti

Ten'eva Maro anveti janatum. 

1104. Tasma pajanam na upadiyetha

Bhikkhu sato kincanam sabbaloke,

'Adanasatte' iti pekkhamano

Pajam imam maccudheyye visattan" ti. 

Bhadravudhapukkha Nitthita 

 

14. Udayamanavapukkha



[faus][than]

 

1105. "Jhayim virajam asinam (icc-ayasma Udayo)

Katakiccam anasavam

Paragum sabbadhammanam atthi panehana agamam,

Annavimokkham pabruhi avijjaya pabhedanam." 

1106. "Pahanam kamacchandanam (Udaya ti Bhagava)

Domanassanam cubhayam,

Thinassa ca panudanam kukkuccanam nivaranam. 

1107. Upekha sati samsuddham dhammatakkapurejavam,

Annavimokkham pabrumi avijjaya pabhedanam." 

[215] 1108. "Kim su samyojano loko (icc-ayasma Udayo)

Kim su tassa vicarana,

Kiss'assa vippahanena nibbanam iti vuccati." 

1109. "Nandi samyojano loko, (Udaya ti Bhagava)

Vitakkassa vicarana,

Tanhaya vippabhanena nibbanam iti vuccati." 

1110. "Katham satassa carato (icc-ayasma Udayam)

Vinnanam uparujjhati,

Bhagavantam putthum agamma tam sunoma vaco tava." 

1111. "Ajjhattan ca bahiddha ca vedanam nabhinandito,

Evam satassa carato vinnanam uparujjhati" ti. 

Udayapukkha Nitthita 

 

15. Posalamanavapukkha



[faus][than]

 

1112. "Yo atitam adisati (icc'ayasma Posalo)

Anejo chinnasamsayo,

Paragum sabbadhammanam atthi panhana agamam. 

1113. Vibhutarupasannissa sabbakayappabhayino

Ajjhattan ca bahiddha ca 'n'atthi kinci' ti passato,

Nanam Sakkanu pucchami, katham neyyo tatha vidho." 

[216] 1114. Vinnanatthitiyo sabba (Posola ti Bhagava)

Abhijanam Tathagato

Titthantam enam janati vimuttam tapparayanam. 

1115. Akincanna sambhavam natva 'nandi samyojanam' iti,

Evam evam abhinnaya tato tattha vipassati:

Etam nanam tatham tassa brahmanassa vusimato" ti. 

Posalapukkha Nitthita 

 

16. Mogharagamanavapukkha



[faus][than]

 

1116. "Dvaham Sakkam apucchissam (icc'ayasma Mogharaja)

Na me vyakasi cakkhuma,

'Yava tatiyan ca devisi vyakaroti' ti me sutam. 

1117. 'Ayam loko, paro loko, Brahmaloko sadevako,'

Ditthin te nabhijanami Gotamassa yasassino. 

[217] 1118. Evam abhikkantadassavim atthi panehana agamam,

Katham lokam avekkhantam maccuraja na passati." 

1119. "Sunnato lokam avekkhassu Mogharaja sada sato,

Attanuditthim uhacca, evam maccutaro siya;

Evam lokam avekkhantam maccuraja na passati" ti. 

Mogharajapukkha Nitthita 

 

17. Pingiyamanavapukkha



[faus] [than]

 

1120. "Jinno'ham asmi abalo vitavanno (icc'ayasma Pingiyo)

Netta na suddha, savanam na phasu,

Maham nassam momuho antaraya

Acikkha dhammam, yam aham vijannam

Jatijaraya idha vippahanam." 

1121. "Disvana rupesu vihannamane (Pingiya ti Bhagava)

Ruppanti rupesu jana pamatta,

Tasma tuvam Pingiya appamatto

Jahassu rupam apunabbhavaya." 

1122. "Disa catasso vidisa catasso

Uddham adho dasa disata imayo,

[218] Na tuyham adittham asutam-mutam va,

Atho avinnanam kincanam atthi loke

Acikkha dhammam yam aham vijannam

Jati jaraya idha vippahanam." 

1123. "Tanhadhipanne manuje pekkhamano (Pingiya ti Bhagava)

Santa paja te jarasa parete,

Tasma tuvam Pingiya appamatto

Jahassu tanham apunabbhavaya" ti. 

Pingiyapukkha Nitthita 

 

 

Idam avoca Bhagava Magadhesu viharanto Pasanake cetiye, paricarikasolasanam brahmananam ajjhittho puttho puttho panhe vyakasi. Ekamekassa ce pi panhassa attham annaya dhammam annaya dhammanudhammam patipajjeyya, gaccheyy'eva jaramaranassa param, parangamaniya ime dhamma ti. Tasma imassa dhammapariyayassa Parayanan t'eva adhi vacanam: 

1124. Ajito Tissa-Metteyyo Punnako atha Mettagu,

Dhotako Upasivo ca Nando ca atha Hemako 

[219] 1125. Todeyya-Kkappa dubhayo Jatukanni ca panidito,

Bhadravudho Udayo ca Posalo capi brahmano,

Mogharaja ca mekhavi Pingiyo ca maha isi. 

1126. Ete Buddham upagacchum sampanna caranam isim

Pucchanta nipune paneha Buddhasettham upagamum. 

1127. Tesam Buddho vyakasi paneha puttho yathatatham,

Panahanam veyyakaranena tosesi brahmane muni. 

1128. Te tosita cakkhumata Buddhen'Adiccabandhuna,

Brahmacariyam acarimsu varapannassa santike. 

1129. Ekamekassa panahassa yatha Buddhena desitam,

Tatha yo patipajjeyya, gacche param aparato. 

1130. Apara param gaccheyya bhavetto maggam uttamam,

Maggo so paramgamanaya, tasma Parayanam iti. 

 

 

"1131. Parayanam anugayissam (icc-ayasma Pingiyo)

Yatha addakkhi, tatha akkhasi, vimalo bhurimedhaso,

Nikkamo nibbano natho kissa hetu musa bhane 

[220] 1132. Pahina mala mohassa manamakkhappahayino,

Handaham kittayissami giram vannupasamhitam 

1133. Tamonudo Buddho samantacakkhu

Lokantagu sabbabhavativatto,

Anasavo sabbadukkhappahino

Saccavahayo brahme upasito me. 

1134. Dijo yatha kubbanakam pahaya

Bahupphalam kananam avaseyya,

Evam p'aham appadasse pahaya

Mahodadhim hamsa-r-iv'ajjhapatto 

1135. Ye'me pubbe viyakamsu

Huram Gotamasasana,

'Icc'asi, iti bhavissati,'

Sabban tam itihitiham, sabban tam takkavaddhanam. 

1136. Eko tamanud'asino jatima so pabhamkaro,

Gotamo bhuripannano, Gotamo bhurimedhaso. 

[221] 1137. Yo me dhammam adesesi sanditthikam akalikam,

Tanhakkhayam anitikam, yassa n'atthi upama kvaci. 

1138. "Kin nu tamha vippavasasi muhuttam api Pingiya,

Gotamo bhuripannano, Gotamo bhurimedhaso. 

1139. Yo te dhammam adesesi sandhitthikam akalikam,

Tanhakkhayam anitikam yassa n'atthi upama kavaci. 

1140. "Naham tamha vippamasami muhuttam api brahmana,

Gotamo bhuripannana Gotamo bhurimedhasa. 

1141. Yo me dhammam adesesi sandhitthikam akalikam,

Tanhakkhayam anitikam, yassa n'atthi upama kvaci. 

1142. Passami nam manasa cakkhuna va

Rattim divam brahmana appamatto

Namassamano vivasemi-rattim

Ten'eva mannami avippavasam. 

1143. Saddha ca piti ca mano sati ca

Napenti me Gotamasasanamha,

Yam yam disam vajati bhuripanno,

Sa tena ten'eva nato'ham asmi. 

[222] 1144. Jinnassa me dubbalathamakassa

Ten'eva kayo na paleti tattha,

Sankappayattaya vajami niccam,

Mano hi me brahmana tena yutto 

1145. Panke sayano pariphandamano dipa dipam upapalavim,

Ath'addasasim SamaBuddham oghatinnam anasavam. 

1146. "Yatha ahu Vakkali muttasaddho

Bhadravudho Alavi-Gotamo ca,

Evam eva tvam pi pamuncasasu saddham

Gamissasi tvam Pingiya maccudheyyaparam." 

1147. "Esa bhiyyo pasidami sutvana munino vaco:

Vivattacchaddo Sambuddho akhilo patibhanava. 

1148. Adhideve abhinnaya sabbam vedi parovaram,

Panahan'annakaro Sattha kankhinam patijanatam. 

[223] 1149. Asamhiram asankuppam, yassa n'atthi upama kavaci,

Addha gamissami, na m'ettha kankha evam mam dharehi adhimuttacittan" ti. 

Parayanavaggo Nitthito 

Suttanipato samatto.